Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली १५०
प्राकृतव्याकरणम्
प्रकाशिका श्रीहेमचन्द्राचार्य सभा
पाटण
For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
555
5555 15555555555555555555
श्रीहेमचन्द्राचार्य ग्रन्थावली. १५.
॥ ओ अहम् ॥ श्रीमद् हेमचन्द्राचार्यविरचितस्य श्रीसिद्धहेमचन्द्राभिधशब्दानुशासनस्य प्रकाशिकानामस्वोपज्ञ
वृत्तिसहितस्य
॥ अष्टमोऽध्यायः ॥ [प्राकृतव्याकरणम् ]
जश्रीमदाचार्यविजयनीतिसूरीश्वरसमुपदिष्ट-रणुजवा
स्तव्य 'शाह स्वरूपचन्द लक्ष्मीचन्द' पट्टनवास्तव्य 'शाह वाडोलाल नागरदासयोः'द्रव्यसाहाय्येन
55555555555555555555555555555
पट्टनस्थ श्रीहेमचन्द्राचार्यसभायाः सेक्रेटरी. शाह जगजीवन उत्तमचन्द लहेरुचन्द भोगीलालाभ्यां
प्रकाशितः श्रावक पण्डित वीरचन्द प्रभुदासाभ्यां च
संशोधितः. अमदावाद-धीकाटावाडयन्तर्गत जैन एड्वॉकेट"मुद्रणालये च
शाह-वाडीलाल बापुलालेन मुद्रित: धीर संवत् २४५३.
विक्रम संवत् १९८३ पाटण. ता. १-१.२७. प्रथमावृत्तिः,
. प्रतयः ३००. मूल्यम् १.-०-० रूप्यकमेकम् ।
되는
"
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1/4 મરહુમ શેઠ વાડીલાલ નાગરદાસ
| પાટણ (ઉ. ગુજરાત.)
મિ
જન્મ, સં. ૧૯૨૯ ના આસો સુદ ૫
અવસાન. સં. ૧૯૮૨ ના મહા સુદ ૧૦ કિમી
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
-
श्रीहमचन्द्राचार्यग्रन्थावली. १५..
श्रीमद्हेमचन्द्राचार्यविरचितस्य SAEng* सिद्धहेमचन्द्राभिधशब्दानुशासनस्य *28 प्रकाशिकानामस्वोपज्ञवृत्तिसहितस्य
अष्टमोऽध्यायः
अर्हम् १. अथ प्राकृतम् । १. १.। अथ शब्द आनन्तर्यार्थोऽधिकारार्थश्च;
प्रकृतिः-संस्कृतम्, तत्र भवम् , तत आगतं वा प्राकृतम्. संस्कृतानन्तरं प्राकृतमधिक्रियते । संस्कृतस्यानन्तरं च प्राकृतस्यानुशासनं 'सिद्धसाध्यमानभेदसंस्कृतयोनेरेव तस्य लक्षणम् , न देश्यस्य' इति ज्ञापनार्थम् ; संस्कृतसमं तु संस्कृतलक्षणेनैव गतार्थम् । .
प्राकृते च प्रकृति-प्रत्यय-लिङ्ग-कारक-समास-संज्ञादयः संस्कृतवद् वेदितव्याः; ' लोकात् ' [ १. १. ३. ] इति च वर्तते, तेन-*-*-ल-ल-ऐ-औ-कु-ब-श-ष-विसर्जनीय-प्लुतवों वर्णसमारनायो लोकादवगन्तव्यः । कु-औ स्ववर्यसंयुक्तौ भवत एव, ऐदौतौ च केषांचित्कैतवम् ;
कैअवम् . सौदर्यम् ।
सौअरियम् . कौरवाः;
कौरवा. तथा अस्वरं व्यअनम् , द्विवचनम् , चतुर्थी बहुवचनं च न भवति ॥ २. बहुलम् । १.२.। ' बहुलम्' इत्यधिकृतं वेदितव्यम् । आशास्त्रपरि
समाप्तेः । ततश्च " क्वचित् प्रवृत्तिः, क्वचिदप्रवृत्तिः, क्वचिद्विभाषा, क्वचिदन्यदेव " भवति, तश्च यथास्थानं दर्शयिष्यामः ॥
For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३. आर्षम् । १. ३. । ऋपीणामिदम् - आर्षम् ; आप प्राकृतं बहुले भवति, तदपि यथास्थानं दर्शयिष्यामः । अर्षे हि सर्वे विश्वयो विकल्प्यते ॥
४. दीर्घ - ह्रस्वौ मिथो वृत्तौ । १. ४ । वृत्तौ समासे दीर्घ स्वौ बहुलं भवतः, मिथः - परस्परम् । तत्र
हस्वस्य दीर्घः
अन्तर्वेदिः; अन्ता - वेई.
सप्तविंशतिः; सत्ता-वीसा.
Acharya Shri Kailassagarsuri Gyanmandir
क्वचिन्न भवति-जुवइ जणो.
क्वचिद् विकल्प:- [ वारिमतिः ] वारी - मई, वारि-मई.
भुआ-यन्तं भुअ-यन्तं.
पई- हरं, पर- हरं वेलू-बणं, बेलु-वणं.
भुजयन्त्रम् ;
प्रतिगृहम्
वेणुवनम् ;
दीर्घस्य स्व:
निअम्बसिल-खलिय-वीइ - मालस्स.
क्वचिद्विकल्पः - जडण-यडं, जडणा-यड. नइ-सोतं, नई-सोतं. गोरि-हरं, गोरी-हरं.
बहु-मुहं, वहू- मुहं ॥ ५. पदयोः संधिर्वा । १.५. । संस्कृतोक्तः संधिः सर्वः प्राकृते पदयो"र्व्यवस्थितविभाषया भवति ।
वासेसी, वास-इसी
विसमायुषो, विसम - आयबो
'पदयोः' इति किम् ?
दहीसरो,
साऊअयं
For Private and Personal Use Only
दहि- इसरो
साउ-उभयं
पाओ.
पई.
वस्थाओ
बहुलाधिकारातूनच चिदेकपदेपि- काहिइ, काही. बिइओ, बीओ. ॥
मुद्धाइ, मुद्धाए.
बहू, महए:
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६. न युवर्णस्यास्त्रे । १. ६. । इवर्णस्य-वर्णस्य च अवे वर्षे संधिन भवति ।
न वेरि-वग्गेवि-अवयासो धन्दामि-अज-वइरं दणुइन्द-रुहिर लित्तो सहइ उपन्दो नह-प्पहावलि अरुणों ।
संझा बहु-अवऊढो णव-वारिहरोव्व विज्जुला-पडिभिनो । 'युवर्णयोः' इति किम् ? गूढोअर-तामरसाणुसारिणी ।
“अस्' इति किम् ? पुहवीसो ॥ ७. एदोतोः स्वरे । १.७. । एकार-ओकारयोः स्वरे परे संधिर्न भवति ।।
वहुआइ नहुल्लिहणे आबन्धन्तीए कञ्चुअं अङ्गे । मयरद्धय-सर-धारणि-धारा-छेअव्व दीसन्ति ।।. उवमासु अपजतेभ-कलभ-दन्तापहासमूरुजु । तं. चे व मलिय-विस दण्ड विरलमालक्खिमो एण्हि ।।
अहो अच्छरिअं। 'एदोतोः' इति किम् ?
अत्थालोअण-तरला इयर-कईणं भमन्ति बुद्धिओ ।
अथञ्चेअ निरारम्भमेन्ति हिअयं कइन्दाणं ।। ८. स्वरस्योदवृत्ते । १. ८. । व्य जनसंपृक्तः स्वरो व्यखने लुसे योग
शिष्यते, स 'उद्धृत्तः' इहोच्यते; स्वरस्य उद्वृत्ते स्वरे. परे संधिर्न भवति । क्सिसिजन्त-महा-पसु-दंसण-संभम-परोप्फरारूढा । गयणेञ्चिय गन्ध-उडिं कुणन्ति तुह कउल-गारीओं ॥ निसा-अरो. निसि-अरो. रयणी-अरो. मणु-अतं. । बहुलाधिकारात् क्वचिद्विकल्पः- कुम्भ-आरो, कुम्भारो.
मु-उरिसो, मूरिसो.
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्वचिसंधिरेव- मममहमो. चकाओ ।
अत एवं प्रतिषेधात् समासेपि स्वरस्य संधौ भिनपदत्वम् ।। ९. त्यादेः । १:९.। तिवाहीनां स्वरस्य स्वरे परे संधिर्न भवति ।
भवति इह; होइ इइ. ॥ १०. लुक् । १. १०. । स्वरस्य स्वरे परे बहुलं लुग् भवति ।
त्रिदशेशः; नि:श्वासोच्छवासो;
तिअसीसो; निसासूसासा.॥ ११. अन्त्यव्यञ्जनस्य । १.११.। शब्दानां यद् अन्त्यव्यखनम् , तस्व लुग भवति ।
जाव.. ताव. जसो. तमो. जम्मो. । समासे तु वाक्यविभक्त्यपेक्षायाम्- अन्त्यत्वम् , अनन्त्यत्वं च, तेनोभयमपि भवतिसद्भिक्षुः ; सभिक्खु. | एसद्गुणाः ; एअ-गुणा.
सज्जनः ; सज्जणो. तद्गुणाः ; तग्गुणा. ॥ १२. न श्रदुदोः । १. १२. । श्रद्-उद्. इत्येतयोरन्त्यव्यचनस लुग न भवति ।
सहहियं. सद्धाः । . उग्गयं. • उन्नयं. ॥ १३. निदुरोर्वा । १. १३. । निर्-दुर्-इत्येतयोरन्त्यव्य चनस्य वा लुग्
न भवति ।
निस्सहं, नीसह. दुस्सहो, दूसहो. दुक्खिओ, दुहिओ ॥ १४. स्वरेन्तरश्च । १. १४. । अन्तरो निर्दुरोधान्त्यव्यसनस्य स्वरे
परे लुग् न भवति । अन्तरप्पा. निरन्तरं, निस्वसेसं. दुरूतरं.: दुरवगाह. । क्वचिद्भवत्यपि- अन्नावरि ॥
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५. खियामादविद्युतः । १. १५.। नियां वर्तमानस्य शब्दस्पान्त्यव्य
जनस्य 'आवं' भवति, विधुच्छब्द वर्जयित्वा । [लुगपवादः] सरिता प्रतिपद् :
संपद् सरिआ. पाडिवा.
संपआ.। बहुलाधिकारात् इषस्पृष्टतरयश्रुतिरपि
___ सरिया. पाडिवया... संपया। ' अविद्युतः' इति किम् ? विज्जू. ॥ .. १६. रोराः । १. १६.। त्रियां वर्तमानस्यान्त्यस्य रेकस्य : राः'
इत्यादेशो भवति; [ आत्त्वापवादः ] । गिरा- धुरा. पुरा.॥ १७. क्षुधो हा । १. १७. । क्षुध् शब्दस्यान्त्यव्यम्जनस्य हादेशो
भवति | छुहा ॥ १८. शरदादेरत् । १. १८. । शरदादेरन्त्यव्यञ्जनस्य ' अत्' भवति ।
शरद् ; सरओ. भिषक् ; भिसभो. ॥ १९. दिक-भाषोः सः । १. १९.। एतयोरन्त्यन्यजनस्य सो भवति ।
दिसाः . पाउसा.॥ २०. आयुरप्सरसोवा । १. २०.। एतयोरन्त्यव्यन्जनस्म सो वा भवति ।
दीहाउसो, दीहाऊ. अच्छरसा, अच्छारा. ॥ . ३१. ककुभो हः । १. २१. । ककुभशब्दस्यान्त्यव्यन्जनस्य होमबति।
२२. धनुषो वा । १.२२. 1 धनुःशब्दस्यान्त्यव्यञ्जनस्य हो वा भवति । धणुहं,
धणू. ॥ २३. मोऽनुस्वारः । १. २३. । अन्त्यमकारस्यानुस्वारो भवति ।
... जलं, फलं; वच्छ, गिरि, पेच्छ । क्वचिदनन्त्यस्यापि- वणम्मि, वर्णमि. ॥
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४. वास्वरे मश्च । १. २४. । अन्यमकारस्य स्वरे परेनुस्वारो वा भवति; पक्षे-लुगपवादो मस्य मकारश्च भवति ।
वन्दे उसमें अजिअं , उसममजिअं च बन्दे. । बहुलाधिकारादन्यस्यापि व्यञ्जनस्य मकार:यत् ; जं. सम्यक् ; सम्म. तत्; तं.
इहं. विश्वक
इहयं पृथक पिहुं
आलेभ
इत्यादि । २५. हु-ब-ग-नो व्यञ्जने । १. २५. । ज ब ण न इत्येतेषां स्थाने
व्यञ्जने परे अनुस्वारो भवति । ड-पक्तिः ; पंती. पराङमुखः ; परंमुहो. अ-कञ्चुकः; कंचुओ. लाञ्छनमः ; लंछण. ण-षण्मुखः ; छमुहो. उत्कण्ठाः ; उक्कंठा.
न-सन्ध्याः; संझा. विन्ध्यः ; विंझो. २६. वादावन्तः । १. २६. । वादिषु यथादर्शनं प्रथमादेः स्वरस्य
'अन्त:' आगमरूपोनुस्वारो भवति । वंक वक्र.
बुंध . व्यस्त्र
कंकोडो कर्कोट অস্থ
कुड्मल
दसणं पुच्छ
विछिओ वृश्चिक गिंठी. मंजारो मार्जार
तंसं
कुंपलं
श्मश्रु
दर्शन .
गुच्छ
गृष्टि
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवाद्यस्य ।
आणिउतयं)
वयंसो बयस्य
मणसिला- मनःशिला मणंसी मनस्विन
पडंसुआ प्रतिश्रुत् मणसिणी मनस्विनी
एषु द्वितीयस्य । अवर उपरि
__ अनयोस्तृतीयस्य । अतिमुक्तक अहमुंतयं) इत्यादि। क्वचिद् छन्दःपूरणेपि- देवं-नाग-सुवण्ण । क्वचिन्न भवति- गिठ्ठी
मज्जारो. मणसिला, मणासिला,
अइस ( आर्षे ) मणोसिला. २७. क्त्वा-स्यादेण-स्वोर्वा । १. २७. । क्त्वायाः स्यादीनां च यौ
णसू , तयोरनुस्वारान्तो वा भवति । क्त्वा-काउणं, काउण. काउआणं, काउआणः । स्यादि-वच्छेणं, वच्छेण. वच्छेसुं, वच्छेसुः ।।
*ण-स्वोः' इति किम् ? करिअ. अमिगणो. ॥ २८. विंशत्यादेलक। १. २८. । विंशत्यादीनामनुस्वारस्य लुग् भवति ।
विंशतिः; वीसा. | संस्कृतम् ; सक्यं.
त्रिंशत् ; तीसा. संस्कारः ; सकारो. इत्यादि। २९. मांसादेवा । १. २९. 1 मांसादीनामनुस्वारस्य लुग् वा भवति ।
For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कथम
मास, मंसं... मांस'. । इयामि, इयाणि.
इदानीम् मासलं, मंसलं. मांसल दाणि, दाणि. दाणिम् कासं, कंसं. कांस्य कि करोमि, किं करोमि. किम् पासू, पंसू. पांशु समुह, संमुहं. संमुख कह, कहं.
किंशुक एव, एवं. एवम् सीहो, सिंघो. सिंह
नूण, नूणं. नूनम् । इत्यादि ॥ ३०. वर्गेन्त्यो वा । १. ३०. । अनुस्वारस्य वर्गे परे प्रत्यासत्तेस्तस्यैव
वर्गस्यान्त्यो वा भवति । पको, पंको. | सम्झा, संझा. | चन्दो, चंदो. सखो, संखो. कण्टओ, कंटओ. बन्धवो, बंधवो. अडणं, अंगणं. उकण्ठा, उत्कंठा. | कम्पइ, कंपइ. लङ्गणं, लघणं. कण्डं, कंडं. वम्फइ, बंफइ. कठचुओ,कंचुओ. सण्डो, संढो. / कलम्बो, कलंबो. लन्छणं, लंछणं. | अन्तरं, अंतरं. | आरम्भो, आरंभो, अग्जि,अंजि. पन्थो, पंयो.. ' वर्गे' इति किम् ? संसओ. संहरइ ।
नित्यमिच्छन्त्यन्ये ॥ ३१. पाट्-शरत्तरणयः पुंसि । १. ३१. । प्राय शरत् तरणि इत्येते
शब्दाः पुंसि-पुलिङ्गे प्रयोक्तव्याः। पाउसो. सरओ.
एस सरणी । तरणिशब्दस्य पुंस्त्रीलिङ्गत्वेन नियमार्थमुपादानम् ॥ ३२. स्नमदाम-शिरो-नमः । १. ३२. । दामन शिरस् नभस्वर्जितं
सकारान्तं नकारान्तं च शब्दरूपं पुंसि प्रयोक्तव्यम् । सान्तम्-जसो. पो. तमो. तेश्रो. उरो.। नान्तम्-जम्मो. नम्मो. मम्मो.। ' अदामशिरोनमः' इति किम् ! दामं. सिरं, नह. ।
For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
इत्यादि,
यञ्च-सेयं. वयं. मुमणं. सम्म, चम्म. इति दृश्यते, तद् बहुलाधिकारात् ॥ ३३. वाक्ष्यर्थ-वचनाद्याः । १. ३३. । अक्षिपर्याया वचनादयश्च शब्दाः
पुंसि वा प्रयोक्तव्याः। अक्ष्यर्था:-अजवि सा सक्इ ते अच्छी, नञ्चावियाई तेणम्ह अच्छीई, [३५.] अञ्जल्यादिपाठादक्षिशब्दः स्त्रीलिङ्गेपि-एसा अच्छी. चक्खू, चक्खूई. नयणा, नयणाई. लोअणा, लोअणाई । वचनादि-वयणा, वयणाई. माहप्पो, माहप्पं.
विज्जुणा, विज्जूए. दुक्खा, दुक्खाई. कुलो, कुलं. | भायणा, भायणाई. छन्दो, छन्दं..
इति वचनादयः । नेत्ता, नेत्ताई. कमला, कमलाई. इत्यादि तु संस्कृतवदेव सिद्धम् ॥ ३४. गुणायाः क्लीबे वा । १.३४. । गुणादयः क्लीवे वा प्रयोक्तव्याः।
गुणाई, गुणा. [विहवेहिं गुणाई मग्गन्ति] | मंडलग्गं, मंडलग्गो. देवाई, देवा.
कररुह, कररुहो. बिन्दूई, बिन्दुणो.
रुक्खाइ, रुक्खा. खग्गं, खग्गो.
इत्यादि।
इति गुणादयः॥ ३५. वेमाजल्याद्याः स्त्रियाम् । १. ३५. । इमान्ता अञ्जल्यादयश्च
शब्दाः खियां चा प्रयोक्तव्याः। एसा गरिमा, एस गरिमा. एसा निल्लज्जिमा, एस निल्लज्जिमा.
एसा महिमा, एस महिमा. एसा. धुत्तिमा, एस धुत्तिमा. अजल्यादि-एसा अंजली, एस अब्जली. एवम्-कुच्छी. पिट्टी, पिट् ['पृष्ठम्' इत्वे कृते खिया- बली. मेव, इत्यन्ये.]
निही.
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विही.
अच्छी, अच्छि. पण्हा, पण्हो.
रस्सी. चोरिआ, चोरिअं.।
गंठी. इत्यञ्जल्यादयः। गड्डा, गड्डो. इति तु संस्कृतवदेव सिद्धम् ।
'इमा' इति तन्त्रेण ‘त्वादेशस्य' 'डिमा' इत्यस्य, ‘पृथ्वादीनश्च संग्रहः । त्वादेशस्य स्त्रीत्वमेवेच्छन्त्येके ।। ३६. बाहोरात् । १. ३६. । बाहुशब्दस्य स्त्रियामाकारोन्तादेशो भवति।
बाहाए जेण धरिओ एक्काए ।
'स्त्रियाम्' इत्येव ? वामेअरो बाहू ॥ ३७. अतो डो विसर्गस्य । १. ३७. । संस्कृतलक्षणोत्पन्नस्यातः परस्य विसर्गस्य स्थाने डो इत्यादेशो भवति ।
सर्वतः ; सव्वओ. । एवं सिद्धावस्थापेक्षया-भवतः; भवओ. पुरतः; पुरओ.
भवन्तः ; भवन्तो. अग्रतः ; अग्गओ.
सन्तः; सन्तो. मार्गतः ; मग्गओ.।
कुतः ; कुदो.॥ ३८. निष्पती ओत्परी माल्यस्थो । १. ३८. । निर् प्रति इत्येतौ
माल्यशब्दे स्थाधातौ च परे यथासंख्यं 'ओत् परि' इत्येवंरूपौ भवतः ; [अभेदनिर्देशः सर्वादेशार्थः ]
ओमालं, निम्मलं, [ओमालयं वहइ ]. परिट्टा, पइट्टा. परिटुिअं, पइदिअं. ॥
-
P
३९. आदेः । १. ३९. । 'आय' इत्यधिकारः १७७. कगचज.'
इत्यापिमूत्रात् प्रागविशेषे वेदितव्यः ।।
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
११
[ स्वरविधिः ]
४०. त्यदाद्यव्ययात्तत्स्वरस्य लुक् । १.४०. । त्यदादेरव्ययाश्च परस्य तयोरेव त्यदाद्यव्ययोरादेः स्वरस्य बहुलं लुग् भवति ।
अम्हेत्य,
अम्हे एत्थ.
जइ इमा.
