________________
+
ज卐
... करना । बहुरि जो काई अक्षर मात्रा अकार युक्ति आदि प्रकरणनिमैं चिगि जाऊँ, तौ छला.
हणविर्षे सावधान न होना, जाते प्रकरण शास्त्रसमुद्रके बहुत हैं, तातें इहां स्वसंवेदरूप अर्थ प्रधान , है, तातें अर्थको परीक्षा करना।
भावार्थ-आचार्य आगमका सेवन, युक्तिका अग्लंबन परापरगुरुका उपदेश, स्वसंवेदन इनि प्रचारि बातनिकरि उपज्या जो अपना ज्ञानका विभव, ताकरि, एकत्वविभक्त शुद्ध आत्माका स्वरूप ..दिखावे हैं। सो सुननेवाले अपना स्वसंवेदनप्रत्यक्षकरि प्रमाण करो। कहूं कोई प्रकरणमैं चुकू, कतौ तिसमात्र छलग्रहण मति करौ । इहां अपना अपना अनुभव प्रधान है, तिसते शुद्धस्वरूपका ॥ - निश्चय करि ल्यौ, ऐसा कहनेका आशय है। " आगें प्रश्न उपजे है, जो ऐसा शुद्ध आत्मा कौन है ? ताका स्वरूप जान्या चाहिये । ऐसें ॥ 卐 प्रश्नका उत्तररूप गाथासूत्र कहे हैं
णवि होदि अप्पमत्तो ण पमत्तो जाणगो दु जो भावो। एवं भणति सुद्धा णादा जो सो दु सो चेव ॥ ६॥
नापि भवत्यप्रमत्तो न प्रमतो ज्ञायकस्तु यो भावः ।
एवं भणन्ति शुद्धा ज्ञाता यः स तु स चैव ॥६॥ आत्मख्यातिः–यो हि नाम स्वतःसिद्धत्वेनानादिरनंतोनित्योद्योतिविशदज्योतिर्शायक एको भावः स संसारावस्था卐 यामनादिबंधपर्यायनिरूपणया क्षीरोदकवकर्मयुद्गलैः सममेकत्वेपि द्रव्यस्वभावनिरूपणया दुरंतकषायचक्रोदयवैचित्र्यवशेन
प्रवर्त्तमानानां पुण्यपापनिर्वतकानामुपात्तवैश्वरूप्याणां शुभाशुभभावानां स्वभावेनापरिणमनात्प्रमत्तोऽप्रमत्तश्च न मवस्येप एवा+ शेषद्रव्यांतरभावग्यो भिन्नत्वेनोपास्यमानः शुद्ध इत्यभिलप्यते । न चास्य शेयनिष्ठत्वेन ज्ञायकत्वप्रसिद्धः दायानिकनिष्ठद
हनस्येवाशुद्धत्वं यतो हि तस्यामवस्यायां ज्ञायकत्वेन यो ज्ञातः स स्वरूपप्रकाशनदशायां प्रदीपस्येव कर्तृकर्मणोरनन्यत्वात् 卐 ज्ञायक एव ॥ ६ ॥ दर्शनज्ञानचारित्रवत्वेनाशुद्धत्वमिति चेत्
+
+
+
+
+