Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस अथ द्वितोयोद्देशकः प्रारभ्यते दशमशतके द्वितीयोद्देशकस्य संक्षिप्त विषयविवरणम् कषायभावमापन्नस्य साधोः किम् ऐर्यापथिकी क्रिया भवति ? किंवा सांपरायिकी क्रिया भवति ? अषायभावमापन्नस्य साधोः किम् ऐर्यापथिकी क्रिया किंवा सांपरायिकी क्रिया भवति ? ऐपिथिकी क्रियायाः, अथवा सांपरायिकी क्रियायाः हेतुश्च कः ? योनिः, वेदनाप्रकारः, नैरयिकाणां वेदना, भिक्षुपतिमा आराधनेति ।
क्रियाविशेषवक्तव्यता। मूलम्-रायगिहे जाव एवं वयासी-संवुडस्स णं भंते! अणगारस्स वीयीपथे ठीचा पुरओ रूवाइं निज्जायमाणस्स मग्ग
ओ रुवाइं अवयक्खमाणस्ल, पासओ रूवाई अवलोएमाणस्स, उरूवाइं आलोएमाणस्त, अहे रूवाहं ओलोए माणस्स, तस्स णं भंते ! किं ईरियावहिया किरिया कज्जइ, संपराइया किरिया कजइ ? गोयमा! संवुडस्त णं अणगारस्स वीयिपथे ठिच्चा जाव तस्सणं णोइरिया वहिया किरिया कज्जइ, संपराइया किरिया
__ शतक १० वे के दूसरे उद्देशेका प्रारंभ इस शतकके द्वितीय उद्देशकका विषयविवरण संक्षेपसे इस प्रकार है-कषायभावयुक्त साधुको ऐपिथिकी क्रिया होती है या सांपरायिकी क्रिया होती है ? अकषाय भावयुक्त साधुके ऐर्यापथिकी क्रिया होती है या सांपरायिकी क्रिया होती है ? ऐपिथिकी क्रियाका और सांपरायिकी क्रियाका क्या कारण है ? योनि, वेदना प्रकार, नैरयिकोंकी वेदना, भिक्षुप्रतिमा और आराधना इनका कथन ।
દશમા શતકના બીજા ઉદ્દેશકને પ્રારંભ દશમાં શતકના બીજા ઉદ્દેશામાં પ્રતિપાદિત વિષયનું સંક્ષિપ્ત વર્ણનકષાયભાવ યુક્ત સાધુને અર્યાપથિકી ક્રિયા થાય છે કે સાંપરાયિકા કિયા થાય છે? અકષાય ભાવયુક્ત સાધુ દ્વારા ઐર્યા પથિકી કિયા થાય છે? આ પ્રશ્નો. અર્યાપથિકી ક્રિયા અને સાંપરાયિકી ક્રિયાનું કારણ શું હોય છે? આ પ્રશ્નનિ. વેદના પ્રકાર, નિરયિકેની વેદના, ભિક્ષુપ્રતિમા અને આરાધના, આ વિષયનું કથન.
શ્રી ભગવતી સૂત્ર : ૯