जइ अहं ॥
४१. पदादव । १.४१ । पदात्परस्य अपेरव्ययस्यादेर्लुग् वा भवति । तंपि, तमवि.
केणवि,
किंपि किमवि.
कपि,
"
४२. इते: स्वरात्तश्च द्विः । १. ४२ । पदात्परस्य इतेरादेर्लुग् भवति,
स्वरात्परा तकारो द्विर्भवति ।
किंति. दिति.
""
जइमा,
जइहं,
1
""
www.kobatirth.org
झत्ति. पिओत्ति पुरिसोत्ति.
जंति. न जुत्तंति.
इअ विझ-गुहा - निलयाए. ॥
' पदाद्' इत्येव ? ४३. लुप्त-य-र-व-श-ष-सां श-ष-सां दीर्घः । १. ४३. । प्राकृतलक्षणवशालुप्ता याद्या उपर्यधो वा येषां शकार- षकार - सकारा - णाम्, तेषामादेः : स्वरस्य दीर्घो भवति ।
शस्य यलोपे - पश्यति;
पासइ.
रलोपे - विश्राम्यति; विश्रामः;
वलेोपे - अश्व:; आसो.
स्वरात्-तहत्ति.
Acharya Shri Kailassagarsuri Gyanmandir
कश्यपः;
कासवो.
वीसमइ. | मिश्रम् ; वीसामो. संस्पर्श:;
केणावि.
कमवि. ॥
For Private and Personal Use Only
आवश्यकम् ;
आवासयं ।
विश्वसिति;
वीससइ.
बीसासो ।
शलोपे - दुश्शासन:; दुसासणो । मनश्शिला; मणासिला ।
""
पस्य यलोपे - शिष्यः; सीसो. । पुष्यः; पूसो. । मनुष्यः; मणूसो. ।
मीसं.
संफासो. ।
विश्वासः;
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
,, रलोपे- कर्षकः; कासओ. । वर्षाः; वासा. । वर्षः; वासो. । ,, वलोपे- विष्वाणः; वीसाणो. । विष्वक्; वीसु. । ,, पलोपे- निष्पिक्तः, नीसित्तो । सस्य यलोपे- सस्यम् ; सासं. । कस्यचित् ; कासइ. । ,, रलोपे- उस्रः; उसो. । विस्रम्भः; वीसम्भो. । ,, वलोपे- विकस्वरः; वीकासरो. । निस्वः नीसो. ,, सलोपे- निस्सह; . नीसहो.।।
३६३. न दीर्घानुस्वारात्' इति प्रतिषेधात्सर्वत्र. ३६०. अनादौ शेषादेशयोर्द्वित्वम् ' इति द्वित्वाभावः ॥
[अ.] ४४. अतः समृद्धयादौ वा । १. ४४. । समृद्धि इत्येवमादिषु शब्देषु __आदेरकारस्य दीर्घो वा भवति । सामिद्धी, समिद्धी. समृद्धि; | माणंसी, मणंसी.. मनस्विन् ; पासिद्धी, पसिद्धी. प्रसिद्धि; | माणसिणी, मणंसिणी. मनस्विनी; पायडं, , पयड. प्रकट; आहिआई, अहिआई. अभियाति; पाडिवआ, पडिवआ. प्रतिपद्; । पारोहो, परोहो. प्ररोह; पासुत्तो, पसुत्तो. प्रसुप्तः । पावासू, पवासू. प्रवासिन् ; पाडिसिद्धी, पडिसिद्धि. प्रतिसिद्धि; पाडिप्फद्धी, पडिप्फद्धी.प्रतिस्पर्छिन् ; सारिच्छो, सरिच्छो. सदृक्षः | आकृतिगणोऽयम् , तेन-अस्पर्शः; आफंसो. | प्रवचनम् ; पावयणं.
परकीयम् ; पारकेरं, | चतुरन्तम् ; चाऊरन्तं.
पारकं. | इत्याद्यपि भवति ॥ ४५. दक्षिणे हे । १. ४५. । दक्षिणशब्दे आदेरतो हे परे दीर्घा भवति।
दाहिणो । 'हे' इति किम् ? दक्खिणो. ॥
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ईसि.
ईषत् वेतस;
४६. इः स्वमादौ । १.४६.। 'स्वप्न' इत्येवमादिषु आदेरस्य इत्वं भवति । सिविणो, सिमिणो,
मुइङ्गो. मृदङ्ग [आर्षे उकारोपि]सुमिणो. स्वप्न; | किषिणो. कृपण;
उत्तिमो. उत्तम वेडिसो.
मिरिअं. मरिच; विलिअं. व्यलीक; दिण्णं, [बहुलाधिकाराण्णविअणं. व्यजन; | त्वाभावे न भवति दत्तं. देवदत्तं.]
दत्त; ___ इत्यादि । ४७. पकाङ्गार-ललाटे वा । १. ४७ः । एष्वादेरत इत्वं वा भवति ।
पिकं, पकं. | इङ्गालो, अङ्गारो. | मिडालं, गडालं. ॥ ४८. मध्यम-कतमे द्वितीयस्य । १. ४८. । मध्यमशब्दे कतमे शब्दे च द्वितीयस्यातः इत्वं भवति ।
मज्झिमो. ४९. सप्तपणे वा । १. ४९. । सप्तपर्णे द्वितीयस्यात्त इत्वं वा भवति । ... छत्तिवण्णो,
छत्तवण्णो. ॥ ५०. मयध्यइर्वा । १. ५०. । मयट्प्रत्यये आदेरतः स्थाने 'अइ' इत्यो देशो भवति वा।
विषमयः; विसमइओ, विसमओ. ॥ ५१. ईहरे वा । १. ५१. । हरशद्धे आदेरत इयं भवति ।
हीरो, हरो. ॥ ५२. ध्वनि-विष्वचोरुः । १. ५२. । अनयोसदेरस्य उत्वं भवति ।
झुणी. वीमुं.। कथं मुणओ. ? ' शुनक' इति प्रकृत्यन्तरस्थ; ' श्वन्' शब्दस्य तु सा, साणो. इति प्रयोगौ भवतः ॥
__ कइमो.
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४
५३. वेन्द्र- खण्डिते णा वा । १.५३. । अनयोरादेरस्य णकारेण स
हितस्य उत्वं वा भवति
बुन्द्रं, चन्द्रं.
खुडिओ,
खण्डिओ. ॥
५४. गवये वः । १.५४ । गवयशब्दे वकाराकारस्य त्वं भवति ।
गडओ.
गउआ ॥
५५. प्रथमे प-थोर्वा । १. ५५. । प्रथमशब्दे पकारथकारयेोरकारस्य युगपत् क्रमेण च उकारो वा भवति । पुढमं,
पुडुमं,
पडुमं,
पढमं ॥
५६. ज्ञो णत्वेऽभिज्ञादौ । १. ५६. । ' अभिज्ञ' एवंप्रकारेषु ज्ञस्य
त्वे कृते ज्ञस्यैव अत उत्वं भवति ।
अहिण्णू.
सव्वण्णू.
( सव्वज्जा . ) ।
' णत्वे' इति किम् ? अहिज्जो ' अभिज्ञादौ ' इति किम् ? प्राज्ञः; येषां ज्ञस्य णत्वे उत्वं दृश्यते, ते अभिज्ञादयः ॥
पण्णो ।
५७. एच्छ्यादौ । १. ५७. । शय्यादिषु आदेरस्य एत्वं भवति ।
सेजा.
सुन्दरं.
गेन्दुअं.
वेल्ली,
उकेरो,
१.
Acharya Shri Kailassagarsuri Gyanmandir
शय्या;
सौन्दर्य;
कन्दुक;
५८. वल्ल्युत्कर - पर्यन्ताश्रयै वा । १. ५८ । एषु आदेरस्य एत्वं वा
*
भवति ।
वल्ली.
उक्करो.
कयण्णू.
'चण्ड' कचित् ; चुडं, चण्डं ।
पेरन्तो,
अच्छेरं,
आगमण्णू. ।
एत्थ.
अत्र;
[आ] पुरेकम्मं ॥
पज्जन्तो.
अच्छरिअं,
अच्छअरं, अच्छारजं, अच्छरीअं. ॥
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५ ५९. ब्रह्मचर्य चः। १. ५९. । ब्रह्मचर्यशब्दे चस्य अत एत्वं भवति।
बम्हचेरं. ॥ ६०. तोऽन्तरि । १.६०. । अन्तर् शब्दे तस्य अत एत्वं भवति ।
अन्तः पुरम ; अन्ते उरं. | अन्तश्चारी; अन्तेआरी. ।
कचिन्न भवति-अन्तग्गयं. अन्तो-वीसम्भ-निवेसिआणं. ॥ ६१. ओत्पझे। १. ६१. । पद्मशब्दे आदेरत ओत्वं भवति । पोम्म ।
'३८३. पद्म-छद्म' इति विश्लेषे न भवति-पउमं. ॥ ६२. नमस्कार-परस्परे द्वितीयस्य । १. ६२.। अनयोद्वितीयस्य अत
ओत्वं भवति । नमोकारो.
परोप्परं. ॥ ६३. वापौ । १. ६३. । अर्पयतो धातौ आदेरस्य ओवं वा भवति ।
ओप्पेइ, अप्पेइ. | ओप्पिअं, अप्पिअं. ॥ ६४. स्वपावुच्च । १. ६४. । स्वपितौ धातौ आदेरस्य ओत् उत् च
भवति । सोवइ... सुवइ. ॥ ६५. नात्पुनर्यादाईवा । १. ६५. । नत्रः परे पुनःशब्दे आदेरस्य 'आ' 'आइ' इत्यादेशौ वा भवतः । न उगा.
न उणाइ। पक्षे-न उण.
न उणो.। केवलस्यापि दृश्यते
पुणाइ.॥ ६६. वालाव्वरण्ये लुक् । १. ६६. । अलावू-अरण्यशब्दयोरादेरस्य लुगवा भवति ।
लाउं, अलाउं. । लाऊ, अलाऊ. । रणं, अरण्णं. । 'अतः' इत्येव ? आरण्ण-कुअरोव्व वेल्लन्तो ॥
[आ] ६७. वाव्ययोत्खातादावदातः । १. ६७. । अव्ययेषु उत्खातादिषु च
For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१६
शब्देषु आदेराकारस्य अद् वा भवति.
अव्यय -जह, जहा.
तह, तहा.
उत्खातादि- उक्खयं,
चमरो,
कलओ,
ठविओ,
परिटूविओ,
संठविओ,
पचयं,
तलवेण्टं,
तलवोण्टं,
हलिओ,
नराओ,
www.kobatirth.org
वलया,
कुमको,
खरं,
इत्यादि ।
अहव,
व, वा.
उक्खायं.
चामरो.
कालओ.
ठाविओ.
परिताविओ.
संठाविओ.
पाययं.
तालवेण्ट,
तालवोटं.
हालिओ.
नाराओ.
वलाया.
कुमारो.
खाइरं.
Acharya Shri Kailassagarsuri Gyanmandir
अहवा.
ह, हा.
For Private and Personal Use Only
उत्खात;
चामर;
कालक;
स्थापित;
[ परि - ]”
[ सं - ] "
प्राकृत;
तालवृन्त;
हालिक;
नाराच;
बलाका;
कुमार;
खादिर;
इत्यादि ।
केचिद् ब्राह्मणपूर्वायोरपीच्छन्ति बम्हणो, बाम्हणो. पूव्त्रहो, पूत्राहो.। दवग्गी, दावग्गी. चडू, चाडू. इति शब्दभेदात्सिद्धम् ॥ ६८. घर्वा । १. ६८ । घनिमित्तो यो वृद्धिरूप आकारः, तं
स्यादिभूतस्य अद् वा भवति ।
पवहो, पवाहो.
पहरो, पहारो.
पयरो, पधारो. [ प्रकारः, प्रचारो वा; ]
पत्थवो,
पत्थावो.
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्वचिन्न भवात- रागः; राओ.. ॥ ६९. महाराष्ट्रे । १. ६९. । महाराष्ट्रशब्दे आदेराकारस्य अद् भवति ।
मरहटूं, . मरहट्टो. (३९०.) ।। ७०. मांसादिष्वनुस्वारे । १. ७०. । मांसप्रकारेषु अनुस्वारे सति आ. देरातः अद् भवति । मंसं. मांस; सिओ.. वांशिक; पंसू. पांसू पंडव... पाण्डव; पंसणो. पांसन; संसिद्धिओ सांसिद्धिक; कंसं..' कांस्य; संजत्तिओ. सांयात्रिक; कंसिओ. कांसिक;
इत्यादि। ' अनुस्वारे' इति किम् ? मासं. . पासू. ॥ ७१. श्यामाके मः । १.७१.। श्यामाके मस्य आलः अद्भवति । ___ सामओ.॥ ७२. इ. सदादी का । १.७२: । सदादिषु शब्वेषु अतः इत्वं वा भवति।
सइ, सया. | निसि-अरो, निसा-अरो. | कुप्पिसो, कुप्पासो.॥ ७३. आचार्य चोऽच्च । १.७३. । आचार्यशब्दे चस्य आत इत्वं अत्वं
च भवति । आइरिओ; आयरिओ. ॥ ७४. ईः स्त्यान-खल्वाटे । १.७४ । स्त्यानखल्वाटयोरादेरात ईर्भवति ।
ठीणं, थीणं, थिणं. | खल्लीडो.। ' संखायम्' इति तु · ६८६. समः स्त्यः खा' इति खादेशे सिद्धम् ॥ ७५. उः सास्ना-स्तावके । १.७५. । अनयोरादेरात उत्वं भवति ।
युवओ. ॥ ७६. ऊद्वासरे । १. ७६. । आसारशब्दे आदेरांत ऊद् वा भवति । ऊसारो,
.आमारो॥
सुण्हा.
For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
७७. आर्यायां यः श्वश्वाम् । १. ७७. । आर्याशब्दे श्वश्वां वाच्यायां यस्यात ऊर्भवति ।
अज्जू.। ' श्वश्वाम् ' इति किम् ? भज्जा.॥ ७८. एग्राह्ये । १. ७८. । प्राह्यशब्दे आदेरात एद् भवति । गेसं. ॥ ७९. द्वारे वा. । १. ७९. । द्वारशब्दे आत एद् वा भवति । देरं. ।
पले- दुआरं, दारं, पारं. । कथं नेइओ, नारइओ. ? नैरयिकनारकिकशब्दयोर्भविष्यति।
आर्षे अन्यत्रापि- पच्छे कम्म. असहेज देवा सुरी. ॥ ८०. पारापते रो वा. । १.८० । पारापतशब्दे रस्थस्यात एद् वा
भवति । पारेवओ. पारावओ. ॥ ८१. मात्रटि वा । १. ८१. । मात्रट्प्रत्यये आत एद् वा भवति । एचिअमेचं.
एत्तिअमत्तं. । बहुलाधिकात्क्वचिन्मात्रशब्देपि- भोअण-मेत्तं. ॥ ८२. उदोद्वा । १. ८२. । आर्द्रशब्दे आदेरात उद् ओच वा भवतः।
उलं. ओलं. [ बाह-सलिल-पवाहेण उल्लेइ. ] पक्षे- अलं. अई. ॥ ८३. ओदाल्यां पङ्क्तौ । १. ८३. । आलीशब्दे पङ्क्तिवाचिनि आत ओत्वं भवति ।
ओली.. 'पक्तौ ' इति किम् ? आली. [सखी;] ॥ ८४. ह्रस्वः संयोगे । १. ८४. । दीर्घस्य यथादर्शनं संयोगे परे इस्वो
भवति । आत्- आम्रम् ; अम्बं. | विरहामिः; विरहग्गी.
ताम्रम् , तम्बं. | आस्यम् ; . अस्सं. । इत्- मुनीन्द्रः; मुणिन्दो. | तीर्थम् ;. . . तित्यं । उत्- गुरूलापा; गुरुल्लावा. | चूर्णः चुण्णो . ।
For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एत- नरेन्द्रः; नरिन्दो. ।
म्लेच्छः मिलिच्छो. दिष्टिक-थण-वटुं।
ओत- अधरोष्टः ; अहरुटूं. | नीलोत्पलम् ; नीलुप्पलं. । 'संयोगे' इति किम् ? आयासं. ईसरो. उसवो. ॥
८५. इत एद्वा । १..८५. । ' संयोगे' इति वर्तते; आदेरिकारस्य संयोगे परे एकारो वा भवति ।
पेण्डं, पिण्ड. | सेन्दूरं, सिन्दूर. | पेटें, पिटुं. .
धम्मेलं, धम्मिलं. , वेण्हू , विण्हू. ! बेल्लं, बिल्लं । क्वचिन्न भवति- चिन्ता.॥ ८६. किंशुक वा । १. ८६. । किंशुकशब्दे आदेरित एकारो वा भवति ।
केसुअं, किंसुअं॥ ८७. मिरायाम् । १.८७. । मिराशब्दे इत एकारो भवति । मेरा.॥ ८८. पथि-पृथिवी-पतिश्रुन्मूषिक-हरिद्रा-बिभीतकेष्वत् । १. ८८. ।
एषु आदेरितोऽकारो भवति, । पहो. [ 'पन्धं किर देसित्त०' इति तु पथिशब्दसमा- मूसओ. नार्थस्य पन्थशब्दस्य भविष्यति.] हलही, हलहा. [' हरिद्रायां पुहुई, पुढवी. विकल्पः' इत्यन्ये-हलिही, हलिहा. ] पहंसुआ.
बहेडओ.॥ ८९. शिथिलेगुदे वा । १. ८९. । अनयोरादेरितोऽद् का भवति ।
सढिलं, सिढिलं. | अङ्गुअं, इङ्गु । पसढिलं, पसिढिलं.
For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निर्मितशब्दे तु वा आत्वं [ अत्वं] न विधेयम् , नितिनिर्मितशव्दाभ्यामेव सिद्धेः ९०. तित्तिरौ रः । १. ९०.। तित्तिरिशब्दे रस्येतोऽद् भवति । तित्तिरो। ९१. इतौ तो वाक्यादौ । १. ९१. । वाक्यादिभूते इतिशब्दे यः तः,
तत्संबन्धिन इकारस्य अकारो भवति । ___ इअ जम्पिआवसाणे. इअ विअसिअ-कुसुम-सरो [रे] ।
· वाक्यादौ ' इति किम् ? पिओति पुरिसोत्तिः ॥ ९२. ईर्जिह्वा-सिंह-विंशतिशतौ त्या । १. ९२. । जिह्वादिषु इकार
स्य तिशब्देन सह ईर्भवति । . . ___ जीहा. सीहो. तीसा. वीसा. ।
बहुलाधिकारात् क्वचिन्न भवति-सिंह-दत्तो. सिंह-राओ. ॥ ९३. लुकि निरः । १. ९३. । निर उपसर्गस्य रेफलोपे सति इत ईकारो भवति । नीसरइ...
नीसासा.। ' कि ' इति किम् ? निण्णओ. निस्सहाई अङ्गाई. ॥ ९४. द्विन्योरुत् । १. ९४.। द्विशब्दे नि उपसर्गे च इत उद् भवति ।
द्वि- दु-मत्तो. दु-आई. दु-विहो. दु-रेहो. दु-वयणं. बहुलाधिकारातक्वचिद्विकल्पः
दु-उणो, बि-उणो. | दुइओ, बिइओ.। क्वचिन्न भवति- द्विजः ; दिओ. | द्विरदः ; दिरओ. । क्वचिद् ओत्वमपि-- दो-वयणं. । नि- मुमजई...
. .. क्वचिन्न भवति-निवडइ, ॥ ९५. प्रवासीक्षौ । १. ९५. । अनयोरादेरित उत्वं भवति ।
पावासुओ..
. शुमन्नो.
For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९६. युधिष्ठिरे घा. । १. ९६. । युधिष्ठिरशब्दे आदेरित उत्वं वा भवति । ... जहुट्टिलो,
जहिदिलो. ॥ ९७. ओच्च द्विधाकृगः । १. ९७. । द्विधाशब्दे कृग्धातोः प्रयोगे इत
ओत्वम् , चकारादुत्वं च भवति। - दोहा-किज्जइ, दुहा-किज्जइ. | दोहा-इअं दुहा-इअं. । 'कृगः' इति किम् ? दिहा-गयं. ।
क्वचित्केवलस्यापि- दुहावि सो सुर-बहू-सत्थो. ॥ ९८. वा निझरे ना । १. ९८. । निर्झरशब्दे नकारेण सह इत ओकारो वा भवति । ओझरो, निझरो. ॥
[ई] ९९. हरीतक्यामीतोऽत् । १. ९९. । हरीतकीशब्दे आदेरीकारस्य ___ अद् भवति । हरडई. ॥ १००. आत्कश्मीरे । १.१००.। कश्मीरशब्दे ईत आद् भवति ।
___ कम्हारो. ॥ १०१. पानीयादिष्वित् । १. १०१. । पानीयादिषु शब्देषु ईत इद्
भवति । पाणिअं.पानीय; | सिरिसो. शिरीष; | पलिविअं. प्रदीपित; अलिअं. अलीक; / दुइअं. द्वितीय; / ओसिअन्तं. अवसीदत्; जिअइ. जीवति; तइअं. तृतीय; । पसिअ, प्रसीद; . जिअउ. जीवतु; गहिरं. गंभीर; गहिअं.. गृहीत; विलिअं. वीडित; / उणिअं. उपनीत; ! वम्मिओ. वल्भीक; करिसा. करीष; | आणिअं.. आनीत; | तयाणि. तदानीम् ;
. इति पानीयादयः । बहुलाधिकारादेषु क्वचिन्नित्यम् , क्वचिद्विकल्प:
For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
पाणीअं. अलीअं. जीअइ. करीसो. उवओ. इत्यादि सिद्धम् ॥ . १०२. उज्जीर्णे। १.१०२. । जीर्णशब्दे ईत उद् भवति । जुण्ण-सुरा. ।
क्वचिन्न भवति- जिणे भोअणमत्तेओ. ॥ १०३. ऊहीन-विहिने वा । १. १०३. । अनयोरीत ऊत्वं वा भवति ।
हूणो, हीणो. । विहूणो विहीणो. । 'विहीन' इति किम् ? पहीण-जर-मरणा. ॥ १०४. तीर्थे हे । १. १०४. । तीर्थशब्दे हे सति ईत उत्वं भवति ।
तूहं. । 'हे' इति किम् ? तित्थं. ॥ १०५. एत्पीयूषापीड-बिभीतक-कीदृशेदृशे । १. १०५. । एषु ईत __ एत्वं भवति ।
पेऊसं. आमेलो. बहेडओ केरिसो. एरिसो. ॥ १०६. नीड-पीठे वा । १. १०६. । अनयोरीत एत्वं वा भवति । नेड, नीडं. पेढे, पीढं. ॥
[उ.] १०७. उतो मुकुालादिष्वत् । १. १०७. । ' मुकुल' इत्येवमादिषु श.
