________________ પરિશિષ્ટ 2 ધર્મરત્નને યોગ્ય શ્રાવકના ર૧ ગુણો પ્રવચનસારોદ્ધારમાં શ્રાવકના ર૧ ગુણો આ પ્રમાણે કહ્યા છે - धम्मरयणस्स जोगो, अक्खुद्दो रूववं पगइसोमो' / लोयप्पिओ अकूरो', भीरू असढो सदक्खिन्नो // 1356 // लज्जालुओ' दयालू°, मज्झत्थो 9 सोमदिट्ठि२ गुणरागी९३ / सक्कहसुपक्खजुत्तो४, सुदीहदंसी५, विसेसन्नू 6 // 1357 // वुड्डाणुगो७ विणीओ८, कयन्नुओ९ परहियत्थकारी२० य / तह चेव लद्धलक्खो , इगवीसगुणो हवइ सड्ढो // 1358 // - प्रवयनसारोद्धार, द्वार २३८भु (छाया - धर्मरत्नस्य योग्यः, अक्षुद्रः 1 रूपवान् 2 प्रकृतिसौम्यः 3 / लोकप्रियः 4 अक्रूरः 5, भीरुः 6 अशठः 7 सदाक्षिण्यः 8 // 1356 // लज्जालुः 9 दयालुः 10, मध्यस्थः 11 सौम्यदृष्टिः 12 गुणरागी 13 / सत्कथसुपक्षयुक्तः 14, सुदीर्घदर्शी 15 विशेषज्ञः 16 // 1357 // वृद्धानुगः 17 विनीतः 18, कृतज्ञः 19 परहितार्थकारी 20 च / तथा चैव लब्धलक्ष्यः 21, एकविंशतिगुणः भवति श्राद्धः // 1358 // ) ધર્મરત્નને યોગ્ય શ્રાવક નીચેના 21 ગુણોવાળો હોય - (1) अक्षुद्र - भी२. (2) રૂપવાન - અંગોપાંગ સંપૂર્ણ હોવાથી સુંદર આકારવાળો. (3) प्रकृतिथी सौम्य - स्वभावका विश्वास असे तेवी माइतिवाणो. (4) दोऽप्रिय - 28o6-529o विरुद्धको त्या 421 / 43 सने हान, શીલ વગેરે ગુણો વડે બધા લોકોને પ્રિય હોય.