________________ परिशिष्टः 12 गुणस्थानक्रमारोहवृत्तिगतशास्त्रपाठानां ग्रन्थनाम्नां सूचिः ग्रन्थनाम आदीश्वरमनोरथमयस्तोत्रम् आराहणापडागा आवश्यकनियुक्तिः उपदेशतरङ्गिणी उपदेशसारः गाथासहस्री 84, 84, 85, 85, 130, 141, 142 तीर्थोद्गालिप्रकीर्णकम् 141 दर्शनशुद्धिप्रकरणम् 87, 126 ध्यानदण्डकस्तुतिः 109, 110 नवतत्त्वप्रकरणम् 73 नवपदप्रकरणम् पदार्थस्थापनासङ्ग्रहः 105, 119 पुष्पमाला 82, 91 प्रवचनसारोद्धारः 86, 87, 104, 105, 119, 125 प्रशमरतिप्रकरणम् 65, 129, 130 बृहत्सङ्ग्रहणी 101 योगबिन्दुः 110 योगशास्त्रम् 77, 92, 97, 108, 120 योगशास्त्रान्तरश्लोकाः 70, 89, 97, 121 68