ब्देषु आदेरुतोऽत्वं भवति । मउलं, मउलो. मुकुल; | गरुई, गुर्वी मउरं. मुकुर; .. | जहुटिलो. जहिटिलो. युधिष्ठिर; मउडं. मुकुट; सोअमलं. सौकुमार्य; अगरं, अगुरु; । गलोई.
गुडूची; इति मुकुलादयः । क्वचिदाकारोपि- विद्रुतः ; विदाओ. ॥ १०८. वोपरौ । १. १०८ । उपरांवुतोऽद् वा भवति ! अवरिं, उवरि ।।
For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३
१०९. गुरौ के वा । १. १०९. । गुरौ स्वार्थे के सति आदेरुतोऽद्
वा भवति । गरुओ, गुरुओ। 'के' इति किम् ? गुरू.॥ ११०. इभृकुटौ । १. ११०. । भ्रुकुटावादेरुत इर्भवति । भिउड़ी. ।। १११. पुरुषे रोः । १. १११. । पुरुषशब्दे रोरुत इर्भवति । __पुरिसो,
परिसं ॥ ११२. ई: सुते । १. ११२. । क्षुतशब्दे आदेरुत ईत्वं भवति। छीअं.॥ ११३. उत्सुभग-मुसले वा । १. ११३ । अनयोरादेरुत ऊद् वा. भवति ।
मूहवो, सुहवो. । मूसलं, मुसलं. ॥ ११४. अनुत्साहोत्सन्ने सच्छे । १. ११४ । उत्साहोत्सन्नवर्जिते शब्द
यौ त्सच्छौ, तयोः परयोरादेरुत ऊद् भवति । स- ऊसुओ. ऊसवो.. ऊसित्तो. ऊसरइ. । .. छ- उद्गताः शुका यस्मात् , स:-ऊसुओ. उससइ. ।
' अनुत्साहोत्सन्ने' इति किम् ? उच्छा [त्सा ] हो. उच्छन्नो.॥ ११५. लुकि दरो वा । १. ११५. । दुर् उपसर्गस्य रेफस्य लोपे सति
उत ऊत्वं वा भवति ।
दूसहो, दुसहो. । दूहवो, दुहओ. । __ 'लुकि ' इति किम् ? दुस्सहो विरहो. ॥ ११६. ओत् संयोगे । १. ११६. । संयोगे परे आदेरुत ओत्वं भवति । तोण्डं. पोत्थओ.
पोग्गलं. मोण्डं. लोद्धओ.
कोण्ढो. पोक्खरं. मोत्था.
कोन्तो. कोट्टिमं. मोग्गरो. वोकन्तं. ११७. कुतूहले वा हस्वश्च । १. ११७. । कुतूहलशब्दे, उत ओद् वा
भवति, तत्संनियोगे इस्वश्च वा ॥ .
For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
को ऊहल,
.२४
कुऊहलं,
[ ऊ. ]
2
११८. अदूतः सूक्ष्मे वा । १. ११८ । सूक्ष्मशब्दे ऊतोऽद् वा भवति । सहं. सुह. । अर्षसुमं ॥ ११९. दुकूले वा लश्च द्वि: । १. ११९ । दुकूलशब्दे उकारस्य अ वा भवति, तत्संनियोगे च लकारो द्विर्भवति ।
अलं; दुकलं. [ अ ] दुगुलं. ॥ १२०. ईवद्वयूढे । १. १२० । उद्वघूढशब्दे ऊत ईत्वं वा भवति । joवीढं, बूढे ॥ १२१. उर्ध्व हनूमत्कण्ड्य-वातूले । १. १२१ । एवु ऊत उत् भवति । भुमया हणुमन्तो. कण्डुअइ. वाउलो. ॥
१२२. मधूके वा. । १. १२२ । मधूकशब्दे ऊत उद् वा भवति । महूअं ॥
महुअं,
१२३. इदेतौ नूपुरे वा । १. १२३. । नूपुरशब्दे ऊत ' इत् एन् इत्येतौ वा भवतः ।
नेउरं । पक्षे
नूरं ॥
निउरं, १२४. ओल्कूष्माण्डी- तूणीर-कूर्पर-स्थूल- ताम्बूल - गुडूची मूल्ये । १. १२४. । एषु अंत ओद् भवति ।
कोहण्डी, कोहली. । कोप्परं । तम्बोल
तोणीरं.
थोरं.
गलोई
१२५. स्थूणा - तू बा । १. १२५.
योणा, धूणा.
Acharya Shri Kailassagarsuri Gyanmandir
को. ॥
मोहं ॥
अनयोरुत ओवं वा भवति ।
।
"
तोणं, तूणं ॥
For Private and Personal Use Only
[ ऋ. ]
१२६. ऋतोऽत् । १. १२६ । भावेकारस्य अत्वं भवति ।
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घृतम् ; घयं. [कृतम् ; कयं. . | मृगः; मओ. तृणम् ; तणं. | वृषभः ; वसहो. | पृष्टः; घटो. ।
'दुहाइअम्' इति १२८. कृपादिपाठात् ॥ १२७. आत्कृशा-मृदुक-मृदुत्वे वा । १. १२७ः । एषु आदेत आद्
वा भवति ।
कासा, किसा. । माउकं, मउअं. । माउकं, मउत्तणं. ॥ १२८. [इ.] इत्कृपादौ । १. १२८. । कृपा इत्यादिषु शब्देषु आदेत ___इत्वं भवति । किवा. , कृपा; । घुसिण. घुमृण; । किविणो. कृपण; डिययं. हृदय; । विद्ध-कई. वृद्धकवि; किवाणं. कृपाण; मिटुं [रस एव], समिद्धी.. समृद्धि; विञ्चुओ. वृश्चिक; [अन्यत्र] महूँ. मृष्टः । इद्धी [डी]. ऋद्धि; वित्तं. वृत्त; दिदं. दृष्ट, गिद्धी. गृद्धिविधी वृत्ति ; दिद्वी.. दृष्टि; . | किसो. कृश; हिअं. हृत; सिदं. सृष्टः किसाणू. वृशानु; / वाहितं. व्याहतः सिटी. सृष्टि; । किसरा. कृसरा; | विहिओ. बंहितः गिट्ठी. गृष्टिः
किच्छं. कृच्छ्र; विसी. सी; ।
| तिप्प. तृप्त; पिच्छी. पृथ्वी
इसी. ऋषि; भिऊ. भूगु;
किसिओ. कृषित; विइण्हो. वितृष्ण; भिङ्गो. भृङ्ग निवो. . . · नृप;
स्पृहा; भिङ्गारो. भृङ्गार;
किच्चा.. कृत्या; - सइ. . . . सकृत्; सिङ्गारो. शङ्गार;
किई. कृति; ... उकिट्ठ. उत्कृष्ट; सिआलो. शगाल, धिइ. धृति; निसंसो. नृशंस; घिणा. : घृणा.. किवो. कृप;
क्वचिन्न भवति-रिद्धी. ॥
For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
१२९. पृष्ठे वानुचरपदे । १. १२९ । पृष्ठशब्देऽनुत्तरपदे ऋत इत्
भवति वा।
पिट्ठी, पट्टी. [ पिट्ठि-परिद्वविअं] ' अनुत्तरपदे' इति किम् ? महि-वलृ. ॥ १३०. मसृण-मृगाङ्क-मृत्यु-शृङ्ग-धृष्टे वा । १. १३०. । एषु ऋत इद्
___ वा भवति । मसिणं, मसणं, | मिच्चू, मच्चू. । सो टो.॥ मिअङ्को, मयको. | सिङ्ग, सङ्गः । १३१. उदृत्वादौ । १. १३१. । 'ऋतु' इत्यादिषु आदेत उद् भवति । उऊ. ऋतु; । परहुओ. प्ररभृत; । वुड्डी. वृद्धि परामुट्रो. परामृष्ट; निहुअं. निभृत; उसहो. ऋषभ3; पुढो.. स्पृष्ट; निउअं. निवृत; मुणालं. मृणाल; पउदो. प्रवृष्ट; विउअं. विवृत; उज्जु. ऋजु; पृथिवी; संवुअं.
जामाउओ. जामातृक; पउत्ति. प्रवृत्ति; वुत्तन्तो. वृत्तान्त; माउओ.] [मातृका पाउसो.
प्रावृष्; निव्वुअं. निर्वृत; माउआ. मातृका; पाउओ. प्रावृत; | निव्वुई. निर्वति; | भाउओ. भ्रातक; भुई. भृति; वुन्दं. वन्द; पिउओ. पितृक; पहुडि. प्रभृति; । दुन्दावणो. वृन्दावन;| पहुवी. पृथ्वी; पाहुडं. प्राभृतः । वुड्ढो. वृद्धः । इत्यादि । १३२. निवृत्त-वृन्दारके वा । १. १३२. । अनयोर्कत उद् वा भवति। - निवृत्तं, निअत्तं. | बुन्दारया, वन्दारया. ।। १३३. वृषभे वा वा । १. १३३. । वृषभे ऋतो वेन सह उद् वा भवति।
उसहो, वसहो. ॥ १३४. गौणान्त्यस्य । १. १३४. । गौणशब्दस्य योऽन्त्य ऋत् , तस्य
उद् भवति ।
संवृत;
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७
माउ-मण्डले. [ पिउ-हरं. पिउ-सिआ. 1 माउ-हरं. माउ-सिआ. पिउ-वणं. १३५ मातुरिद्वा । १ १३५ । मातृशब्दस्य गौणस्य ऋत इद् वा भवति ।
माइ-हरं, . माउ-हरं. । क्वचिद् अगौणस्यापि- माईणं. ॥ १३६. उदोन्मृपि । १. १३६. । मृपाशब्दे ऋत उत् ऊत् ओच्च
भवन्ति ।
मुसा, मूसा, मोसा. मुसा-वाओ, मूसा-वाओ, मोसा-बाओ.॥ १३७. इदुतौ वृष्ट-वृष्टि-पृथङ्-मृदङ्ग-नप्तके । १. १३७. । एषु
ऋत इकारोकारौ भवतः । . विट्ठो, बुट्टो. | हिं, पुहं. ।
विट्ठी, वुट्ठी. | मिइङ्गो, मुइङ्गो. / नत्तिओ, नत्तुओ. ॥ १३८. वा बृहस्पतौ । १. १३८. । बृहस्पतिशब्दे ऋतबद्धतौ वा भवतः।
बिहप्फई, बुहप्कई... | पक्षे -बहफई. ॥ १३९. इदेदोद्वन्ते । १. १३९. । वृन्तशद्वे ऋत इत् एत् ओच्च भवन्ति ।
विष्ट, वेण्टं, वोटं. ॥ १४०. रिः केवलस्य । १. १४०. । केवलस्य व्यजनेनासंपृक्तस्य ऋतो रिरादेशो भवति । रिद्धि.
रिच्छो. १४१. ऋणज्षभटेषौ वा । १.१४१. । ऋण-ऋजु-पम-ऋतु
-ऋषिषु ऋतो रिवो भवति । रिणं, अणं. । रिसहो, उसहो. । रिसी, इसी. ।।
रिज्जू, उज्जू. | रिऊ, उऊ. १४२. दृशः क्विप्-टक्-सफः । १. १४२. | सिर टक सक इये.
तदन्तस्य दृशे तो तोरिरादेशो भवति ।
For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
सदृक् ; सरि-वण्णो, सरि-रूवो, सरि-बन्दीणं. सदृशः; सरिसो. सदृक्षः; सरिच्छो. एवम्- एआरिसो. तारिसो. अन्ना रसो.
भवारिसो. कॅरिसो. अम्हारिसो.
जारिसो.. एरिसो, तुम्हारिसो. । टक्सक्साहचर्यात् ' त्यदाधन्य समानादुपमानाद्वयाप्ये दृशष्टक्सको च । ५. १. १५२. 1 ] ' (न्यादि)सूत्रविहितः क्विबिह
गृह्यते ॥ १४३. आहते ढिः । १. १४३. । आदृतशब्दे ऋतो ढिरादेशो भवति।
आढिओ. ॥ १४४. अरिदृप्ते । १. १४४. । दृप्तशब्दे ऋतोऽरिरादेशो भवति । दरिओ. [ दरिअ-सीहेण ] ॥
[ल.]. १४५. लत इलिः क्लप्स-क्लन्ने । १. १४५. । अनयोलत इलिरादेशो
भवति । किलिन्न-कुसुमोवयारेसु. धारा-किलिन्न-वत्तं नं]. ॥
[ए.] १४६. एत इद्वा वेदना-चपेटा-देवर-केसरे। १. १४६. | वेदनादिषु
एत इत्वं वा भवति । विअणा, वेअणा. दिअरो, देवरो. चविडा, विअड-चवेडा-विणोआ. महमहिअ-दसण-किसरं, केसरं.। महिला, महेला.. इति तु महिलामहेलाभ्यां शद्वाभ्यां सिद्धम् ॥ १४७. ऊः स्तेने वा। १.१४७. । स्तेने एत ऊद् वा भवति ।
शृणो, थेगो. ॥
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२९
[ ऐ. 1
१४८. ऐत एत् । १. १४८. । ऐकारस्यादौ वर्तमानस्य एवं भवति ।
सेला.
एरावणो.
वेजो.
|
तेलुक्कं.
केलास.
दइचो
दैत्य;
दइनं. दैन्य; असरिअं ऐश्वर्यः
भइख. भैरव; वइजवणो. वैजवन;
केवो.
१४९. इत्सैन्धव - शनैश्वरे । १. १४९ । एतयोरैतं इत्त्वं भवति ।
सिन्धवं. सणिच्छरो. ॥
1
१५०. सैन्ये वा । १. १५०. । सैन्यशद्वे ऐत इद् वा भवति । सिन्नं, सेनं ॥
१५१. अइँदैत्यादौ च । १. १५१ । सैन्यशब्दे 'दैत्य' इत्येवमादिषु च ऐतो 'अइ' इत्यादेशो भवति, [ एत्वापवादः ] ।
सन्नं.
दइवअं दैवत; वइआलिअं. वैतालीय; वइएसो. वैदेश;
areहो.. वैदेह; aroभो. वेदर्भ; वइस्साणरो वैश्वानर;.
विश्लेषे न भवति - चैत्यम् ;
Acharya Shri Kailassagarsuri Gyanmandir
कइलासो, केलासो. कैलास;
कइवं, केरवं कैरवः वइसवणो, वेसक्णो, वैश्रवणः
वेहव्वं ॥
चेइअं. ।
आर्षे - चैत्यवन्दनम् ; ची - वन्दणं.
कइअवं, कैतव; वइसाहो. वैशाख;
asसालो. वैशाल
सरं
स्वैर;
चइनं,
चैत्य;
||
१५२. वैरादौ वा । १. १५२. । वैरादिषु ऐतो अइरादेशो वा भवति ।
बरं, वेरं. वैर
For Private and Personal Use Only
इत्यादि ।
वइसम्पायणो,वेसम्पायणो.वैशम्पायनः
वइआलिओ, वेआलिओ, वैतालिक: बइसिअं, बेसिअं वैशिक;
चइत्तो,
चेतो.
चैत्र;
इत्यादि ॥
१५३. एच दैवे । १. १५३. । देवशब्दे ऐत एत् अश्वादेशो भवति ।
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देव्वं, दइव्वं, दइवं. ॥ १५४. उच्चैनीचैस्यः । १. १५४. । अनयोरैतः ' अअ ' इत्या
देशो भवति । ... उच्चअं. -.
नीचअं.॥ उच्चनीचाभ्यां के सिद्धम् , उच्चैर्नीचैसोस्तु रूपान्तरनिर्वृत्त्यर्थ वचनम् ॥ १५५. ईओयें । १. १५५. । धैर्यशब्दे ऐत ईद् भवति । धीरं हरइ विसाओ. ॥
[ओ.] १५६. आतोऽद्वान्योन्य-प्रकोष्ठातोद्य-शिरोवेदना[न]-मनोहर-सिरोरुहे
तोश्च वः। १. १५६. । एषु ओतोऽत्त्वं वा भवति, तत्संनियोगे
च यथासंभवं ककारतकारयोर्वादेशः। अन्ननं, अन्नन्न. | आवज, आउज्जं. मणहरं, मणोहरं. पवट्ठो, पउट्ठो. सिर-विअणा, सिरो-विअणा. सररुहं, सरोरुह.।। १५७. ऊत्सोच्छ्वासे । १.१५७.। सोच्छ्वासशद्वे ओत उद् भवति । सोच्छ्वासः;
सूसासो. ॥ १५८. गव्यउ-आः । १.१५८. । गोशब्दे ओतः ' अउ, आअ
इत्यादेशौ भवतः। गउओ, गउआ. | गाओ, हरस्स एसा माई. ।।
[औ.] १५९. औत ओत् । १. १५९. । औकारस्यादेरोद् भवति । कौमुदी; कोमुई. | कौस्तुभः; कोत्थुहो. | क्रौञ्चः; कोचो. यौवनम् ; जोव्वणं. कौशाम्बी; कोसम्बी. | कौशिकः; कोसिओ.॥
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०. उत्सौन्दर्यादौ । १. १६०. । सौन्दर्यादिषु शब्देषु औत उद्
भवति। . . मुन्देरं, सुन्दरिअं. सौन्दर्य; । दुवारिओ. 'दौवारिक मुजायणो.. मौजायन; | सुगन्धत्तणं.. सौगन्ध्य; सुण्डो... शौण्ड; | पुलोमी... पौलोमी;
सुद्धोअणी. शौद्धोदनि; / सुवण्णिओ. सौवर्णिक; ॥ १६१. कौक्षेयके वा । १. १६१. । कौक्षेयकशब्दे औत उद् वा भवति ।
कुच्छेअयं, कोच्छेअयं. ॥ १६२. अउः पोरादौ च । १. १६२. । कौक्षेयके पौरादिषु च और ___ अउरादेशो भवति । ___ कउच्छेअयं.। पौरः; पउरो, [ पउर-जणो] | गौडः; गउडो. कौरवः कउरवो.
मौलिः :
मउली. कौशलम् ; कउसलं. मौनम्, मउणं. पौरुषम् ।
पउरिसं. सौराः; . सउरा. सौधम् ; सउहं. कौलाः कउला. ॥ १६३. आच्च गौरवे । १. १६२. । गौरवशब्दे औत आत्वं अउश्च भवति । गारवं.
गउरवं. ॥ १६४. नाव्यावः। १. १६४. नौशब्दे औत आवादेशो भवति । नावा.॥
पडा
[ सस्वरव्यञ्जनेन सह.] १६२. एत्रयोदशादौ स्वरस्य सस्वरव्यञ्जनेन । १. १६५. । त्रयो
दश इत्येवंप्रकारेषु संख्याशब्देषु आदेः स्वरस्य परेण सस्वरेण व्यजनेन सह एद् भवति ।
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तेरह
तेविसा.
तेतीसा. ॥
१६६. स्थविर - विकिलायस्कारे । १. १६६. । एषु आदेः स्रूरस्य
परेण सम्वरव्यञ्जनेन सह एद् भवति ।
..३२
+
थेरो.
वेलं, [[ ] द्ध-विअल-पसूण-पुञ्जा' इत्यपि दृश्यते. ] एकारो. 11.
१६७. वा कदले । १. १६७. । कदलशब्दे आदेः स्वरस्य परेण सस्वव्यञ्जनेन सह एद् वा भवति ।
मोहो,
लोणं,
केलं, कयल.
केली, कयली. ॥ १६८. वेतः कर्णिकारे । १. १६७ । कर्णिकारे इतः सस्वरव्यञ्जनेन
सह एद् वा भवति । "कण्णेरो.
कंणिआरों. ॥
१६९. अयौ वैत् । १: १६९. । अयिशब्दे आदेः स्वरस्य परेण सस्वव्यञ्जनेन सह ऐद् वा भवति । ऐीमि.
Acharya Shri Kailassagarsuri Gyanmandir
वचनादेकारस्यापि प्राकृते प्रयोगः ॥
[अ] लबणु
अइ उम्मत्तिए ।
१७०. ओत्पूतर - बदर - नवमालिका नवफलिका- पूगफले ।१. १७०. 1 पूतरादिषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् भवति ।
पोरा [रो] ..
नोमालिआ..
1
बोरं, बोरी.
नोहलिआ.
