________________ 113 137 190 गुणस्थानक्रमारोहमूलगाथासूचिः क्र. गाथा पृष्ठ क्र. 112 देहबन्धनसङ्घाताः, प्रत्येकं पञ्च पञ्च च / अङ्गोपाङ्गत्रयं चैव, षट्कं संस्थानसज्ञकम् // 112 // 136 वर्णाः पञ्च रसाः पञ्च, षट्कं संहननात्मकम् / स्पर्शाष्टकं च गन्धौ द्वौ, नीचानादेयदुर्भगम् // 113 // 114 तथाऽगुरुलघुत्वाख्य-मुपघातोऽन्यघातिता / निर्माणमपर्याप्तत्व-मुच्छासश्चायशस्तथा // 114 // 137 115 विहायोगतियुग्मं च, शुभस्थैर्यद्वयं पृथक् / गतिर्दिव्याऽनुपूर्वी च, प्रत्येकं च स्वरद्वयम् // 115 // 137 116 वेद्यमेकतरं चेति, कर्मप्रकृतयः खलु / द्वासप्ततिरिमा मुक्ति-पुरीद्वारार्गलोपमाः // 116 // 117 अन्त्ये ह्येकतरं वेद्य-मादेयत्वं च पूर्णता / त्रसत्वं बादरत्वं च, मनुष्यायुश्च सद्यशः // 117 // 137 118 नृगतिश्चानुपूर्वी च, सौभाग्यं चोच्चगोत्रता / पञ्चाक्षत्वं तथा तीर्थ-कृन्नामेति त्रयोदश // 118 // 137 119 क्षयं कृत्वा स लोकान्तं, तत्रैव समये व्रजेत् / लब्धसिद्धत्वपर्यायः, परमेष्ठी सनातनः // 119 // पूर्वप्रयोगतोऽसङ्ग-भावाद् बन्धविमोक्षतः / स्वभावपरिणामाच्च, सिद्धस्योर्ध्वगतिर्भवेत् // 120 // 138 121 कुलालचक्रदोलेषु-मुख्यानां हि यथा गतिः / पूर्वप्रयोगतः सिद्धा, सिद्धस्योर्ध्वगतिस्तथा // 121 // 122 मृल्लेपसङ्गनिर्मोक्षाद्, यथा दृष्टाऽप्स्वलाबुनः / कर्मसङ्गविनिर्मोक्षात्, तथा सिद्धगतिः स्मृता // 122 // 123 एरण्डफलबीजादे-र्बन्धच्छेदाद्यथा गतिः / कर्मबन्धनविच्छेदात्, सिद्धस्यापि तथेक्ष्यते // 123 // 124 यथाऽधस्तिर्यगूज़ च, लेष्टुवाय्वग्निवीचयः / स्वभावतः प्रवर्त्तन्ते, तथोर्ध्वगतिरात्मनः // 124 // 137 120 पर्व 139 139 139