________________ 142 सिद्धात्मप्रदेशानामवगाहनाऽऽकारः "तिन्नेव धणुसयाई, धणुतित्तीस च धणु तिभागोणं / इअ एसा उक्कोसा, सिद्धाणोगाहणा भणिया // 418 // " (गाथासहस्त्री) [ छाया - त्रीण्येव धनुःशतानि, धनूंषि त्रयस्त्रिंशच्च धनुःतृतीयभागोनम् / इत्येषोत्कृष्टा, सिद्धानामवगाहना भणिता // 418 // ] // 127|| अथ सिद्धात्मप्रदेशानामवगाहनाऽऽकारमाह - कालावसरसंस्थाना, या मूषा गतसिक्थका / तत्रस्थाकाशसङ्काशा-ऽऽकारा सिद्धावगाहना // 128 // व्याख्या - 'या मूषा गतसिक्थका' गलितमदना 'कालावसरसंस्थाना' अन्तकालसमयाकारा भवति, तत्रस्थो य आकाशस्तत्सङ्काशाकारा गलितमदनमूषागताकाशसदृक्षाकृतिः सिद्धानामवगाहना भवतीति // 128 // अथ सिद्धानां ज्ञानदर्शनविषयमाह - ज्ञातारोऽखिलतत्त्वानां, द्रष्टारश्चैकहेलया। गुणपर्याययुक्तानां, त्रैलोक्योदरवर्तिनाम् // 129 // व्याख्या - ‘त्रैलोक्योदरवर्तिनां' चतुर्दशरज्ज्वात्मकलोकमध्यवर्तमानानां 'गुणपर्याययुक्तानां' पूर्वोक्तस्वरूपैर्गुणैः पर्यायैश्चोपलक्षितानां 'अखिलतत्त्वानां' समस्तजीवाजीवादिपदार्थानां सिद्धाः = मुक्ता 'ज्ञातारो' भवन्ति, विशेषोपयोगतया परिच्छेदका भवन्ति, न केवलं ज्ञातारः, तत्समयानन्तरं 'एकहेलया' सामान्योपयोगतया 'द्रष्टारश्च' भवन्ति // 129 // अथ सिद्धानां गुणाष्टकं सहेतुकं श्लोकत्रयेणाऽऽह -