१७१. न वा मयूख लवण-चतुर्गुण-चतुर्थ-चतुर्दश चतुर्वार सुकुमारकुतूहलोदूखलोलूखले । १. १७१. । मयूखादिषु आदेः स्वर
स्य परेण सखरव्यञ्जनेन सह ओद् वा भवति ।
मऊहो.
|
पोष्फलं, पोष्फली ॥
चोव्वरो, चव्वारो
सोमालो,
For Private and Personal Use Only
सकु[ उ ] मालो.
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गमा म]. कोहलं, - कोउहलं, [तहमन्ने, चोग्गुणो, चउग्गुणो.
कोहलिए]. चोल्यो, चउत्यो. चोत्थी, चउत्थी.! ओहलो, उऊहलो. चोदह, चउद्दह. चोदसी, चउद्दसी. ओक्खलं, उलूहलं. ।
मोरो मऊरो. इति तु मोर-मयूरशब्दाभ्यां सिद्धम् ।। १७२. अवापोते । १. १७२. । अवापयोरुपसर्गयोः, 'उत' इति विक
स्पार्थनिपाते च आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह औद् वा भवति । अव- ओअरइ, अवयरइ. | ओआसो, अवयासो. । अप- ओसरइ, अवसरइ. | ओसारिश्र, अवसारिअं । उत- ओ वणं, ओ घणो, उअ वणं, उअ घणो ।
क्वचिन्न भवति- अवगये. अवसहो. उअ रवी. ॥ १७३. ऊच्चोपे । १. १७३. । उपशब्दे आदे: स्वरस्य परेण सस्वरव्य
अनेन सह ऊत् ओचादेशमै वा भवतः। उहसिअं, ओहसि, उवहसि। उज्झाओ, ओझाओ, उवज्ञाओ ।
ऊआसो, ओआसो, उपवासोः ।। १७४. उमो निषण्णे । १. १७४. । निषण्णशब्दे आदेः स्वरस्त्र परेण सस्वरव्यजनेन सह उम आदेशो का भवति ।
गुमण्णो, णिसण्यो । १७५. प्रावरणे अवाऊ । १. १७५. । प्रावरणशब्द आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह 'अङ्गु.आउँ' इत्येतावादेशौ वा भवतः ।
पङ्गुरणं, पाउरणं, पावरणः ।।
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ स्वरात्परस्य असंयुक्तस्य अनादेविधि. ] १७६. स्वरादसंयुक्तस्यानादेः । १. १७६. । अधिकारोऽयम् । यत्
इत ऊर्ध्वमनुक्रमिष्यामस्तत्स्वरात्परस्यासंयुक्तस्यानादेर्भवति, इति वोदितव्यम् ।
[व्यञ्जनस्य.] १७७. क-ग-च-ज-व-द-प-य-वां प्रायो लुक् । १. १७७. । स्वरा
त्परेषामनादिभूतानामसंयुक्तानां क ग च ज त द प य वानां प्रायो
लुग् अंधति । क-तित्थयरो. लोओ. सयढं. | द- गया. मयणो. ग- नओ. नयर. मयको. | प- रिऊ. सुउरिसो. च-सई कय-गहो. य-दयालू नयणं.विओ[उ] ओ.[१८] ज- रययं. पयावई. गओ. |व- लयण्णं. विउहो. वलयाणलो.। त- विआणं. रसायलं. * प्रायः' ग्रहणात्क्वचिन्न भवति.
सुकुसुमं. | अगरू. सुतारं. | समवाओ.. पयाग-जलं. | सचावं. | विदुरो. | देवो. . सुगओ. विजणं. सपावं. | दाणवो. । ' स्वदाद्' इत्येव ? संकरो... | नकंचरो... विसंतवो. । संखुडो. संगमो. | धणंजयो. | पुरंदरो. संवरो. ' असंयुक्तस्य' इति किम् ? अक्को... | कज.
विष्पो.
कजं. अच्चो. उद्दामो.
सव्वं ।
वग्गो.
धूतं.
For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५
क्वचित्संयुक्तस्यापि- नक्तंचरः; नकचरो. । 'अनादेः' इत्येव ? कालो. | चोरो. | तरू. | पावं, | यकारस्य तु जत्वं आदी गन्धो. | जारो. | दवो. वण्णो. / वक्ष्यते । समासे तु वाक्यविभक्त्यपेक्षया भिन्नपदत्वमपि विवक्ष्यते, तेन तत्र यथादर्शनमुभयमपि भवति- .. सुहकरो, सुहयरो. | बहुतरो, बहुयरो. आगमिओ, आयमिओ. | सुहदो, सुहओ. जलचरो, जलयरो. । इत्यादि । क्वचिदादेरपि
स पुनः; स उण, स च ; सो अ. चिन्हं; इन्धं । क्वचिच्चस्य ज:- पिशाची; पिसाजी. । एकत्वम् ; एगत्तं. | असुकः; असुगो. | तीर्थकरः; तित्थगरो.. एक ; एग. | श्रावकः; सावगो. ] आकर्षः; आमारिसो. अमुकः ; अमुगो. आकार:; आगारो लोगस्सुज्जोअगरा. इत्यादिषु तु '१११८. व्यत्ययश्च' इत्येव कस्य गत्वम् ।
आर्षे अन्यदपि दृश्यते-आकुञ्चनम् ; आउण्टणं. अत्र चस्य टत्वम् ॥ १७८. यमुना-चामुण्डा-कामुकातिमुक्तके मोनुनासिकश्च ।१. १७८.।
एषु मस्य लुग् भवति, लुकि चे सति मस्य स्थाने अनुनासिको
भवति । जणा. चाँउण्डा. कॉउओ. अणिउतयः ।
क्वचिन्न भवति-अइमुन्तयं. अइमुत्तयं. ।।. १७९. नावण.त्पः । १. १७९. । अवर्णात्परस्यानादेः परस्य लुग्न
भवति ॥ संवहो. 'अनादेः' इत्येव ? परउट्ठो. ॥
सावो.
For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गया.
१८०. अवर्णो यश्रुतिः । १. १८०. । 'कगचज २-११७. ' इत्या
दिना लुकि सति शेषः अवर्णः अवर्णात्परो लघुप्रयत्नतरयकार'श्रुतिर्भवति ।
तित्थयरो. काय-मणी. | मखूणो. 'सयलं. रयणं. नयर.
पयावई. नयणं. मयको.
स्सायलं. दयालू. कय-गहो. पायालं. . लयण्णं.। ' अवर्णः' इति किम् ?' सउणो. परं. निहओ. । वाऊ.
पउणो. राईवं. | निनओ, कई. । • अवर्णाद् । इत्येव ? लोअस्स. , देअरो. ।
क्वचिद्भवति- पियइ. ॥ १८१. बुरुज-कपर-कीलके का खोऽपुष्पे । १. १८१. । एषु कस्य
खो भवत्ति, पुष्पं चेन् कुब्जाभिधेयं न भवति ।
खुज्जो. खप्परं. खीलओ. । 'अपुष्पे' इति किम् ? बंधेउं कुज्जय-पसूणं. ।
आर्षेन्यत्रापि- कासितं; स्वासिअं. कसितं; खसि ॥ १८२. मरकत-मदकले गः कन्दुके वादेः । १. १८२. 1: अनयोः
करय गो भवति, कन्दुके त्वाद्यस्य कस्य ।
__ मरगयं. मयगलो. गेन्दुअं. .॥ १८३. किराते चः । १. १८३. । किराते कस्य चो भवति ।
.चिलाओ. [ पुलिन्दे एवायं विधिः ]
कामरूपिणि तु नेष्यते- नमिमो हर-किरायं. ॥ १८४. शीकरे भ-हो. वा ।. १. १८४. । शीकरे कस्य भहौ वा भवतः।
For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सीभरो, सीहरो. पले- सीअरो. ॥ १८५. चन्द्रिकायां मः।१. १८५.। चन्द्रिका शब्दे कस्य मो भवति ।
. चन्दिमा.॥ १८६. निकष-स्फटिक-चिकुरे हः । १.१८६.। एषु कस्य हो भवति। निहसों.
... फलिहो. चिहुरो. [ चिहुर शब्दः संस्कृतेऽपि, इति दुर्गः ।।] १८७. ख घ-थ-ध-भाम् । १. १८७. । स्वरात्परेषामसंयुक्तानामनादि
भूतानां ख घथध भ इत्येतेषां वर्णानां प्रायो हो भवति । ख- साहा. मुह, मेहला.
लिहइ. । घ- मेहो. जहणं. माहो. लाहइ. । थ- नाहो. आवसहो. मिहुणं... कहइ. ।
साहू. वाहो.. बहिरो. बाहइ. इन्द-हणूः । भ- सहा. सहावो... नह.. यणहरो. सोहई. । 'स्वराद्' इत्येव ? संखो. संघो.' कंथा. कन्धो. खंभो.। ' असंयुक्तस्य' इत्येव ? अक्खइ. कत्थइ.
बन्धइ. अग्घइ... सिद्धओ. . लब्भइ. 'अनादेः' इत्येव ? गजन्ते खे मेहा. गच्छइ घणो. । 'प्रायः' इत्येव ?
सरिसव-खलो. अथिरो. पणदू-भओ.
पलय-घणो.. जिण-धम्मो. नभं ।। १८८. पृथकि धोवा । १. १८८. । पृथक्शब्दे थस्य धो वा भवति ।
पिधं, पुधं.. पिह, पुहं.॥ १८९, शृङ्खले खः कः। १. १८९. शृङ्खले खस्य को भवति । सङलं.॥
For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२८
१९०. पुनाग - भागिन्योग मः । १. १९० । अनयोर्गस्य मो भवति ।
पुन्नामाइ वसन्ते.
'भामिणी ॥ १९१. छागे लः । १. १९१ । छागे गस्य लो भवति । छालो. छाली. । १९२. वे दुभंग-सुभगे वः । १. १९२ । अनयोरुत्वे गस्य वो भवति ।
दूवो. सूहवो । 'स्वे' इति किम् ? दुहओ. सुहो । १९३. खचित-पिशाचयोवः सन्छौ वा । १. १९३० । अनयोश्चस्य
यथासंख्यं 'स, ल' इत्याशौ वा भवतः । खसिओ, खइओ. पिसल्लो, पिसाओ. । १९४. जटिले जो झो वा । १. १९४ । जटिले जस्य झो वा भवति । झडलो, जडिलो. ॥
१९५. टो. डः । १.१९५. । स्वरात्परस्यासंयुक्तस्यानादेष्टस्य डो भवति ।
डो.
घडो.
घडइ. ।
' स्वराद्' इत्येव ?
'असंयुक्तस्य' इत्येव
' अनादे: ' इत्येव ? क्वचिन्न भवति
भडो.
धातौ स्य लो
▾
www.kobatirth.org
?
घंटा. ।
टको.
अटति;
अटइ. ॥
१९६. सटा शकटकैट ढः । १. १९६. । एषु टस्य ढो भवति । सयढो.
सढा.
केवो. ॥ १९७. स्फटिके लः । १. १९७० । स्फटिके टस्य लो भवति । फलिहो. ॥
"
2
१९८. चपेटा पाटो वा । १. १९८ । चपेटाशब्दे, ण्यन्ते च पटि
खट्टा- ।
वा भवति 1
चविला, चविडा.
Acharya Shri Kailassagarsuri Gyanmandir
फालेइ, फाडे. ॥
For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
मढो.
6
१९९. ठोढः । १.१९९. । स्वरात्परस्यासंयुक्तस्यानादेष्ठस्य हो भवति ।
सढो.
स्वराद्' इत्येव ?
" अनादे: ' इत्येव ?
२०० अङ्कोटे लः १. २०० अङ्कल तुपं ॥
www.kobatirth.org
३९
कमढो.
कुढारो. पढइ. बेकुंठो । ' असंयुक्तस्य ' इत्येव ? चिट्ठइ. 1
हिए ठाइ ॥
"
२०१. पिठरे हो वा रच डः । १, २०१. । पिठरे ठस्य हो वा भवति, तत्सन्नियोगे च रस्य डो भवति । पिहडो, पिढरो. ॥
स्वराद्
Acharya Shri Kailassagarsuri Gyanmandir
। अङ्कोठे ठस्य द्विरुक्तो लो भवति ।
२०२. डो लः । १. २०२ । स्वरात्परस्यासंयुक्तस्यानादेर्डस्य प्रायो लो भवति ।
वडवामुखम् ; वलया-मुहं ...
गरुलो. ' इत्येव ? ,
मोंड.
असंयुक्तस्य' इत्येव ? खग्गो । 'अनादेः' इत्येव ? रमइ डिम्भो । प्रायो ग्रहणात् क्वचिद् विकल्प:
वलिस, वडिसं. गुलो, गुडो,
दालिम, दाडिमं
णाली, णाडी.
तलायं.
कीलइ. 1
कोड:
णलं गई. आमेलो, आमे वे ] डो. ।
For Private and Personal Use Only
क्वचिन्न भवत्येव -
पीडिअं. नीडं उडू. तडी ॥
निबिडं. गउडो २०३. वेणौ णो वा । १. २०३. । वेणौ णस्य लो वा भवति । वेलू.
वेणू. ॥
छ
२०४. तुच्छे तच छौ वा । १. २०४. । तुच्छशब्दे तस्य 'च, , तुच्छं ॥
इत्यादेशौ वा भवतः । चुच्छं
छच्छं.
*
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४० २०५. तमर-अप्सर-तूबरे टः । १. २०५. । एषु तस्य टो भवति ।
टगरो, टसरो. टूवरो. । २०६. प्रत्यादौ डः । १. १०६. । प्रत्यादिषु तस्य डो भवति ।। पडिवनं. प्रति; । पडिमा. . ,वावडो. न्यत; पडिहासो ... पडिवया. , . पडाया. पताका; पडिहारो. . पडसुआ. ,.. बहेडओ. बिभीतक; पाडिप्फद्धी. , पडिकरइ , | इरडई. हरीतकी; पडिसारो. , पहुडि. प्रभृति; | मडयं. मृतक. पडिनिअत्त. , पाहुई.. प्राभृत; J इत्यादि । आर्ये- दुष्कृतम् ; दुकई.. | आहृतम् ; आहई,
सुकृतम् ; सुयडं. | अवहृतम् ; अवहडं. इत्यादि । 'प्रायः' इत्येव ? प्रतिसमयम् ;. पइसमयं. प्रतिष्ठानम् ; पइट्ठाणं.
प्रतीपम् ; . पईवं. पतिष्ठा; पइट्टा.
संप्रति; संपई. प्रतिज्ञा; पइण्णा. ॥ २०७. इत्वे वेतसे । १. २०७. । वेतसे तस्य डो भवति, इत्वे सति।
वेडिसो. 'इत्वे' इति किम् ? वेअसो. '४६. इ. स्वप्नादौ इति
इकारो न भवति, 'इत्वे' इति व्यावृत्तिबलात् ॥ २०८. गर्भिताविमुक्तके णः । १. २०८० । अनयोस्वस्थ णो भवति । गम्भिणो.
अणिउतयं.। क्वचिन्न भवति-अइमुत्यं ।
कथम्- एरावणो ? ऐरावणशब्दस्य. । एरावओ. इति तु ऐरावतस्य।। २०९. रुदिते दिना ग्णः । १. २०९. । रुदिते दिना सह तस्य दिनक्तो णो भवति ।
रुण्णं. अत्र केचिद् “ ऋत्वादिषु दः" इत्यारब्धवन्तः, स तु शौरसेनीमागधीविषय एव दृश्यते, इति नोच्यते । प्राकते हि
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
यतः;
४१
ऋतु; रिंऊ, उऊ.
जओ.
आकृति:; आकिई.
रययं.
रजतम् ;
तओ.
निर्वृत:;
निव्वुओ.
एतद्;
एअं.
कृतम् ;
कयं.
तात:;
'ताओ
गतः;
गओ.
कतरः; करो.
हतम् ;
हयं.
आगतः;
आगओ | हताशः;
हयासो द्वितीयः दुइओ.
सांप्रतम् ; संपयं. श्रुतः;
सुओ.
इत्यादयः प्रयोगा भवन्ति, न पुन: ' [रु ] उदू, रयदं' इत्यादि । क्वचिद्भावेऽपि ' १११८. व्यत्ययश्च' इत्येव सिद्धम् । दि. इत्येतदर्थं तु ' धृतेर्दिहिः ' इति वक्ष्यामः ॥
"
२१०. सप्ततौरः । १.२१०. । सप्ततौ तस्य रो भवति । सत्तरी : २११. अतसी - सातवाहने लः । १. २११. । अनयोस्तस्य लो भवति । अलसी सालाहणो, सालवाहणो, सालाहणी भासा ॥ २१२. पलिते वा । १. २१२. । पलिते तस्य लो वा भवति ।
पलिअं.
॥
पलिलं २१३. पीते वो ले वा । १. २१३. । पीते तस्य बो वा भवति, रवा
लकारे परे । पीवलं, पीअलं. पीअं. ॥ २१४. वितस्ति वसति भरत - कातर-मातुलिने हो । १.२१४. ।
| '' इति किम् ?
एषु तस्य हो भवति ।
विहत्थी.
वसही, [बहुलाधिकारात् क्वचिन्न भवति, वसई. ]
[ मातुलुङ्गशब्दस्य तु
भर हो२१५. मेथि - शिथिर शिथिल प्रथमे थस्य ढः । १. २१५. । एषु थस्य
ढो भवति [ हापवादः ] । सिढिलो.
मेही.
पढमो. ॥
सतः;
से लो
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
काहलो.
माहुलिङ्ग
माउलुनं.]
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२ २१६. निशीथ-पृथिव्यो । १. २१६.। अनयोस्थस्य ढो वा भवति ।
निसीढो, निसीहो. पुढवी, पुहवी. ॥ . २१७. दर्शन-दष्ट-दग्ध-दोला-दण्ड-दर-दाह-दम्भ-दर्भ-कदन-दोहदेदो
वा डः । १. २१७. । एषु दस्य डो वा भवति । डसणं, दसणं. डण्डो, दण्डो. डब्भो, दभो. डट्ठो, दट्ठो, डरो, दरो. कडणं, कयणं. डड्डो, दट्टो.. डाहो, दाहो. डोहलो, दोहलो. डोला दोला.. डम्भो दम्भो.
दरशब्दस्य च भयार्थवृत्तेरेव भवति, अन्यत्र-दर-दलिअं. ॥ २१८. दंश-दहोः । १. २१८. । अनयोर्धात्वोर्दस्य डो भवति ।
डसइ.
२१९. संख्या-गद्दे रः । १. २१९. । संख्यावाचिनि गद्गदशब्दे च
दस्य रो भवति । एआरह. बारह. तेरह.। गग्गरं ।
'अनादेः' इत्येव ? ते दस । 'असंयुक्तस्थ' इत्येव ? चउदहा ॥ २२० कदल्यामद्रुमे । १. २२०. । कदलीशब्दे अद्रुमवाचिनि दस्य
रो भवति ।
करली. । अद्रुमे' इति किम् ? . कयली. केली. ॥ २२१. प्रदीपि-दोहदे लः । १. २२९. । प्रपूर्वे दीप्यतौ धातौ, दोहदशब्दे च दस्य लो भवति ।
पलीकेइ, . पलितं.. दोहलो.। २२२. कदम्बे वा । १. २२२ । कदम्बशब्दे दस्य लो वा भवति ।
• कलम्बो, क्यम्बो. ॥ २२३. दीपो धो वा । १. २२३. 1 दीप्यवौ धातौ दस्य धो वा भवति । धिप्पइ.
दिपइ.॥
For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४३
२२४. कदर्थिते वः । १. २२४ । कदर्थिते दस्य बो भवतेि । कट्टिओ।। २२५. ककुदे हः । १. २२५. । ककुदे दस्य हो भवति । कडहं ॥ २२६. निषधे धो दः । १.२२६ . । निषधे धस्य ढो भवति । निसढो. ॥ २२७. वौषधे । १. २२७. । ओषधे धस्य दो वा भवति । ओसढं, ओसहं ॥
२२८. नो णः । १. २२८. । स्वरात्परस्यासंयुक्तस्यानादेर्नस्य णो भवति । कयणं. मयणो. वयणं नयणं माणइ. आर्षे- आरनालं. अनिलो. अनलो. इत्याद्यपि ॥ २२९. वादौ । १. २२९ । असंयुक्तस्यादौ वर्तमानस्य नस्य णो वा
भवति ।
सवहो.
साबो,
उवसग्गो.
पइवो.
नई, नई. णेश, नेइ.
I
णरो, नरो. 'असंयुक्तस्य ' इत्येव ? नाओ. ॥ २३०. निम्ब- नापिते ल-हं वा । ६. २३० । अनयोर्नस्य 'ल,
न्याय:;
इत्येतौ वा भवतः । लिम्बो, निम्बो.
हाचिओ, नाविओ. ॥
२३१. पोवः । १.२३१ । स्वरात्परस्यासंयुक्तस्यानादेः पस्य प्रायो
वो भवति ।
2
www.kobatirth.org
कासवो.
पावं.
उवमा.
कविलं.
Acharya Shri Kailassagarsuri Gyanmandir
कुणवं.
कलाबो.
कवलं.
For Private and Personal Use Only
योह
तवइ ।
महिवालो.
( स्वराद्
' इत्येव ? कम्पइ । ' असंयुक्तस्य' इत्येव ? अप्पमन्तो ।
' अनादेः ' इत्येव ? सुणेह पढइ । 'प्राय:' इत्येव ? कई. रिऊ. ।
एतेन पकारस्य प्राप्तयोर्लोपकारयोर्यस्मिन् श्रुतिसुखमुत्पद्यते, स तत्र कार्यः ॥
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
• फरसो.
