________________ क्र. विषयः 16. बद्धायुषो मिश्रस्थस्य मृतिर्गतिश्च / 17. चतुर्थमविरतसम्यग्दृष्टिगुणस्थानकम् / 18. सम्यग्दृष्टिलक्षणानि। 19. त्रीणि करणानि / 20. पथिकत्रयदृष्टान्तेन करणत्रययोजना / 21. पिपीलिकोपमानेन करणत्रययोजना। 22. क्षायोपशमिकं सम्यक्त्वम् / 23. क्षायिकं सम्यक्त्वम् / 24. अविरतगुणस्थानवर्तिनो जीवस्य कृत्यम् / 25. पञ्चमं देशविरतिगुणस्थानकम् / 26. जघन्यमध्यमोत्कृष्टरूपा देशविरतिः / 27. देशविरतौ ध्यानसम्भवः / 28. श्राद्धस्यैकादशप्रतिमा द्वादशव्रतानि च / 29. षष्ठं प्रमत्तसंयतगुणस्थानकम् / 30. प्रमत्तसंयतगुणस्थाने ध्यानसम्भवः / 31. प्रमत्तसंयतगुणस्थाने निरालम्बनध्यानस्य निषेधः / 32. मिष्टान्नाभिलाषिदृष्टान्तः / 33. पूर्वमहर्षिभिनिरालम्बनध्यानसाधनमनोरथा एव कृताः / 34. दुष्प्राप्यवस्तुन एव मनोरथाः क्रियन्ते / 35. सप्तममप्रमत्तसंयतगुणस्थानकम् /