________________ गुणस्थानक्रमारोहोपोद्घातः श्रीवज्रसेनाचार्यान्तेवासिनः श्रीहेमतिलकप्रभोः पट्टे प्रतिष्ठिताः, तदन्तेवासिनश्च श्रीहेमचन्द्रमुनिधुर्याः प्रस्तुतग्रन्थश्रीपालचरितावलोकनतः / ग्रन्थे चात्र आस्तिकावल्यभिप्रेतापवर्गावाप्तिनिबन्धनसोपानरूपाणि गुणस्थानानि ख्यापितानि, उपयोगिता चास्य ग्रन्थाभिधानमात्रेणैव सुप्रतीतेति न कार्यस्तत्रायासः / अत्रावधेयमेतत्, यदुत-कर्मग्रन्थादिशास्त्रेषु सर्वस्यापि मिथ्यात्वस्याविपरीताया ज्ञानमात्रायाः सद्भावेन गुणस्थानताऽभिमता तथापि योगबिन्दुयोगदृष्ट्याद्यध्यात्मशास्त्रवद्विशिष्टगुणावाप्तेर्गुणस्थानताया अङ्गीकारेण व्यक्तस्यैव मिथ्यात्वस्यात्र गुणस्थानता 1, मिश्रदृष्टौ सत्यासत्यधर्मादिरागयुक्तता च "जह गुडदहीणि" इत्यत्र द्वितीयपादे "तहोभयतद्दिट्ठी"ति पाठमपेक्ष्य, सामान्येन तेन कुत्रचित् मिथ्यात्वस्य कुत्रचित्सम्यक्त्वस्याधिक्यमपि न विरोधभाक् 2, चतुर्थगुणस्थानकस्य त्रयस्त्रिंशत्सागरोपमा साधिका स्थितिः क्षायिकमाश्रित्य किञ्चिदधिकस्याविवक्षणात् यद्वा भवमेकमपेक्ष्य 3, अस्ति निरालम्बनध्यानविषये चलूँ, यतः श्रीमद्भिः साक्षितयोद्धृताः ये ग्रन्थास्ते न निरालम्बनध्याननिषेधकाः न चाप्रमत्तावस्थामाश्रित्येति तथापि विपश्चितामेव स विषय इति विरम्यते 4, अप्रमत्तगुणे चावश्यकाधीना न शुद्धिः, नैर्मल्यस्य स्वाभाविकत्वात्, परमवधार्यमेतत् यदुत-आ अन्तर्मुहूर्ताद् गुणस्थानं प्रमत्तत्वे चावश्यककृतैव शुद्धिरिति नाप्रतिक्रमणधर्माणां कदालम्बनावकाशः 5, श्रेणिद्वयप्रारम्भश्चापूर्वाद् उक्तः स श्रेणिपरमकार्यस्य मोहस्योमशमस्य क्षयस्य वा विवक्षया अन्यथा आ तुर्यादपि गुणता 6, कार्मग्रन्थिकमतं द्विश्रेण्यारोहगमङ्गीकृत्यैवान्तदेहिनामुपशमश्रेणेः पाते सप्तमगुणेऽवस्थितिरित्युदितं 7, अष्टमे गुणे शुक्लध्यानमादिमं अन्यत्र त्वप्रमत्ते 8, ध्यातुः स्वरूपं च ध्यानशतकादन्यथैव 9 / यद्यपि मुद्रितपूर्वमेतत् तथापि सत्रुटिकं बहुवेतनं निश्छायं चेति पुनर्मुद्रणायासोऽस्याः संस्थायाः शोधनीयं च धीधनैः प्रमादस्खलितजातं शोधकमुद्रयित्रोविधाय कृपां तयोरिति प्रार्थयते श्रीश्रमणसङ्खोपास्तिपर आनन्दः राज्यनगरे 1972 ज्येष्ठकृष्णषष्ठ्याम् / /