४४ २३२. पाटि-परूप-परिध-परिखा-पनस-पारिभद्रे फः । १. २३२. ।
ण्यन्ते पटि धातो, परुषादिषु च पस्य फो भवति । फालेइ, फाडेइ. फलिहो.. फणसो...
फिलिहा. फालिहद्दो.॥ २३३. प्रभूते वः । १. २३३. । प्रभूते पत्य वो भवति । वहुत्तं. ॥ २३४. नीपापीडे मो वा । १. २३४. । अनयोः पस्य मो वा भवति ।
नीभो, . नीवो. , आमेलो, आवेडो. ॥ .... २३६. पापद्धौं रः । १. २३६. । पापर्द्धावपदादौ पकारस्य रो
... भवति । पारद्धी ॥ २३६. फो भ-हौ । १. २३६. । स्वरात्परस्यासंयुक्तस्यानादेः फस्य
भही भवतः ॥ क्वचिद् भः- रेफः; रेभो. शिफा; सिभा। क्याचित्तु हः- मुत्ता-हलं.। क्वचिदुभावपि- सभलं, सहलं. सभरी, सहरी.
सेभालिआ, सेहालिआ. गुभइ, गुहइ. । 'स्वराद्' इत्येव ? गुंफइ. । ' असंयुक्तस्य ' इत्येव ? पुष्फ ।
'अनादेः' इत्येव ? चिदुइ फणी । 'प्रायः' इत्येव ? कसण-फणी॥ २३७. बो वः । १. २३७ । स्वरात्परस्यासंयुक्तस्यानादेवस्य वो भवति
अलावूः; अलावू, अलाऊ. शवलः ; सबलो ॥ २३८. बिसिन्यां भः । १.२३८ । विसिन्यां बस्य भो भवति। मिसिणी.
स्त्रीलिङ्गनिर्देशादिह न भवति- विस-तन्तु पेलवाणं. ॥ २३९. कबन्धे म-यो । १. २३९. । कबन्धे बस्य मयौ भवतः ।
कमन्धो, कयन्धो. ॥ २४०.बैटभे भो वः । १.२४०. | कैटभे भस्य वो भवति । केढवो.॥ २४१. विषमे मो ढो वा । १. २४१. । विषमे मस्य ढो वा भवति ।
For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विसढो, सिमो. ॥ २४२. मन्मथे वा । १. २४२. । मन्मथे मस्य वो भवति । वम्महो. ॥ २४३. वाभिमन्यौ । १. २४३. । अभिमन्युशब्दे मो वो वा भवति ।
__अहिवन्नू, . अहिमन्नू. ॥ २४४. भ्रमरे सो वा । १. २४४.। भ्रमरे मस्य सो वा भवति ।
.. भसलो, भमरो. ॥ २४५. आदेयों जः । १. २४५. । पदादेर्यस्य जो भवति । जसो. .. जमो.
जाइ ! 'आदेः' इति किम् ? अवयवो. विणओ. बहुलाधिकारात्सोपसर्गस्यानादेरपि-संजमो. संजोयो. अवजसो.। ववचिन्न भवति-पओओ.
आर्षे लोपोपि-यथाख्यातम् ; अहक्खायं. यथाजातम् ; अहाजायं.।। २४६. युष्मद्यर्थपरे तः । १. २४६. । युष्मच्छब्देर्थपरे यस्य तो भवति।
तुम्हारिसो. . तुम्हकेरो. । ' अर्थपरे' इतिकिम् ? . जुम्हदम्ह-पयरणं. ॥ २४७. यष्टयां लः १. २४७. । यष्टयां यस्य लो भवति ।
.लट्ठी. वेणु-लट्ठी. उच्छु-लट्ठी. महु-लट्ठी ॥ २४८. वोत्तरीयानीय.तीय-कृये जः १. १४८.। उत्तरीयशब्दे, अनीयतीयकृद्यप्रत्ययेषु च यस्य द्विरुक्तो जो वा भवति । उत्तारज्जं
उत्तरी । अनीय-करणिज्ज, करणीअं.
जणिज्ज, जवणीअं । विम्हयणिज, विन्हयणीअं. तीय- बिइजो, बीओ.।
कृध- पेज्जा, पेआ. ॥ . २४९. छायायां होऽकान्तौं वा । १. २४९. | अकान्तौ वर्तमाने
छाया शरदे यस्थ हो वा भवति ।
For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वच्छस्स छाही,
वच्छम्स छाया.
४६
}[ आतपाभावः] सच्छाहूं,
इत्यर्थः ] ॥ 'डाह व
'अकान्तौ ' इति किम् ?. मुह-च्छाया. [कान्तिः २५०. डाह-वौ कतिपये । १. २५० । कतिपये यस्य इत्येतौ पर्यायेण भवतः । २५१. किरि-भेरे रोड: । १. २५१. । अनयो रस्य डो भवति । किडीभेडो. ॥
कइवाई,
कइअवं. ॥
२५२ पर्याण डा वा । १. २५२. | पर्याणि रस्य डा इत्यादेशो वा भवति । पडायाणं, पल्लाणं. ॥
२५३. करवीरे णः । १. २५३. । करवीरे प्रथमस्य रस्य णो भवति ।' कणवीरो. ॥
हलिदी:
दलिद्दाह
दलिहो.
दालिदं.
हलिहो.
जडुट्टिलों.
सिढिलो.
मुहलो.
* चलणो.
वलुणो.
कलुणो.
इङ्गालो.
www.kobatirth.org
२५४. हरिद्रादौ लः । १. २५४ । हरिद्रादिषु शब्देषु असंयुक्तस्य रस्य लो भवति ।
+
कालो.
हरिद्रा;
दरिद्राति;
दरिद्र;
दारिद्रय;
हरिंद्र;
युधिष्ठिर;
शिथिर;
मुखर;
चरण;
वरुण;
करुण;
अङ्गार;
सत्कार;
=
सोमालो .
चिलाओ.
फलिहा.
फलिहो.
फालिहद्दो
काहलो.
लुफो.
अवतलं.
भसलो.
जढलं :
Acharya Shri Kailassagarsuri Gyanmandir
बढलो.
निलो.
For Private and Personal Use Only
सच्छायँ ।
सुकुमार;
किरात;
परिखा;
परिघ;
पारिभद्र;
कातर;
रुग्ण;
अपद्वार;
इत्यादि ।
-भ्रमर;
जठर;
- बठर;
,
निष्ठुर;
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७ * बहुलाधिकाराचरणशब्दस्य पदार्थवृत्तेरेव, अन्यत्र-चरण-करण. x भ्रमरे ससंनियोगे एव, अन्यत्र-भमरो। तथा---
- जढरं. बहरो. निहुरो. इत्यापि । आर्ष- दुचालसङ्गे. इत्याद्यपि ॥ २५५. स्थूले लो रः । १. २५५. । स्थूले लस्य रो भवति । थोरं ।
कथं थूल-भहो. ? स्थूरस्य हरिद्रादिलत्वे भविष्यति ॥ . २५६. लाहल-लाङ्गल-लाङ्गले वादेणेः १. २५६. । एषु आदेर्लस्य __णो वा भवति ।
... जाहलो, लाहलो. । गङ्गलं, लङ्गलं. गलं, ललं. ॥ २५७. ललाटे च । १. २५७.। ललाटे च आदेर्लस्य णो भवति चकार ... आदेरनुवृत्त्यर्थः। णिडालं, णडालं. ॥ २५८. शवरे वो मः । १.२५८. । शवरे वस्य मो भवति । समरो.॥ २५९. स्वम-निव्योर्वा । १: २५९. । अनयोजय मो वा भवति ।
सिमिणो, सिविणो । नीमी, नीवीः । २६०. श-पोः सः । १. २६० । शकारषकारयोः सो भवति ।
श-सहो. | निसंसो. सामा. | दस , . कृसो./ वंसो.. सुद्धं. | सोहइ. | ष-सण्डो निहसो कसाओ. घोसइ. ।
उमयोरपि- मेसो. विसेसो. ॥ २६१. स्नुषायां हो न वा । १. २६३.। स्नुषाशब्दे षस्य व्हा
..णकाराकान्तो हो वा भवति । मुण्हा, सुसा.॥ २६२. दश-पाषाणे हः । १. २६२. । दशनशब्दे, पाषाणशब्दे च
शोर्यथादर्शनं हो वा मति। दह-मुहो, स-मुहो. एगारह दह-बलो, दस-बलो. बारह.
| विसइ.
For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेरह.
दह-रहो, दस-रहो. दह क्स.
पाहाणो, पासाणो. २६३. दिवसे सः । १. २६३. । दिवसे सस्य हो भवति । दिवहो,
दिवसो.॥ २६४. हो घोऽनुस्वारात् । १. २६४. । अनुस्वारात्परस्य हस्य घो वा भवति ।
सिंघो, सीहो. संघारो, संहारो । क्वचिदननुस्वारादपि-- दाहः; दायो.॥ २६५. षट्-शमी-शाव-सुधा-सप्तपणेष्वादेश्छः । १. २६५. । एषु
आदेर्वर्णस्य छो भवति । बटो. छटो. | छंमुहो... छावो. सिवण्णो.॥
छप्पओ. छमी. छुहा. २६. शिरयां वा । १. २६६. , शिराशब्दे आदेश्छो वा भवति । छिरा, .
सिरा.॥ २६७. लुगं भाजन-दनुज-राजकुले जः सस्वरस्य न वा । १.२६७।
एषु सस्वरजकारस्य लुग् वा भवति । __ भाणं, भायणं. । दणु-वहो, दणुअ-वहो. । रा-उलं; राय-उलं. ॥ २६८. व्याकरण-प्राकारगने कगोः १. २६८ः । एषु को गश्च सस्व
रस्य लुग वा भवति ।
वारणं, वायरण । पारो, पायारो. । आओ, आगओ. २६९. किसलय-कालायस-हृदये यः । १. २६९. एषु सस्वरयकारस्य
लुग वा भवति । किसलं, किसलयं.
कालसं, कालायस. महण्णव-समा सहिआ। जाला ते सहिअएहि घेल्पन्ति.
For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- ४९
निसमणुप्पिस हिअस्स- हिअयं. २७०. दुर्गादेव्युदुम्बर-पादपतन-पादपीठेऽन्तः । १: २७०. । एषु
सस्वरस्य दकारस्य अन्तर्मध्ये वर्तमानस्य लुग् वा भवति । दुग्गा-वी, दुग्गा-एवी. पा-वडणं, पाय-वडणं. उम्बरो, उउम्बरो. पा-वीढं, पाय-वीद. ।
'अन्तर्' इति किम् ? दुर्गादेव्यामादौ माभूत् ।। २७१. यावत्तावज्जीवितावर्तमानावट-पावरक-देवकुलैक्मेवे वः । १.
२७१. । यावदादिषु सस्वरवकारस्यान्तर्वर्तमानस्य लुग् वा भवति । जा, जाव. | जी, जीविअं. अडो, अवडो.. . ता, ताव. | अत्तमाणो, आवत्तमाणो. दे-उलं, देव-उलं.
एमेव, एवमेव. ' अन्तर्' इत्येव ? एवमेवेऽन्त्यस्य न भवति ।
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपनशम्दानुशासनवृत्तौ अष्टमस्याध्यायस्य प्रथमः पादः ॥. पद् दोर्मण्डलकुण्डलीकृतधनुर्दण्डेन सिद्धाधिप ! ____ क्रीतं वैरिकुलात् त्वया किल दलत्कुन्दावदातं यशः । भ्रान्त्वा त्रीणि जगन्ति खेदविवशं तन्मालवीनां व्यधा- .
दापाण्डौ स्तनमण्डले च धवले गण्डस्थले च स्थितिम् ॥१॥
..
---
For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अहम्
.
-.
.
[संयुक्तव्यञ्जनस्थाने विधिः] २७२. संयुक्तस्य । २.१. । अधिकारोऽयं (३८६. ज्यायामीत् '
इति यावत् , यदिव ऊर्ध्वमनुक्रमिष्यामस्तत्संयुक्तस्य,इतिवेदितव्यम्।। २७३. शक्त-मुक्त-दष्ट-रुग्ण-मृदुत्वे को वा । २.२. । एषु संयुक्तस्य
को वा भवति । सक्को, सत्तो. डको, दट्ठा.. | माउकं, माउत्तणं. ॥ .. मुक्को, मुत्तो. लुक्को, लुग्गो. | २७४. क्षः खः, क्वचित्तु छ-झौ । २. ३. । क्षस्य खो भवति, क्व
"चित्तु छ-झावपि ! खओ. लक्खणं. क्वचित्तु-खीणं, छीणं, झणं.
। झज्जइ. ॥ २७५. एक-स्कयोनाम्नि । २. ४. । अनयोर्नाम्नि-संज्ञायां खो भवति ।
क- पोक्खरं. पोक्खरिणी. निखं ।
स्क- खन्धो. खन्धावारो अवक्खन्दो । 'नाम्नि ' इति किम् ? दुक्कर. | निक्कओ. | सक्कयं ।
| तकरो. ॥ निक्कम्प. | नमोक्कारो.| सक्कारो | २७६. शुष्क-स्कन्दे वा । २. ५.। अनयोः कस्कयोः खो वा
भवति ।
सुक्खं, सुक्कं. खन्दो, कन्दो. # २७७. श्वेटकादौ । २. ६. । श्वेटकादिषु संयुक्तस्य खो भवति ।
खेडओ. [श्वेटफशब्दो विषपर्याय:]/ स्फेटकः; खेडओ. वोटकः, खोडओ.
स्फेटिकः; खडिओ. स्फोटक खोडओ.
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८. स्थाणावहरे । २. ७. । स्थाणी संयुक्तस्य खो भवति, हरश्चेद् ... वाच्यो न भवति ।
खाणू. । 'अहरे' इति किम् ? थाणुणो रेहा..॥ २७९. स्तम्भे स्तो वा । २. ८. । स्तम्भशब्दे स्तस्य खो वा भवति ।
खम्भो, थम्भो, [ काष्ठादिमयः ]. ॥ २८०. 4-ठावस्पन्दे । २. ९. । स्पन्दाभाववृत्तौ स्तम्भे रतस्यः थ ठौ
भवतः । थम्भो, उम्भो. स्तभ्यते; थम्भिज्जइ, उम्भिजइ. ।। २८१. रक्त गो वा । २. १०. । रक्तशब्दे संयुक्तस्य गो वा भवति।
रगो, रत्तो.॥ २८२. शुल्क हो वा । २. ११. । शुल्कशब्दे संयुक्तस्य को वा भवति । ... सुझं
सुक्कं ॥ २८३. कृत्ति-चत्वरे चः । २. १२. । अनयोः संयुक्तस्य चो भवति ।
किच्ची, चच्चरः ।। २८४. त्योऽचैत्ये । २. १३. । चैत्यवर्जिते त्यस्य चो भवति ।
सच्चं. पच्चओ.। ' अचैत्ये' इति किम् ? चइत्तं. ।। २८५. प्रत्यूषे षश्च हो वा । २. १४. । प्रत्यूषे त्यस्य चो, भवति,
तत्संनियोगे च षस्य हो वा भवति । पच्चूहो, पच्चूसो.॥ २८६. खव-टू-ध्वांच-छ-ज-झाः क्वचित् । २.१५. । एषां यथा
संख्यमेते कचिद् भवन्ति। भुक्त्वा; भोच्चा. । ज्ञात्वा; गच्चाः । श्रुत्वा; सोच्चा.। पृथ्वी; पिच्छी । विद्वान् ; विज्ज... । बुद्धा; बुज्झा. । भोच्चा सयलं पिच्छि विज्ज बुझा अणण्णय-गामि । चइऊण तवं काउं सन्ती पत्तो सिवं परमं ॥
For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२ २८६. वृश्चिके श्वेचुवा । २. १६.। वृश्चिके श्वेः सस्वरस्य स्थाने
चुरादेशो वा भवति, [ छापवादः] । विचुओ, विंचुओ. पक्षे- विग्छिओः॥ २८८. छोऽध्यादौ । २. १७. । अक्ष्यादिषु संयुक्तस्य छो भवति,
[खस्यापवादः] अच्छि, अक्षि; सारिच्छो. सदृक्ष; कुच्छी. कुक्षि; . छुरो. क्षुर; उच्छु. इक्षु; वच्छो. वृक्ष वच्छं. वक्षस्; उच्छा. उझन् लच्छी. लक्ष्मी, मच्छिआ. मक्षिका; छुण्णो. क्षुण्ण; छयं. क्षत; कच्छो. कक्षा छत्तं. क्षेत्र कच्छा. कक्षा. सारच्छ.सादृश्य; छीअं. क्षुत् छुहा. क्षुध् । छारो. क्षार; क्वचित् स्थगितछीरं. क्षीर; दच्छो. दक्ष; कुच्छेअयं. कौक्षेयकाशब्देपि-छइ.
आर्षे- इक्खू. खीरं. सारिखं. इत्याधपि दृश्यते ॥ २८९. क्षमायां कौ । २. १८. । कौ-पृथिव्यां वर्तमाने क्षमाशब्दे
संयुक्तस्य छो भवति । छमा, [पृथिवी ] लाक्षणिकस्यापि क्षमादेशस्य भवति- मा; छमा.
'को' इति किम् ? खमा, [क्षान्तिः ] ॥ २९०. ऋक्षे वा । २. १९. । ऋक्षशब्दे संयुक्तस्य छो वा भवति ।
रिच्छं, रिक्वं. रिच्छो, रिक्खो। कथं छूढं-क्षिप्तम् ? ' ३१८. वृक्ष-क्षिप्तयो रुक्खन्छुढौ " इति
भविष्यति ॥ २९१. क्षण उत्सवे । २.२०.। क्षणशब्दे उत्सवाभिधामिनि संयुक्तस्य
छो भवति । छण्णो. ' उत्सवे' इति किम् ? खणो. ॥ २९२. ह्रस्वात् थ्य-श्व-त्स-प्सामनिश्चले । २. २१. । हस्वात्परेषां
ध्यश्चत्सप्सां छो भवति, निश्चले 'तु' न भवति । थ्य- पच्छं. पच्छा. मिच्छा. ।
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्व- पच्छिमं. अच्छेरं. पच्छा । स-उच्छाहो. संवच्छले , संवच्छरो. ___ मच्छलो, मच्छरो. | चिइच्छइ. । प्स- 'लिच्छइ. जुगुच्छइ. अच्छरा. । 'हस्वाद् ' इति किम् ? ऊसारिओ.। — अनिश्चले' इति किम् ? निच्चलो.
आर्षे तथ्ये योऽपि- तच ॥ २९३. सामोत्सुकोत्सवे वा । २. २२. । एषु संयुक्तस्य छो वा
भवति.॥
सामच्छ, समित्यं । उच्छुओ, ऊसुओ. । उच्छवो, ऊसवो. ॥ २९४. स्पृहायाम् । २. २३. । स्पृहाशब्दे संयुक्तस्य छो भवति, [फ
स्यापवादः ]
छिहा. । बहुलाधिकारात्कचिदन्यदपि- निप्पिहो. ॥ २९५. य-यय-यी जः । २. २४.। एक संयुक्तानां जो भवति ।
म. अवजावेजो. जुई. जोओ. स्य- जजो. सेजा. र्य- भजा, [चौर्यसमत्वात्-भारिआ.]| वज्नं. | पजतं. __ कज्ज.,
पज्जाओ | मज्जाया. २९६. अभिमन्यो ज-ओ वा । २. २६. । अभिमन्यौ संयुक्तस्य जो
"जश्व वा भवति । अहिमज्जू, अहिमजू । पक्षे-अहिमभूः ।
अभिग्रहणादिह न भवति- मन्नू. ॥ २९७. साध्वस-ध्य-यां झः । २, २६.। साध्वसे संयुक्तस्य ध्याह्ययोश्च
झो भवति । सज्झसं. ध्य- बज्झए. झाणं. उवज्झाओ. सज्झाओ. सॉ. विठझो। ह्य- सज्झो. मशं. गुज्झं. णज्यइ.॥
For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५४
२९८. ध्वजे वा । २. २७ । ध्वजशब्दे संयुक्तस्य झो वा भवति ।
झओ, घओ. ॥
२९९. इन्धौ झा । २. २८. । इन्धौ धातौ संयुक्तस्व 'झा' इत्यादेशो
भवति ।
समिज्झाइ
विज्झाइ ॥
३००. वृत्त-मवृत्त - मृत्तिका - पत्तन - कदर्थिते टः । २. २९ । एषु संयुकस्य टो भवति । पयट्टो.
बट्टो.
महिआ.
पट्टणं. कबडिओ ॥ ३०१. र्तस्याधूर्तादौ । २. ३०. । र्त्तस्य टो भवति, धूर्त्तादीन् वर्जयित्वा ।
केवट्टा. | जद्दोवट्टी, पयट्टइ. अधूर्त्तादौ ' इति किम् ?
6
आक्सनं आवर्तन;
निवसणं निवर्तन;
पवत्तणं प्रवर्तन;
वलं.
POS
रायवट्टयं.
धूत्तो. पूर्व कित्ती. कीर्ति; वत्ता. वार्ता;
[ बहुलाधिकारात. बट्टा ] निव्वत्तओ. निर्वर्तकः
पवत्सओ प्रवर्तक;
संवतओ. संवर्द्धक, वत्तिआ. वर्त्तिका;
Acharya Shri Kailassagarsuri Gyanmandir
संवतणं. संवर्तन 1 वत्तिओ वार्तिक आवओ. आवर्धकः कलिओ. कार्तिक निवारीओ. निवर्तक; मीओ. उत्कीर्तन; कुतरी. कर्तरी; मुती मूर्ति; मुत्तो. मूर्त; मुहुत्तो. मुहूर्त;
.
