________________ परिशिष्टः 11 201 क्र. ग्रन्थनाम आवश्यकनियुक्तिः 183 पृष्ठ क्र. 127 95 142 45 46 87 शास्त्रपाठः तं च कहं वेइज्जइ ?0 तं नमत गृहीताखिल० तिन्नेव धणुसयाइं० दंसणवयसामाइअ० दण्डं प्रथमे समये० दसविहे मिच्छत्ते पन्नत्ते० दाहोवसम तण्हाइ० दुग्धाम्बुवत्सम्मिलितौ० देवपूजा गुरूपास्तिः० 48 गाथासहस्री 418 प्रवचनसारोद्धार: 980 प्रशमरतिप्रकरणम् 273-274 स्थानाङ्गसूत्रम् 10/734 संबोधसत्तरि 114-116 62 98 112 86 उपदेशसार: 23, उपदेशतरङ्गिणी 98 गाथासहस्री 406 122 ox धम्मजुग्गगुणाइण्णो० ध्यानात् समरसीभावस् नासाकन्दं नाडीवृन्दं० नासान्तनभसो० नासावंशाग्रभागस्थित पाणिवहमुसावाए० . 87 ध्यानदण्डकस्तुतिः सम्बोधप्रकरणम् 529, हितोपदेशमाला 412, दर्शनशुद्धिप्रकरणम् 63, श्रावकव्रतभङ्गप्रकरणम् 31, श्रावकव्रतकुलकम् 3 82 3www 0 or m पार्णीभागेन सम्पीड्य० पावंति खवेऊणं० पूर्वं करोत्यनन्तानु० प्रचलति यदि क्षोणीचक्र० मज्जं विसय कसाया० पुष्पमाला 92, 96-98 प्रशमरतिप्रकरणम् 259-261 113 88 रत्नसञ्चयः 325, संबोधसत्तरि 73, आराहणापडागा 688 64 मिच्छत्तमभव्वाणं० 65 मिच्छाइखए खइओ० सम्यक्त्वस्वरूपकुलकम् 18