________________ क्षायोपशमिकं सम्यक्त्वम् पुञ्जत्रयं कुरुते, ततोऽनिवृत्तिकरणेन विशुद्ध्यमान उदीर्णे मिथ्यात्वे क्षीणेऽनुदीर्णे चोपशान्ते क्षायोपशमिकं सम्यक्त्वं प्राप्नोति / यदाह - "पावंति खवेऊणं, कम्माइं अहापवत्तकरणेणं / उवलनाएण कहमवि, अभिन्नपुव्वं तओ गंठिं // 12 // तं गिरिवरं व भित्तुं, अपुव्वकरणुग्गवज्जधाराए / अंतोमुहुत्तकालं, गंतुं अनियट्टिकरणंमि // 16 // पइसमयं सुझंतो, खविउं कम्माइं तत्थ बहुयाई / मिच्छत्तंमि उइन्ने, खीणे अणुइअंमि उवसंते // 97 // संसारगिम्हतविओ, तत्तो गोसीसचंदणरसुव्व / अइपरमनिव्वुइकरं, तस्संते लहइ सम्मत्तं // 98 // " (पुष्पमाला) [ छाया - प्राप्नोति क्षपयित्वा, कर्माणि यथाप्रवृत्तिकरणेन / उपलज्ञातेन कथमपि, अभिन्नपूर्वं ततो ग्रन्थिम् // 12 // तं गिरिवरमिव भित्त्वा, अपूर्वकरणोग्रवज्रधारया / अन्तर्मुहूर्त्तकालं, गत्वाऽनिवृत्तिकरणे // 16 // प्रतिसमयं शुध्यन्, क्षपयित्वा कर्माणि तत्र बहुकानि / मिथ्यात्वे उदीर्णे, क्षीणेऽनुदीर्णे उपशान्ते // 17 // संसारग्रीष्मतप्तस्ततो, गोशीर्षचन्दनरसवत् / अतिपरमनिर्वृतिकरं, तस्यान्ते लभते सम्यक्त्वम् // 98 // ] अन्यच्च - "अप्पुवकयतिपुंजो, मिच्छमुइण्णं खवित्तु अणुइन्नं / 'उवसामिय अनियट्टी-करणाउ परं खओवसमी // 16 // " (सम्यक्त्वस्वरूपकुलकम् ) 1. सम्यक्त्वस्वरूपकुलके तु ‘उवसमिउं' इति पाठः /