नई... संवट्टि ।
इत्यादि ॥
३०२. वृन्ते ण्टः । २.३१. वृन्ते संयुक्तस्य ष्टो भवति । वेण्टं, तालवेण्टं ।. ३०३. टोस्थि विसंस्थुले । २. ३२ । अनयोः संयुक्तस्य ठो भवति अटी. विसंठुलं ॥ ३०४. स्त्यान-चतुर्थार्थे वा । २.३३. । एषु संयुक्तस्य ठो वा भवति ॥ ठीणं, थी.
For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अट्ठो, [ प्रयोजनम् ]. अत्थो, [ धनम् ]. ३०५: ष्टस्यानुष्ट्रेष्टासंदष्टे । २. ३४, । उष्ट्रादिवर्जिते ष्टस्य ठो भवति ।
-1
सिटी.
दिद्वी.
मुट्ठी.
पुदी न कहूँ.
अणिटुं. ' अनुष्ट्रष्टासंदष्टे' इति किम् ? । उट्टो. इट्टाचुण्णं व्व. संदट्टो. " ३०६. गर्ने डः । २. ३५. । गतशब्दे संयुक्तस्य डो भवति । गडा गड्डो ।। ३०७. सम्मर्द-वितर्दि-विच्छद च्छर्दि-कपर्द-मर्दिते दस्य । २. ३६. ।
एषु र्दस्य डो भवति ॥ ‘सम्मलो. । विच्छड्डो, छहुइ. | कबड्डो.. विअडी. छड्डी.
मडिओ, सम्मडिओ.।। ३०८. गर्दभे वा ! २. ३७. । गर्दभे र्दस्य डो का भवति । गडहो,
गद्दहो, ।। ३०९. कन्दरिका मिन्दिपाले. हः । २. ३८.। अक्योः संयुक्तस्य ___ण्डो भवति ॥
कण्डलिआ.. भिण्डिकालो. 11 ३१०. स्तब्ध ठ-दौ । २. ३९. । स्तब्धे संयुक्तयोर्यथाक्रमं ठ-दौ
भवतः । उट्टो. ॥ २१२. दग्ध-विदग्ध-वृद्धि-वृद्ध दः । २. ४०. । एषु संयुक्तस्य ढो
भवति ।
दट्टो, विअड्डो. बुट्टी. वुडो ।
क्वचिन्न भवति - विद्ध-कह-निरूविअं. ।। ११२. श्रद्धद्धि-मूर्षिन्ते वा । २. ४१, । एषु अन्ते वर्तमानस्य
संयुक्तस्य ढो वा भवति ।
For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सट्टा, सद्धाः । इट्टी, रिद्धी । मुण्डा, मुद्धा. । अड्डे, अद्धं ॥ ३१३. म्नज्ञोणः । २. ४२. । अनयोों भवति ।
म्न- निणं. पज्जुण्णो.
श- णाणं. सण्णा. पण्णा. विण्णाणं. ॥ ३१४. पञ्चाशत्पञ्चदश दत्ते । २. ४३. । एषु संयुक्तस्य णो भवति ।
पण्णासा. पण्णरह. दिण्णं. ।।. ३१५. मन्यौ न्तों वा । २.४४ । मन्युशब्दे संयुक्तस्य न्तो वा भवति
__मन्तू, मन्त्.॥ ३१६. स्तस्य थोसमस्त-स्तम्बे । २. ४५ । समस्तस्तम्बवर्जित
स्तस्य थो भवति । हत्थो. थोतं. पत्थरों । अत्यि . थुइ. | थोअं.. पसत्यो.. सत्थि.
' असमस्तस्तम्बे' इति किम् ? समत्तो. तम्बो. ॥ २१७. स्तवे वा। २. ४६. । स्तवशब्दे स्तस्य थो वा भवति । थवो,
तवो.॥ ३१८. पर्यस्ते थ-टौ। २. ४७. । पर्यस्ते स्तस्य पर्यायेण थ-टौ भवतः । ... . पल्लत्यो, - पलहो । ३१९. वोत्साहे थो हश्चरः । २. ४८. । उत्साहशब्दे संयुक्तस्य यो वा भवति, तत्संनियोगे च हस्य । उत्थारो,
उच्छाहो. ३२०. आश्लिष्टे ल-धौ । २. ४९. । आश्लिष्टे संयुक्तयोर्यथासंख्य
ल-ध-इत्येती भवतः । आलिद्धो. ॥ ३२१. चिरुन्धो वा । २. ५० । चिह्न संयुक्तस्य न्धो पा भवति, पहा
पवादः । पक्षे-सोपि । चिन्ध. इन्ध. चिण्हं. ॥ ३२२, भस्मात्मनोः पो वा । २. ५१. अनयों: संयुकयोः पोका
52
For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भवति । भप्पो, भस्सो.
अप्पा, अप्पाणो. पने-अत्ता. ३२३. ड-क्मोः । २. ५२. । हु-कमोः पो भवति ।
कुडुलम्, कुम्पलं.
रुक्मिणी; रुप्पिणी. क्वचित् च्मोपि-उच्मी,रूप्पी-1 ३२४. प-स्पयोः फः । २. ५३. । पस्पयोः फो भवति ।
पुष्पम् पुष्फं. निष्पेषः, निफेसो. शष्पम् ; सप्फ. निष्पावः; निष्फावो. स्पन्दनम् ; फन्दणं. प्रतिस्पर्धिन; पाडिप्फद्धी. । बहुलाधिकारात् क्वचिद् विकल्प:-बुहप्फई, बुहप्पई. ।
क्वचिन्न भवति- निप्पहो. णिपुंसणं. परोप्परम्. ।। ३२५. भीष्मे मः । २. ५४. । भीष्मे ष्मस्य फी भवति । भिष्फो.। ३२६. श्लेष्मणि वा । २. ५५. । श्वष्मशब्दू मस्स फो वा भवति । - फ्रो, 'सिलिम्हो. ॥ . . . ३२७. साम्राने म्बः । २. ५६.। अनयोः संयुक्तयोः मयुक्तो बो
भवति । तम्बं. अम्बं. । अम्बिर. तम्बिर. इति देश्यौ ॥ ३२८. हो भो वा । २.५७.। बस्य भो वा भवति । जिब्मा, जिहा॥ ३२९. वा विहले वो वश्च । २.५८. । विह्वले हस्य भो क भवति,
वत्सन्नियोगे च विशब्दे वस्य वा भी भवते ।
भिन्मलो, विमलो, विहलो. ॥ ३३०. वोर्चे । २. ५९. । ऊर्ध्वशब्दे संयुक्तस्य भो वा भवति ।
उभं, ३३१. कश्मीरे म्भो वा । २..६०. कश्मीरशब्दे संयुक्तस्य म्भो वा
• भवति । कम्भारा, कम्हारा. ॥
For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८ ३३२. न्मो मः । २. ६१. । न्मस्य मो भवति, अधोलोपापवादः ।
__ जम्मो. वमहो. मम्मणं. ॥ ३३३. ग्मों वा । २. ६२. । ग्मस्य मो वा भवति ।
युग्मम् ; जुम्मं, जुग्गं. । तिग्मम् ; तिम्म, तिग्गं.॥ ३३४. ब्रह्मचर्य-तूर्य-सौन्दर्य-शौण्डीर्ये यो रः । २. ६२. । एषु यस्य
रो भवति, जापवादः। बम्हचेरं, चौर्यसमत्वात् बम्हचरिअं. | सुन्देरं. तूरं. ..
सोण्डीरं.॥ ३३५. धैर्ये वा । २.६४.। धैर्य यस्य रो वा भवति । धीरं, धिज्ज.
सूरो, सुज्जो. इति तु सूर सूर्यप्रकृतिभेदात् ।। ३३६. एतः पर्यन्ते । २. ६५. । पर्यन्ते एकारात्परस्य यस्य रो भवति ।
पेरन्तो. एतः' इति किम् ? पज्जन्तो. ॥ ३३७. आश्चर्य । २. ६६. । आश्चर्ये एतः परस्य यस्य रो भवति ।
अच्छेरं. 'एतः' इति किम् ? अच्छरिअं.॥ ३३८. अतो रिआर-रिज्ज-रीअं । २. ६७. । आश्चर्ये अकारात्परस्य
र्यस्य रिअ अर रिज्ज रीअ इत्येते आदेशा भवन्ति । अच्छरिअं, अच्छअरं, अच्छरिज्जं, अच्छरी,
अतः' इति किम् ? अच्छेरं. ॥ ३६९. पर्यस्त-पर्याण-सौकुमार्ये ल्लः । २. ६८. । एषुर्यस्य लो भवति ।
पर्यस्तम् ; पल्लटें, पल्लत्थं. । पल्लाणं. । सोअमल्लं. षल्लको. इति च पल्यङ्कशब्दस्य यलोपे द्वित्वे च, पलिअहो.
इत्यपि चौर्यसमत्वात् ॥ ३४०. बृहस्पति-वनस्पत्योः सो वा । २. ६९.। अनयोः संयुक्तस्य
सो वा भवति ।
For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बहसई, बहफ्फई, भयस्सई, भयफ्फई.
वणस्सई, वणफ्फई. ॥ ३४१. बाष्पे होश्रुणि । २. ७०. । बाष्पशब्दे संयुक्तस्य हो भवति,
अश्रुण्यभिधेये। बाहो, [ नेत्रजलम् ].
'अभूणि' इति किम् ? बाप्फो, [ उष्मा ]. ॥ ३४२. कार्षापणे । २. ७१. । कार्षापणे संयुक्तस्य हो भवति । ... काहावणो. कथं कहावणो. ? ' ८४. इस्वः संयोगे.' इति पूर्वमेव हस्वत्वे
पश्चादादेशे, कर्षापणशब्दस्य वा भविष्यति ॥ ३४३. दुःख-दक्षिण-तीर्थे वा । २. ७२. । एषु संयुक्तस्य हो वा
भवति ।
दुई, दुक्खं, [परदुक्खे दुक्खिआ विरला. ]
दाहिणो, दक्षिणो. । तुई, तित्थं ॥ ३४४. कूष्माण्डयां मो लस्तु ण्डो वा । २. ७३. । कूष्माडयां मा
इत्येतस्य हो भवति, 'ण्ड' इत्यस्य तु वा लो भवति ।
कोहली, कोहण्डी. ।। ३४५. पक्ष्म-श्म-ष्म-स्म-मां म्हः । २. ७४. । पक्ष्मशब्दसंबंधिनः
संयुक्तस्य, श्म-ष्म-स्म-ह्यांच मकाराक्रान्तो हकार आदेशो भवति । पक्ष्मन् ;-पम्हाई, [ पम्हल-लोअणा. ] इम- कुश्मानः ; कुम्हाणो. कश्मीराः; कम्हारा. म- ग्रीष्मः, गिम्हो. उष्माः ; 'उम्हा. स्म- अस्मादृशः ; अम्हारिसो. विस्मयः ; विम्हओ.
म- ब्रह्मा; बम्हा. सुमार; सुम्हा. बम्हणो. बम्हचेरं. . क्वचित् म्भोऽपि दृश्यते- बम्भणो. बम्भचेरं. सिंम्भो.
For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्वचिन्नं भवति- रश्मिः ; रस्सी. स्मरः; सरो. ॥ ३४६. सूक्ष्म-न-ष्ण-स्म-ह-तू-क्ष्णां ग्रहः । २. ७५. । सूक्ष्मशब्द
संबन्धिनः संयुक्तस्य श्न-ष्ण-स्न ह्र-ह-क्ष्णां च णकाराकान्तो हकारा
देशो भवति । सूक्ष्मम् ;- सण्हं. | स्त्र- जोण्हा. पहाओ. पण्हुओ. - - पण्हो. सिण्हो. /- वपही. जण्हू. ष्ण- विण्हू. जिण्हू. ] - पुव्वण्हो. अवरहो.
कण्हो. उण्हीसं. | क्ष्ण- सण्हं. तिण्हं. विप्रकर्षे तु कृष्ण-कृत्स्नशब्दयोः कसणो. कसिणो. ॥ ३४७. हो ल्हः। २. ७६. । हः स्थाने लकाराक्रान्तो हकारो भवति ।
कल्हारं. पल्हाओ. ।। ३४८. क-ग-ट-ड-त-द-प-श-ष-स-क-)( पामूर्ध्व लुक् । २. ७७.।
एषां संयुक्तवर्णसंबन्धिनामूर्ध्व स्थितानां लुग् भवति । क- भुत्तं. सित्यं. | द- मद्गुः; मग्गू. मोग्गरो. ग- दुद्धं. मुद्धं. प- सुत्तो. गुत्तो. ट- षट्पदः. छप्पओ. , श- लण्हं. निचलो. चुअइ.
कटफलम् ; कप्फलं. | ष- गोट्ठी. छ8ो. निडरो. ड- खड्गः; खग्गो . | स- खलिओ. नेहो.
षडः; सजो.. | -क-दुखम् ; दुक्खं. त- उप्पलं; उप्पाओ. | (प- अंत) (पातः ; अंतप्पाओ. ॥ ३४९. अधो म-न-याम् । २. ७८. । मनयां संयुक्तस्याधो वर्तमाना
नां लुग् भवति । म-जुग्गं. रस्सी. सरो. सेरं. न-नग्गो. लग्गो. । य-सामा. कुटुं. वाहो
For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बल्कलम् ;
३५०. सर्वत्र ल- ब - रामवेन्द्रे । २. ७९ । वन्द्रशब्दादन्यत्र ल-ब-रां
सर्वत्र संयुक्तस्योर्ध्वमधश्च स्थितानां लुग् भवति ।
ऊर्ध्वम्
अधः
ल- उल्का;
ब- शब्दः ;
अब्दः ;
लुब्धकः ;
र- अर्क: ;
वर्गः:
www.kobatirth.org
उक्का.
वक्कलं.
सद्दो.
अहो.
. लोद्धओ.
अक्को.
वग्गो.
ऋक्षणम् ;
विक्लवः ;
पकम् ;
ध्वस्तः
क्वचित्त्रधः- काव्यम् ; कव्वं.
चक्रम् ; रात्रिः ;
Acharya Shri Kailassagarsuri Gyanmandir
स.
विक्कवो.
पक्कं पिक्कं.
धत्थो.
रती.
अत्र 'द्व' इत्यादिसंयुक्तानामुभयप्राप्तौ यथादर्शनं लोपः ।
क्वचिदूर्ध्वम् - उद्विग्नः ; उब्बिग्गो. द्वितीयः; बीओ. सर्वम् ; सव्वं.
द्विगुणः ; विउणो. कल्मषम् ; कम्मसं. शुल्बम् सुब्बं माल्यम् ; मल्लं . ] द्विजाति:; दुआई, द्विपः ; दिओ.
For Private and Personal Use Only
चक्क. ग्रहः; गहो .
कुल्या; कुल्ला. क्वचित्पर्यायेण - द्वारम् - बारं दारं. उद्विग्भः ; उब्बिग्गो. उब्विणो.
' अवन्द्रे ' इति किम् ? वन्द्र संस्कृतसमोयं प्राकृतशब्दः; अत्रोत्तरेण विकल्पोऽपि न भवति निषेधसामर्थ्यात् ॥ ३५१. द्रे रो न वा । २.८० । द्रशब्दे रेफस्य वा लुग्भवति । चन्दो, चन्द्रो. रुद्दो, रुद्रो भई, भद्रं समुद्दो. समुद्रो. हदशब्दस्य स्थितिपरिवृत्तौ द्रह इति रूपम्, तत्र द्रहो, दहो. केचिद् रलोपं नेच्छन्ति, द्रहशब्दमपि कश्चित् संस्कृतं मन्यते । वोद्रहादयस्तु तरुणपुरुषादिवाचका नित्यं रेफसंयुक्ता देश्या एब-सिक्खन्तु वोहीओ. बोद्रह- द्रहम्मि पडिआ ॥ १. क्वचित्पुस्तके वन्द्र इत्यस्य स्थाने सर्वत्र चन्द्र इति पाठो दृश्यते ।
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अहिण्णू.
-
संजा,
६२. ३५२. धान्याम् । २. ८१. । धात्रीशब्दे रस्य लुग् वा भवति । धत्ती.
हस्वात् प्रागेव रलोपे-धाई. पक्षे- धारी॥ ३५३. तीक्ष्णे णः । २. ८२. । तीक्ष्ण शब्दे णस्य लुग् वा भवति ।
तिक्खं, तिहं. ॥ ३५४. ज्ञो अः । २. ८३. 1 ज्ञः संबन्धिनो बस्य लुग् वा भवति ।
जाणं, ' गाणं. मणोज, मणोणं. सव्वज्जो, सब्वण्णू. अहिज्जो, अपज्जो, . अप्पण्णू. पज्जा , पण्णा . दइबजो, दुइवण्य.
अज्जा,
आणा. इङ्गिअज्जो, इङ्गिअण्णू. |
सण्णा . क्वचिन्न भवति- विण्णाणं. ॥ . ३५५. मध्याह्ने हः । २. ८४. । मध्याह्ने हस्य लुग वा भवति ।
मज्झन्नो, मज्झण्हो. ३५६. दशाहे । २. ८५. । पृथग्योगाद्वा' इति निवृत्तम् , दशा
हस्य लुग् भवति । दसारो ॥ ३५७. आदेः श्मश्रु-श्मशाने । २. ८६. । अनयोर देलुंग् भवति ।
मासू, मंसू, मस्सू. मसायं. आर्ष- श्मशानशब्दस्य सीमाणं, मुसाणं. इत्यपि भवति ॥ ३५८. श्री हरिश्चन्द्रे । २.८७. । हरिश्चन्द्रशब्दे '' इत्यस्य लुग् ___भवति । हरिअन्दो. ॥ ३५९. रात्रौ वा । २. ८८. । रात्रिशब्दे संयुक्तस्य लुग् वा भवति ।
राई, रत्ती.॥
-
-
For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[शेषादेशयोविधिः] ३६०. अनादौ शेषादेशयोर्दित्वम् । २. ८९. । पदस्यानादी वर्तमा
नस्य शेषस्यादेशस्य च द्वित्वं भवति । शेष:-कप्पतरू. मुक्तं दुद्धं. नग्गो. उक्का. अक्को. मुक्खो.। आदेशः-डक्को. जक्खो. रगो. किच्ची. रुप्पी । क्वचिन्न भवति- कसिणो. 'अनादौ ' इति किम् ? खलिअं. थेरो. खम्भो ।
द्वयोस्तु द्वित्वमस्त्येव, इति न भवति- विचुओ. भिण्डिवालो.॥ ३६१. द्वितीय-तुर्ययोरुपरि पूर्वः । २. ९०. । द्वितीयतुर्ययोत्वि
प्रसङ्गे उपरि पूर्वी भवतः, 'द्वितीयस्योपरि प्रथमश्चतुर्थस्योपरि
तृतीयः' इत्यर्थः। ... शेषः- वक्खाणं. | मुच्छा. | कटुं. निद्धणोः | निब्भरो. । ... वग्यो | निमरो. | तित्थं. गुप्फ. आदेशः - अक्खो. अच्छी. | पट्टी. हत्थो. । पुष्फं.
घस्य नास्ति. | मज्झं.. वुडो. आलिद्धो. | भिन्भलो. ३६९. 'तिलादौ द्वित्वे ओक्खल. ' ३७०. सेवादो' नक्खा, नहा.
समासे-कइंद्धओ, कइ-धओ. 'द्वित्वे' इत्येव ? खाओ. ॥ ३६२. दीर्घ वा । २. ९१. । दीर्घशब्दे शेषस्य घस्य उपरि पूर्वो वा भवति दिग्यो,
दीहो. ३६३. न दीर्घानुस्वारात् । २. ९२. । दीर्घानुस्वाराभ्यां लाक्षाणकाभ्या
मलाक्षणिकाभ्यां च परयोः शेषादेशयोर्द्वित्वं न भवति । छूढो, नीसासो... फासो.
For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलाक्षणिकम्- पार्श्वम्., पासं. । प्रेष्य... .. पेसो. .
शीर्षम् । सीसं. | अवमाल्यम् । ओमालं. ईश्वर; ईसरो. : आज्ञा आणा. द्वेष्य; वेसो. | आज्ञप्ति; आणत्ती. लास्य, लासो. ! आझपनम् ; आणवणं,
आस्यम् ; आस. । अनुस्वारात्-त्र्यसम् तंसं.
अलाक्षणिकम्- संज्ञा; ... विझो... कंसालो...|| ३६४. र-होः । २. ९३. । रेफहकारयोर्द्वित्वं न भवति ।
रेफः शेषो नास्ति. आदेश- सुन्देरं बम्हचेरं. पेरन्त.
शेषस्य हस्य- विहलो. आदेशस्य-कहावणो. ॥ ३६५. धृष्टद्युम्ने णः । २. ९४ । धृष्टद्युम्नशब्दे शेषस्य णस्य द्वित्वं न
भवति ।
धट्ठजुणो. ॥ ३६६. कर्णिकारे वा । २. ९६. । कर्णिकारशब्दे शेषस्य णस्य द्विवं
वा न भवति । कणिआरो,
काण्णआरोः ॥ ३६७. दप्ते । २. ९६: । दृप्तशब्दे शेषस्य [ तस्य ] द्वित्वं न भवति ।
दरिअ-सीहण ॥ ३६८. समासे वा । २. ९७ । शेषादेशयोः समासे द्वित्वं वा भवति ।
नइ-ग्गामो, नइ-गामो. । हर-क्खन्दा, हर-खन्दा. ' कुसुम-प्पयरो, कुसुम-पयरो. आणाल-क्खम्भो, आणाल-खम्भो देव-त्युइ, देव-थुई.
