________________ __ पूर्वमहर्षिभिर्निरालम्बनध्यानसाधनमनोरथा एव कृताः चित्ते निश्चलतां गते प्रशमिते रागाद्यविद्यामदे, विद्राणेऽक्षकदम्बके विघटिते ध्वान्ते भ्रमारम्भके / आनन्दे प्रविजृम्भिते पुरपतेर्ज्ञाने समुन्मीलिते, तथा श्रीसूरप्रभाचार्याः - "चिदाऽवदातैर्भवदागमानां, वाग्भेषजै रागरुजं निवर्त्य / मया कदा प्रौढसमाधिलक्ष्मी-निर्वेक्ष्यते निर्वृतिनिळपेक्षा // 1 // रागादिहव्यानि मुहुलिहाने, ध्यानानले साक्षिणि केवलश्रीः / कलत्रतामेष्यति मे कदैषा, वपुळपायेऽप्यनुयायिनी या // 2 // " तथा श्रीहेमचन्द्रसूरयः - "वने पद्मासनासीनं, क्रोडस्थितमृगार्भकम् / कदाऽऽघ्रास्यन्ति वको मां, जरन्तो मृगयूथपाः // 315 // शत्रौ मित्रे तृणे स्त्रैणे, स्वर्णेऽश्मनि मणौ मृदि / मोक्षे भवे भविष्यामि, निर्विशेषमतिः कदा ? // 316 // " (योगशास्त्रम्) तथा मन्त्री वस्तुपाल: - "संसारव्यवहारतोऽरतमतिर्व्यावर्तकर्त्तव्यतावार्तामप्यपहाय चिन्मयतया त्रैलोक्यमालोकयन् / श्रीशत्रुञ्जयशैलगह्वरगुहामध्ये निबद्धस्थितिः, श्रीनाभेय ! कदा लभेय गलितज्ञेयाभिमानं मनः // 5 // " (आदीश्वरमनोरथमयं स्तोत्रम्)