बहुलांधिकारादशषादेशयोरपि
For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स-पिवासो, स-पिवासो. । असणं, अईसणं. बद्ध-पफलो, बद्ध-फलो. | पडिकूलं, पडिकलं. मलय-सिहर कखण्डं, मलय-सिहर-स्वण्डं. तेल्लोक, तेलोक. पम्मुकं पमुकं. । इत्यादि । ३६९. तैलादौ । २. ९८. । तैलादिषु अनादौ यथादर्शनमन्त्यस्यानन्त्य.
स्य च व्यजनस्य द्वित्वं भवति । तेलं. तैल, वेइल्लं. विवकिला | विड्डा. ब्रीडा;
मण्डुको.. मण्डूक; | उज्जू. ऋजु; । बहुसं. प्रभूत; अनन्त्यस्य- सोत्तं. स्रोतस् ; पेम्म. प्रेमम् ; जुव्वणं. यौवनम् ; इत्यादि । आर्ष- पडिसोओ. विसोअसिआ.॥ ३७०. सेवादौ वा । २. ९९. । सेवादिषु अनादौ यथादर्शनमन्त्यस्या
नन्त्यस्य च द्वित्वं वा भवति सेना सेवा. सेवा; बाउल्लो, बाउलो. व्याकुल; नेइं, नीड. नीड;
थुलो, थोरो. स्थूल; नक्वा , नहा. नख; हुतं, हूअं. हूत; निहित्तो, नहितो. निहित; दइव्वं, दइवं. देव पाहिलो वाहियो. व्याहत; तुहिक्को, तुहिओ. तूष्णीका माजकं, माउअं. मृदुका । मुक्को, मूत्रो. भूक; एको, एओ. एक;
खण्णु, खाणू. स्थाणु; कोउहल्लं, कोडहलं. कुतूहल । विगं, थाणं. त्यान; अनन्स्पस्य-अम्हक्कर, अम्हफेर. अस्मदीय; . .
तच्चेअ, तंचे. चे . सोच्चि, सोचिभ. चित्र; इत्यादि ।
For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७१. शाझे डात्पूर्वोत् । २. १००.। शाङ्गै अत्पूर्वो अकारो
भवति । सारङ्गः ॥ ३७२. क्षमा-श्लाघा-रत्नेऽन्त्यव्यञ्जनात् । २. १०१. । एषु संयुक्तस्य
यदन्त्यव्य जनं तस्मात्पूर्वोऽद् भवति ।
छमा. सलाहा. रयणं. आर्ष-सूक्ष्मेऽपि सुहमंः ॥ ३७३. स्नेहान्योर्वा । २. १०२. । अनयोः संयुक्तस्यान्त्यस्य व्यज
नात्पूर्वोकारो वा भवति । सणेहो, नेहो.
अगणी, अग्गी ॥ ३७४. प्लक्षे लात् । २. १०३. । प्लक्षशब्दे संयुक्तस्यान्व्यय खानालात्पूर्वोद् भवति ।
पलक्खो . ॥ ३७५. ई-श्री-ही-कृत्स्न-क्रिया-दिष्टयास्वित् । २. १०४. । एषु संयु
क्तस्यान्त्यव्यञ्जनात्पूर्व इकारो भवति । ई-अरिहइ, अरिहा गरिह, परिहो. । श्री; सिरी. ही; हिरी. हीतः; हिरीओ. अहीकः; सभी. कृत्स्नः कसिणो. क्रिया; किरिआ. आर्षे तु-हयं नाणे कियाहीन.
दिष्टया; दिद्विआ. ॥ ३७६ -प-तप्त-वजे वा । २.१०५। षयोस्तप्तवज्रयोश्च संकुला
न्स्यव्यञ्जनात्पूर्व इकारो का अतिः । श-आयरिसो, आयसो. सुपरितणो, सुदंसणो. पीसणं, सणं. प-वरिसं, वासं. वरिसा, वासा. वरिस-सयं, वास-सर्व। . व्यवस्थितविभाषया कविमित्यम्-परामरिसो. हरिसो. अमरिसो.
तप्त- तविओ, तत्तो. बज्र; बदरं, वज्ज. ॥ ३७७. लात् । २. १०६ । संयुक्तस्यान्त्यव्यञ्जनालात्पूर्व इद् भवति ।
For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
किलिमं.
किलि सिलिट्टे.
पिलुट्टे. पिलोसो.
सिलिम्हो.
चौर्यसम - चोरिअं
थेरिअं .
भारिआ.
गम्भीरिअं
www.kobatirth.org
६७
"
सिलेसो.
सुकिलं.
सूइलं.
सिलोओ.
किलेसो.
अम्बिलं.
| गहीरिअं.
आयरिओ.
कचिन्न भवति - कमो.पो. विप्यवो. सुक्क पक्खो. उत्लावयति उप्पावे. ३७८. स्याद्-भव्य चैत्य-चौर्यसमेषु यात् । २.१०७ । स्यादादिषु चौर्यशब्देन समेषु च संयुक्तस्य यात्पूर्व इद् भवति ॥
सिआ, सिआ-वाओ. भविओ.
चेइअं.
सुन्दरिअं.
सोरिअं -
Acharya Shri Kailassagarsuri Gyanmandir
गिलाइ.
गिलाणं.
मिलाइ.
मिलाण.
किलम्मइ.
किलन्तं
वीरिअं - | वम्हचरिअं ||
वरिअं
सूरिओ.
धीरिअं :
For Private and Personal Use Only
३७९. स्वमे नात् । २. १०८ । स्वप्नशब्दे नकारात्पूर्व इद् भवति ।
सिविष्णो ॥
३८०. त्रिग्धे वादितौ । २. १०९ । खिग्धे संयुक्तस्य नात्पूर्वी अदितौ
वा भवतः ।
समिद्धं, सिणिद्धं.
पक्षे निद्धं ॥
३८१. कृष्णे वर्णे वा । २. ११० । कृष्णे वर्णवाचिनि संयुक्तस्यान्त्यव्यञ्जनात्पूर्वी अदितौ वा भवतः ।
कसणो, कसिणो, कण्हो. 'वर्णे' इति किम् ? विष्णो- कण्हो. ॥ ३८२. उच्चाईति । २. १११. । अर्हन् शब्दे संयुक्तस्यान्त्यव्य खतात्पूर्व उत् अदितौ च भवतः ।
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अरुहो, अरहो; अरिहो । अरुहन्ती, अरहन्तो, अरिहन्तोः । ३८३. पद्म छद्म-मूर्ख-द्वारे वा । २. ११२. । एषु संयुक्तस्यान्त्यव्य
अनात्पूर्व उद् वा भवति । पउमं, पोम्म. छउम, छम्मः मुरुक्खे, मुक्खो ।
दुवारं. पक्षे पारं, देरं, दारं ।। ३८४. तन्वीतुल्येषु । २.११३. । उकारान्ताप्रित्ययान्तास्तन्वीतुल्याः,
तेषु संयुक्तस्यान्त्यव्य जनात्पूर्वे उकारो भवति । तणुवी. लहुवी. गरुवी. बहुवी. पुहवी. मउवी.
क्वचिदन्यत्रापि-सुनम् ; सुरुग्घं आर्ष-सूक्ष्मम् मुहुमं. ॥ ३८५. एकस्वरे श्वा-स्व । २. ११४ । एकस्वर पदे यौ श्वस स्व इत्येतों
तयोरन्त्यव्यञ्जनात्पूर्व उद् भवति । श्वःकृतम् ; सुवे कयं । स्वे जनाः; सुवे जणाः ।
'एकस्वरे' इति किम् ? स्व-जन: स-यणो...: २८६. ज्यायामीत् । २. ११५. । ज्याशब्दे अन्त्यव्वजानात्पूर्व ईद . भवति ।
जीआ॥ ३८७. करेणू-वाराणस्यो र-गोयत्ययः । २. ११६. । अनयो रेफण
कारयोर्व्यत्ययः-स्थितिपरिवृत्तिर्भवति । कणेरू.
वाणारसी. स्त्रीलिङ्गनिर्देशात्पुंसि न भवति-एसो करेण ॥ ३८८. आलाने लनोः । २. ११७ । आलानशब्दे लनोर्व्यत्ययो भवति ।
आणालो, [ आणाल-क्खम्भो ॥ ३८९. अचलपुरे च-लोः । २. ११८. । अचलपुरशंदे. चकारलकार
योयत्ययो भवति । अलंचपुरंः ॥
For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६९
३९०. महाराष्ट्रे ह- से: । २. ११९० । महाराष्ट्रशब्दे : हरोर्व्यत्ययो
भवति ।
मरहट्ठे ॥
३९१. हदे ह दो । २.१२० । दशब्दे हकारकारयोव्यत्ययो भवति । द्रहोंआ-हर महपुण्डरिए. ॥
३९२. हरिताले र-लोर्न वा । २. १२१ । हरितालशब्दे स्कारलकारयोर्व्यत्ययो वा भवति । हलिमारी हरिमारो ||
३९३. लघुके ल-होः | २. १२२ । लघुकशब्दे घस्य इत्वे कृते लहोव्र्व्यत्ययो वा भवति ।
हलुअं, लहुअं.
घस्य व्यत्यये कृते पदादित्वात् हो न प्राप्नोतीति हुकरणम् ॥ ३९४. ललाटे ल-डोः | २. १२३ । ललाटशब्दे लकारढकायोत्ययो भवति वा । ण्डालं, । णलाई ॥ २५७" ललाटे च" इति आदेर्लस्य णविधानादिह द्वितीयो लःस्थानी || ३९५. हो ह्यो । २. १२४ । शब्दे हकारयकारयोर्व्यत्ययो वा भवति । गुह्यम्; गुरहं, गुज्झ. सह्यः; सरहो, सज्ज्ञों. ॥
३९६. स्तोकस्य थोक-थोव धवाः । २ १२५. । स्तोकशब्दस्य एते जय आदेशा भवन्ति वा । थोक, थोवं, थेवं, पक्षे- थोअं. ॥ ३९७. दुहितृ-भगिन्यो धुआं- बहिण्यौ । २. १२६ । अनयोरेतावादेशौ वां भवतः । धुआ, दुहिआ । बहिणी, भरणी ॥
३९८. वृक्ष- क्षिप्तयो रुक्ख छुटौ । २. १२७ । वृक्षयोर्यथासंख्यं रुक्ख छू इत्यादेशौ वा भवतः ।
रुक्खो, वच्छो । छुटं, खित्तं. उच्छु, क्खित्तं M
For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७० ३९९: वनिताया लिया । २. १२८. । वनिताशब्दस्य विलया इत्या
देशो वा भवति ।
विलय, वणिआ. विलया. इति संस्कृतेपीति केचित् ।। ४००. गौणस्येषतः कूरः । २. १२९ । ईषच्छब्दस्य गौणस्य कूर
इत्यादेशो वा भवति। चिंचव कूर-पिक्का । पले-ईसि. ॥ ४०१. स्त्रिया इत्थी । २. १३०. । स्त्रीशब्दस्य इत्थी इत्यादेशो वा भवति ।
इत्थी, थी. ॥ ४०२. धृतेर्दिहिः। २. १३१. । धृतिशब्दस्य दिहिरित्यादेशो वा भवति ।
दिही, घिई.॥ ४०३. मार्जारस्य मञ्जर-वञ्जरो । २. १३२. । मार्जारशब्दस्य मजर
___ वञ्जर इत्यादेशौ वा भवतः । मञ्जरो, वञ्जरो. पक्षे-मजारो ॥ १०४ वैडूर्यस्य वेरुलिअं। २. १३३. । वैडूर्यशब्दस्य वेरुलिअ इत्यादेशो ___ वा भवति ।
वेरुलिअं, वेडुज्जं. ॥ .. ४०५. एहिं एत्ताहे इदानीमः । २. १३४. । अस्य एतावादेशौ वा भवतः।
एहि, एनाहे, इआणि. ४०६. पूर्वस्य पुरिमः । २. १३५. । पूर्वस्य स्थाने पुरिम इत्यादेशो वा
पुरिमं पुवं. ॥ ४०७. प्रस्तस्य हित्य-तट्ठौं । २. १३६. ॥ त्रस्तशब्दस्य हित्थ तट्ठ इत्या
देशौ वा भवतः। हित्थं, तटुं, तत्थं ॥ ४०८. बृहस्पती बहो भयः । २. १३७. । वृहस्पतिशब्द ए इत्यस्याव
यस्य भय इत्यादेशो वा भवति ।।
भयस्सई, भयप्फई, भयप्पई ॥ पक्षे बहस्सई, बहई, बहपई। "१३८. वा बृहस्पती" इति इकारे उकारे च विहरसई, विहफाई,
विरपई. बुहस्सई, बुद्दष्फई, बुहप्पई. ।
भवति ।
".
For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१ ४०९. मलिनोभय शुक्ति छुप्तारब्धः पदातेमइलाबह-मिप्पि-छिकाढर्स
पाइकं । २. १३८. ।। मलिनादौनां यथासंख्यं मइलादय आदेशा वा भवन्ति । मलिन; मइलं, मलिणं. उभय; अवहं, उवहम्. इत्यपि कचित् . अवहोआसं. उभयबलं. आर्ष-उभयोकालं. शुक्ति; सिप्पी, मुत्ती. | आरब्ध; आढत्तों; आरद्धो.
छुप्तछिको, छुत्तो. पदाति; पाइको, पयाई.॥ ४१०. दंष्ट्राया दाढा । २. १३९. । पृथग्योगाद्वेति निवृत्तम् , दंष्ट्राश•
ब्दस्य दाढा इत्यादशो भवति । दाढा. अयं संस्कृतेपि ॥ ४११. बहिसो बाहि-बाहिरौं । २. १४०. । बहि:शब्दस्थ बाहिं बाहिर
इत्यादेशौ भवतः । बाहि, बाहिरं. ॥ ४१२. अधसो हेहूँ । २. १४१. । अधसशब्दम्य हेद्र इत्ययमादेशो · भवति ।
हेटुं. ॥ ४१३. मातृ-पितुः स्वसुः सिआ-छौ । २.१४२. 1 मातृपितृभ्यां परस्य
स्वसृशब्दस्य सिआ छा इत्यादेशौ भवतः।।
माउ-सिआ, माउ-च्छा. । पिउ-सिआ, पिउ-च्छा. ॥ ४१४. तिर्यचसिरेच्छिः । २. १४३ । तिर्यचशब्दस्य तिरिच्किारत्या.
देशो भवति।
तिरिच्छि पेच्छइ. । आर्ष-तिरिआ इत्यादेशोपि-तिरिआ. ॥ ४१५. गृहस्य घरोऽपतौ। २. १४४ । गृहशब्दस्य घर इत्यादेशो भवति,
पतिशब्दश्चेत् परो न भवति ॥ घरो, घर-सामी. राय-हरं. " अपतौ "इति किम् ? गह-बई. ॥
For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२ ४१६. श्रीनार्थस्यरः । २. १४५ । शीलधर्मसाध्वर्थे विहितस्य प्रत्य
यस्थ हर इत्यादेशो भवति । हसनशील:; हसिरो. रोविरो. लज्जिरो. जम्पिरो. वेविरो. भमिरो. उससिरो. केचित् तन एव इरमाहुस्तेषां नमिरगमिरादयो न सिध्यन्ति; तृनोत्र
रादिना बाधितत्वात् ॥ ४१७. क्त्वस्तुमत्तूण-तुआणाः । २. १४६. । क्त्वाप्रत्ययस्य तुम्
अतू तूण तुआण इत्येते आदेशा भवन्ति । तुम्-दटुं मोत्तुं.. तूण-घेत्तूण. काऊग. ।। अत्-भमिअ. रमिअ. तुआण-भेत्तुआण. सोउआण. वन्दित्तु. इत्यनुस्वारलोपात्. वन्दित्ता. इति सिद्धसंस्कृतस्यैव वलोपेन.
कटुं. इति तु आर्षे ॥ ४१८. इदमर्थस्य केरः । २. १४७. । इदमर्थस्य प्रत्ययस्य केर इत्या
देशो भवति । युष्मदीय; तुम्हकेरो. । अस्मदीय; अम्हकेरो.
न च भवति-मईअ-पक्खे. पाणि-णीआ॥ ११९. पर राजभ्यां क-डिकौ च । २. १४८.। पर राजन इत्ये
ताभ्यां परस्येदमर्थस्य प्रत्ययस्य यथासंख्यं संयुक्तौ को, उित् इकवादेतौ भवत; चकारात्करश्च ।
परकीयम् , पारकं, परकं, पारकरं.। राजकीयम् राइक, रायफेर।। ४२०. युष्मदस्मदोत्र एञ्चयः । २. १४९. । आभ्यां परस्थेदमर्थ.
स्यान एञ्चन इत्यादेशो भवति ।
युष्माकमिदं यौष्माकम् ; तुम्हेच्चय. एवम्-अम्हेश्चयं ॥ ४२१ वतेवः । २. १५०. । वसेः प्रत्ययस्य द्विरुक्तो वो भवति ।
महुरव्व पाडलिउत्ते पासाया. ॥
For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२२. सर्वाङ्गादीनस्येकः। २. १५१. । सबोङ्गात् सवदिः पथ्या७.१.९४.' इत्यादिना विहितस्येनस्य स्थाने इक इत्यादेशो भवति ।
सर्वाङ्गीणः; सव्वाङ्गियो । ४२३. पथो गस्येकट । २.१५२. । नित्यं णः पन्यश्च । ६.४.४९.।' इति : यः पथों णो विहितस्तस्य इकट् भवति ।
पान्थः; पहिओ. ॥ ४२४. ईयस्यात्मनो णयः । २. १५३. । आत्मनः परस्य इयस्य __णय इत्यादेशो भवति । आत्मीयम् ; अप्पणयं॥ ४२५. त्वस्य डिमा-तणो वा । २. १५४. । वप्रत्ययस्य डिमा' तण
इत्यादेशौ वा भवतः । पीणिमा... पुल्फिमा पीणतणं. पुष्फत्तणं. पक्षे-पीणत्तं. पुप्फत्तं. इम्नः पृथ्वादिषु नियतत्वात् तदन्यप्रत्ययान्तेषु भस्म विधिः । पीनता; इत्यस्य प्राकृते पाणया इति भवति । .
पीणदा. इति तु भाषान्तरे, तेनेह तलो दा नः क्रियते ॥ ४२६. अनकोठात्तैलस्य डेल्लः । २. १५५. । अङ्कोठवर्जिताच्छ,
ब्दात्परस्य तैल प्रत्ययस्य डेल इत्यादेशो भवति ।
सुरहि-जलेण कडुएल्लं.।' अनङ्कोठात् ' इति किम् ? अङ्कोल्लतल्लं.॥. ४२७. यत्तदेतदोऽतोरित्तिय एतल्लुक् च । २,१५६. । एभ्यः परस्य
डावादेरतोः परिमाणार्थस्य इत्तिअ इत्यादेशो भवति. एतटो लुक च।
यावत् ; जित्तिअं.. तावत् ; तित्तिअं. एतावत्, इति ॥ ४२८. इदंकिमश्च डेत्तिअ-डेत्तिल-डेदहाः । २. १५७. । इदकिंभ्यां यत्तदेतद्भ्यश्च परस्यातोडावतोर्वा डित एत्तिअ एत्तिल एडह इत्यादेशा भवन्ति, । एतल्लुक च ।
For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४ इयत् ; एत्तिअं, एत्तिलं, एद्दहं. तावत् ; तेत्तिअं, तेत्तिलं, तेहं. कियत् ; केत्ति, केत्तिलं, केहं. एतावत् ; एत्ति, एत्तिलं, एहं. ॥ यावत् ; जेत्तिअं, जेन्सिलं, जेद्दहं. '४२९. कृत्वसो हुत्तं । २. १५८. । 'वारे कृत्वम् । ७. २. १०९.'। इति यः कृत्वस् विहितस्तस्य हुत्तमित्यादेशो भवति ।
सयहुत्तं. सहस्सहुत्तं. कथं प्रियाभिमुखं; पियहुत्तं ? अभिमुखार्थेन हुत्तशब्देन भविष्यति॥ ४३०. आल्विल्लोल्लाल-चन्त-मन्तेत्तर-मणा मतोः । २. १५९. ।
आलु इत्यादयो नव आदेशा मतोः स्थाने यथाप्रयोगं भवन्ति । आलु-नेहालु. दयालु. ईसालू. लज्जालुआ. इल्ल.-सोहिल्लो. छाइल्लो. जामइल्लो. उल्ल-विआरुल्लो. मंसुल्लो. दप्पुल्लो. आल-सदालो. जडालो. फहालो रसालो. जोण्डालो. वन्त-धणवन्तो, भत्तिवन्तो. मन्त-हणुमन्तो. सिरिमन्तो. पुण्णमन्तो. इत्त-कव्वहइत्तो. माणइत्तो. इर-गव्विरो रोहिरो.। मण-धणमणो. केचिन्मादेशमपीच्छन्ति-हणुमा.
' मतोः' इति किम् ? धणी. अत्थिओ । ४३१. तो दो तसो वा । २. १६०. । तसः प्रत्ययस्य स्थाने तो दो
इत्यादेशौ वा भवतः । सव्वत्तो, सव्वदो. | कत्तो, कदो. । इत्तो, इदो. एकत्तो, एकदो. । जत्तो, जदो. अनत्तो, अन्नदो. | तत्तो, तदो.
For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५ पक्षे-सव्वश्रो. इत्यादि. ॥ ४३२. पो हि-ह-त्याः। २. १६१. । त्रप्रत्ययस्य एते भवन्ति
यत्र; जहि, जह, जत्थ. | कुत्र; कहि, कह, कस्थ.
तत्र; नहि, तह, तत्थ. | अन्यत्र; अन्नहि, अन्नह, अन्नत्थः।। ४३३. बैकादः सि सि इआ । २. १६२. । एकशब्दात्परस्य दाप्र
त्ययस्य सि सि इआ इत्यादेशा वा भवन्ति ।
एकदा; एकसि, एकसि, एकाइमा । पक्षे-एगया. ॥ ४३४. डिल्ल-डुल्लो भवे । २. १६३. । भवेर्थे नाम्नः परौ इल्ल उल्ल
इत्येतौ डितौ प्रत्ययौ भवतः। गामिल्लिआ. पुरिल्लं, हेछिल्लं. उवरिलं. अप्पुल्लं.
'आलु-आलो' अपीछन्त्यन्ये ॥ ४३५. स्वार्थे कश्च वा । २. १६४. । स्वार्थे कः, चकारादिल्लोलो डितो
प्रत्ययो वा भवतः। . क-कुङ्कुमपिजरयं. दुहिअए राम-हिअयए,
चन्दओ. गयणयम्मि.
आलेटुअं. आश्लेष्टुमित्यर्थः। धरणहर-पक्खुब्भन्तयं. द्विरपि भवति-बहुअयं. ककारोच्चारणं पैशाचिक्रभाषार्थम् , यथा-वतनके वतनकं समप्पेत्तून. । इल्ल-निजिआसोअ-पल्लविल्लेण. | पुरिलो, पुरा, पुरो वा; उल्ल-मह पिउल्लओ. मुहल्लं. हत्थुल्ला.. पक्षे-चन्दो. | इह. | बहु | मुहं ।
गयणं. | आलेटुं. | बहुअं । हत्था । कुत्सादिविशिष्टे तु संस्कृतवदेव कप् सिद्धः ।
इहयं.
For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६ यावादिलक्षणः कः प्रतिनियतविषय एक, इति वचनम् ॥
४३६. ल्लो नवैकाद्वा । २. १६५. । आभ्यां स्वार्थे संयुक्त ल्लो वा
भवति ॥
नवल्लो. एकल्लो, सेवादित्वात् कस्य द्वित्वे - एकल्लो. पक्ष - नवो. एको, एओ. ॥
४३७. उपरेः संव्याने । २. १६६ । संव्याने ऽर्थे वर्त्तमानादुपरि
शब्दात् स्वार्थे ल्लो भवति ।
अवरिल्लो.
अवरिं ||
१६७. | शब्दात्स्वार्थे मया डमया
' संव्याने ' इति किम् ? ४३८. भ्रुवो मया डमया । २. इत्येतौ प्रत्ययौ भवतः । ४३९. शनैसो डिअम् । २. १६८. । शनैरशब्दात्स्वार्थे डिअम् भवति ।
भुमया, भमया.
सणिमवगूढो ॥
शब्दात्स्वार्थे डम्
४४०. मनाको न वा डयं च । २. १६९. | मनाकू.
डिअम् च प्रत्ययो वा भवतः ।
मणयं मणियं । पक्षे-मणा ॥
४४१. मिश्राड्डालिअ: । २. १७० । मिश्रशब्दात्वार्थे डालिअ प्रत्ययो वा भवति I मीसालिअं । पक्षे - मीसं. ॥ ४४२. रो दीर्घात् । २. १७१. । दीर्घशब्दात्परः स्वार्थे रो वा भवति । दीरं. दी. ॥
४४३. त्वादेः सः । २. १७२. । ' भावे त्व-तलं । ७. १.५५. । ' इत्यादिना विहितात्वादेः परः स्वार्थे स एव त्वादिर्वा भवति ।
मृदुकत्वेन; मउअत्तयाइ
आतिशायिकात्त्वातिशायिकः संस्कृतवदेव सिद्धः
४४४. विद्युत्पत्र - पीतान्धाला । २. १७३ । एभ्यः
भवति ।
For Private and Personal Use Only
जिट्टयरो.
कणिट्टयरोः ॥ स्वार्थे लो वा
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विज्जुला. पत्तलं. पीवलं, पीअलं. अन्धलो. । पक्षे-विज्जू . पत्तं. पीअं. अन्धो.।
कथं जमलं ? यमलम् ; इति संस्कृतशब्दाद् भविष्यति ॥ ४४५. गोणादयः । २. १७३. । गोणादयः शब्दा अनुक्तप्रकृतिप्रत्य
__ यलोपागमवर्णविकारा बहुलं निपात्यन्ते । गौः; गोणो, गावी. क्वचिद्हस्य डुभौगावः; गावीओ.
वृहत्तरम् ; वायरं. बलीवदः, बइल्लो.
हिमोरः; भिमोरो. आपः; आउ.
लस्य डुः-- पञ्चपञ्चाशत् पश्चावण्णा,पणपन्ना क्षुल्लका; खुडओ. त्रिपञ्चाशत् ; तेवण्णा. घोषाणामप्रेतनो गायन:: घायणो. त्रिचत्वारिंशत् ; तेआलिसा. वडा; वढो. व्युत्सर्गः; विउसग्गो. ककुद; ककुधं व्युत्सर्जनम् ; बोसिरणं. अकाण्डम्, अथकं. बहिर, मैथुनं वा; बहिद्धा. लज्जावती; लजालुइणी. कार्यम् ; णामुक्कसि. कुतूहलम् ; कडं. क्वचित् ; कत्थइ.
चूतः; मायन्दो. माकन्दशब्दः संउद्वहति; मुबहइ.
स्कृतेऽ पीत्यन्ये. अपस्मारः; वम्हलो. विष्णुः; भट्टिओ.. उत्पलम् ; कन्दुटुं..
श्मशानम् ; करसी. धिधिक्; छिछि द्धिद्धि. असुरा, अगया. धिगस्तु; घिरत्यु..
खेलम् ; खेई. प्रतिस्पर्धा पडिसिद्धी, पाडिसिद्धी | पौष्पजरः, लिङ्गिच्छि. स्थासकः, चच्चिकं. दिनम् ; अलं. निलयः, निलेहणं. | समर्थः; पक्कल
For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८
उप्पेहड.
मघवान ; मघोणो.
पण्डकः; लच्छो. साक्षी; सक्खिणो. कर्पासः, पलही. जन्म; जम्मणं.
बली; उज्जल्लो. - महान् ; महन्तो.
ताम्बूलम् । असुरं. भवान् ; भवन्तो.
पुंश्चली; छिछई. आशीः; आसीसा. | शाखा; साहुली. इत्यादि.
वाधिकारात् पक्षे यथादर्शनम् गउओ इत्याद्यपि भवति । गोला. गोआवरी. इति तु गोलागोदावरीभ्यां सिद्धम् । भाषाशब्दाश्चअहित्थ.
विहडप्फड लल्लक. मडफर.
उज्जल्ल. विहिर.
पहिच्छिर. हल्लप्फल. पच्चडि.
अट्टमट्ट इत्यादयो महाराष्ट्रविदर्भादिदेशप्रसिद्धा लोकतोवगम्तव्याः । क्रियाशब्दाश्च-अवयासइ. फुस्फुल्लइ. उप्फालइ. इत्यादयः ।
अत एव च-कृष्ट-पृष्ट-वाक्य-विद्वस्-वाचस्पति-विष्टरश्रवसू प्रचेतस्-प्रोक्त-प्रोतादीनां, किवादिप्रत्ययान्तानां च अनिचित्सोमसुत्-सुग्ल-सुम्ले त्यादीनां पूर्वे:कविभिरप्रयुक्तानां प्रतीतिवैषम्यपरः प्रयोगो न कर्तव्यः, शब्दान्तरैरेव तु तदर्थोभिधेयः, यथा-कृष्टः कुशलः, वाचस्पतिः, गुरू, विष्टरश्रवाः, हरिः, इत्यादि। घृष्टशब्दस्य तु सोपसर्गस्य प्रयोग इष्यत एवमन्दर यड-परिघटुं । तदिअस-निहट्ठाणहं. इत्यादि । आर्षे तु यथादर्शनं सर्वमविरुद्धम् , यथाघडा. मट्ठा. विउसा. सुअलक्खणाणुसारेण. चवन्तरेसु में पुणो.
इत्यादि ।
For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७९
[अथाव्ययाधिकारः] ४४६. अव्ययम् । २. १७५ । अधिकारोयम् , इतः परं ये बक्ष्यन्ते
आपादसमाप्तेस्तव्ययसंज्ञा ज्ञातव्याः ॥ ४४७. तं वाक्योपन्यासे । २. १७६.। तमिति वाक्योपन्यासे प्रयो
तव्यम् । तं तिअस-बन्दि-मोक्खं. ४४८. आम अभ्युपगमे । २ १७७. । आमेत्यभ्युपगमे प्रयोक्तव्यम् ।
आम बहला वणोली ॥ ४४९. गवि वैररीत्ये । २. १७८. । णवीति वैपरीत्ये प्रयोक्तव्यम् ।
णवि हा वणे. ॥ ४५०. पुणरुत्तं कृतकरणे । २. १७९. । पुणरुत्तमिति कृतकरणे ।
अइ सुप्पइ, पंसुलि णीसहेहिं अङ्गेहिं पुणरुतं ॥ ४५१. हन्दि-विषाद-विकल्प-पश्चात्ताप-निश्चय-सत्ये। २. १८०. ।
हन्दि इति विषादादिषु प्रयोक्तव्यम् ।। हन्दि चलणे णओ सो ण माणिओ हन्दि हुन्न एत्ताहे । हन्दि न होही भणिरी सा सिज्जइ हन्दि तुह कज्जे ॥
हन्दि सत्यमित्यर्थः ॥ ४५२. हन्द च गृहाणार्थे । २. १८१. । हन्द हन्दि च गृहाणा
प्रयोक्तव्यम् ॥ हन्द पलोएसु इमं. हन्दि गृहाणेत्यर्थः ॥ ४५३. मिव पिव विव व व विश्र इवार्थे वा । २. १८२ । एते इवायें
अन्ययंसज्ञकाः प्राकृते वा प्रयुज्यन्ते ।। कुमुअं मिव. | हंसो विव. सेसस्स व निम्मोओ. चन्दणं पिव | सारी व्य खीरोओ कमलं विभ पक्षे-निलुप्पल-माला इव ॥
For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ટ
४५४. जेण तेण लक्षणे । २. १८३. । जेण तेण इत्येतौ लक्षणे
प्रयोक्तव्यौ ॥
भमर- रुअ जेण कमल-वर्ण. भमर-रुअं तेण कमल-वणं. ॥
४५५. णइ चेअ चिअ च अवधारणे । २. १८४ । एतेवधारणे प्रयो
क्तव्याः ।
गईए -
जं चैr मंडलणं लोअणाणं.
अणुबद्धं तं चित्र कामिणीणं. [सेवादित्वाद् द्वित्वमपि . ]
तेचि धन्ना.
तेच सुपुरिसा.
च्च - सच्चयरूत्रेण स च सीलेण ॥
४५६. बले निर्धारण - निश्चययोः । २. १८५. । बले इति निर्धारणे
निश्चये च प्रयोक्तव्यम् ।
निर्धारणे - बले पुरिसो घणंजओ खत्तिआणं,
निश्चये - बले सीहो. सिंह एव यम् ; ॥
४५७. किरेर हिर किलार्थे वा । २. १८६ । किर इर हिर इत्येते
किलार्थे वा प्रतोक्तव्याः ॥
कलं किर खराहेअओ. । तस्स इर । पिअ-वयंसो हिर. पक्षे - एवं किल तेणं सिविणए भणिआ. ॥t
४५८. णवर केवले । २. १८७ । केवलार्थे णवर इति प्रयोक्तव्यम् ॥ णवर पिआई चित्र पिब्वडन्ति ॥
४५९. आनन्तर्ये णवरि । २. १८८. । आनन्तर्ये जवरीति प्रयोक्तव्यम् ॥
नवरी अ से रहु- वइणा.
केचित्तु ' केवलानन्तर्यार्थयोर्णवरणवरि' इत्येकमेव सुत्रं कुर्वते, तन्मते उभावप्युभयार्थी |
For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८१
४६०. अलाहि निवारणे । २.१८९ । अलाहीति निवारणे प्रयोक्तव्यम् अलाहि किं वाइएण लेहेण ।
Acharya Shri Kailassagarsuri Gyanmandir
४६१. अण णाई नञर्थे । २.१९० । अणणाई इत्येतौ नमोयें प्रयोक्तव्यों अणचिन्तिममुणन्ती । णाई करेमि रोसं ॥
४६२. माई मार्थे । २. १९१ । माई इति मार्थे प्रयोक्तव्यम् । माई काही सं. माकार्षीद् रोषम् ; ॥
४६३. हद्धी निर्वेदे । २. १९२ । हद्वी इत्यव्ययम् अत एव निर्देशात् 'हाधिकू' शब्दादेशो वा निर्वेदे प्रयोक्तव्यम् ।
हद्धी हद्धी, धाह धाह ॥
४६४. वेब्वे भय वारण विषादे । २. १९३ । भयकारणविषादेषु वेव्वे इति प्रयोक्तव्यम् ।
वेव्वात्त भये वेव्वेति वारणे जूरणे अ वेव्वेत्ति । उल्लाविरहवि तुहं वेव्वोत्त मयच्छि ! किं अं ? | किं उल्लावेन्तीए उअ जूरन्तीए किंतु भीआए । उव्वाडिरी वेव्वेत्ति तीए भणिअं न विम्हरिमो ॥
४६५. वेव्व च आमन्त्रणे । २. १९४० । वेव्व वेव्वे च आमन्त्रणे प्रयोक्तव्ये । वेव्व गोले ! वेब्वे मुरन्दले ! वइसि पाणिअं ॥ ४६६. मामि हलाहले सख्या वा । २. १९५. । एते सख्या आमम्त्रणे वा प्रयोक्तव्याः |
मामि ! सरिसक्खराणवि. पणवह माणस्त हला !
हले ! हयासस्स.
पक्षे - सहि परिसि चिअ गई. ॥
४६७. दे संमुखीकरणे च । २. १९६० । संमुखीकरणे संख्या आमन्त्रणे च दे इति प्रयोक्तव्यम् ।
दे पसिअ ताव सुन्दरि ! दे आ पसिअं निभत्तपु ॥
1
For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६८. हुं दान-पृच्छा-निवारणे । २. १९७. । हु इति दानादिषु
प्रयुज्यते । दाने हुं गेह अप्पणो च्चिअ. निवारणे-हुँ निल्लज्ज समोसर. ॥
पृच्छायाम्-हुं साहसु सम्भावं ४६९. हु खु निश्चय-वितर्क-संभावन-विस्मये । २. १९८. । हु खु
इत्येतौ निश्चयादिषु प्रयोक्तव्यौ । निश्चये-तंपि हु अच्छिन्नसिरी. | संभावने-तरिउं ण हु णवर इमं. तं खु सिरीए रहस्सं.
एअं खु हसइ. वितर्क:-ऊहः संशयो वा. विस्मये-को खु एसो सहस्स
उहे-न हु णवरं संगहिआ. ___ एवं खु हसइ. संशये-जलहरो खु धूम
वडलो खु.
सिरो.
बहुलाधिकारादनुस्वारात्परो हुर्न प्रयोक्तव्यः ।। ४७०. ऊ गर्हाक्षेप-विस्मय-सूचने । २. १९९. । ऊ इति गर्दादिषु
प्रयोक्तव्यम् । महा-ऊ जिल्लज्ज.
विस्मये-ऊ कह मुणिआ अहवं, प्रक्रान्तस्य वाक्यस्य विपर्यासाश- सूचने-ऊ केण न विण्णायं ॥
ङ्काया विनिवर्तनलक्षणःआक्षेपः-ऊ किं मए भणिअं ? | ४७१ थू कुत्सायाम्. । २. २०० । थू इति कुरसायां प्रयोक्तव्यम् ।
थू निल्लज्जो लोओ. ॥ . ४७२ रे अरे संभाषण-रतिकलहे । २. २०१ । अनयोरर्थयोर्यथासं.
ख्यमेतौ प्रयोकव्यौ ॥
For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रे संभाषणे-रे हिअय मडह-सरिआ.
अरे रतिकलहे-अरे मए समं मा करेसु उवहासं. ॥ ४७३. हरे क्षेपे च । २. २०२. । क्षेपे संभाषणरतिकलहयोश्च हरे
इति प्रयोक्तव्यम् । .
क्षेपे-हरे णिलज्ज । संभाषणे-हरे पुरिसा. रितिकलहे-हरे बहु-वल्लहः।। ४७४. ओ सूचना-पश्चात्तापे । २. २०३. । ओ इति सूचनापश्चात्ता
पयोः प्रयोक्तव्यम् । सूचनायाम्-ओं अविणय-तत्तिल्ले. पश्चात्तापे-ओ न मए छाया इत्तिआए.
विकल्पे तु उतादेशेनैवौकारेण सिद्धम्-ओ विरएमि नहयले. ।। ४७५. अव्वो सूचनादुःख-संभाषणापराध-विस्मयानन्दादर-भय-खेद
विषाद-पश्चात्तापे । २. २०४. । अव्वो इति सूचनादिषु प्रयो
क्तव्यम् । सूचनायाम-अव्वो दुकरयारय.। दुःखे-अन्धो दलन्ति हिययं. | संभाषणे--अब्बो किमिणं किमिणं. अपराधविस्मययोः
अव्यो हरन्ति हिअयं तहवि न वेसा हवन्ति जुवईण ।
अव्वो किंपि रहस्सं मुणन्ति धुत्ता जणब्भहिआ ।। आनन्दादरभयेषु
अव्वो सुपहायमिणं अव्यो अजम्ह सप्फलं जी।
अव्वो अइअम्मि तुमे नवरं जइ सा न जूरिहिई ।। खेदे-अव्वो न जामि छेत्तं । विषादे-अब्बो नासेन्ति दिहिं पुलयं वड्वेन्ति देन्ति रणरणयं । ___एण्हि तस्सेअ गुणा तेचिअ अव्वो कह णु 'एअं ॥ . .
For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४ पश्चात्तापे-अन्वो तह तेण कया अहयं जह कस्स साहमि. ॥ ४७६. अइ संभावने । २..२०५. | संभावने अइ इति प्रयोक्तव्यम् । : अइ दिअर किं नः पेच्छसि. ।। ४७७. वणे निश्चय-विकल्पानुकम्प्ये च । २. २०६: ॥ वणे इति • निश्चयादौ संभावने च प्रयोक्तव्यम् ।
चणे देमि. निश्चयं ददामि विकल्पे-होइ वणे न होइ. भवति वा न भवति; • अनुकम्प्ये-दासो वणे न मुञ्चइ. दासोनुकम्प्यो न त्यज्यते; संभावने
नत्थि वणे जं न देइ विहि-परिणामो. संभाव्यते एतदित्यर्थः ॥ ४७८. मणे विमर्श । २. २०७. । मंणे इति विमर्श प्रयोक्तव्यम् ।
मणे सूरो, किं स्वित्सुर्यः; अन्ये ' मन्ये' इत्यर्थमपीच्छन्ति । ४७९. अम्मो आश्चर्ये । २. २०७. । अम्मो इत्याश्चर्ये प्रयोक्तव्यम् ।
अम्मो कह पारिजइ.॥ ४८०. स्वयमोर्थे अप्पणो न वा । २. २०९ । स्वयमित्यस्यार्थे अप्पणो
वा प्रयोक्तव्यम् । विसयं विअसन्ति अप्पणो कमल-सरा.
पक्षे-सयं चेअ मुणसि करणिनं. ॥ ४८१. प्रत्येकमा पाडिकं पाडिएकं । २. २१०. । प्रत्येकभित्यस्यार्थे
पाडिकं पाडिएकं इति च प्रयोक्तव्यं वा ।
पाडिक, पाडिएक. । पक्षे-पत्ते । ४८२. उअ पश्य. २. २११. । उअ इति । पश्य' इत्यस्यार्थे
प्रयोक्तव्यं वा। . उअ निश्चल निष्फंदा भिसिणी-पत्तमि रेहइ बलाआ। निम्मल-मरगय-भायण-परिद्विआ सङ्ख-सुत्तिव्व । पक्षे-पुलआदयः॥
For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८३. इहरा इतरथा । २. २१२ । इहरा इति इतरथार्थे प्रयोक्तव्यम् ।
इहरा नीसामन्नेहिं | पले- इअरहा. ॥ ४८४. एक्कसरि झगिति संपति । २..२१३. । एक्कसरिअं झगित्यर्थे संप्रत्यर्थे च प्रयोक्तव्यम् ।
एक्कसरिअं. झगिति सांप्रतं वा ॥ ४८५. मोरउल्ला मुधा । २. २१४. । मोरउल्ला इति मुधार्थ , प्रयोक्त.
व्यम् । मोरउल्ला. मुधा; इत्यर्थः ॥ ४८६. दरार्धाले । २. २१५. । दर इत्यव्ययमर्धार्थ इषदर्थे च प्रयो
क्तव्यम् ।
दर-विअसिअं. अर्धेनेषद्वा विकसितमित्यर्थः । ४८७. किणो प्रश्ने । २. २१६. । किणो इति प्रवे प्रयोक्तव्यम् ।
किणो धुवासि ?॥ ४८८. इ-जे-राः पादपूरणे । २. २१७. । इ जे र इत्येते पादपूरणे
प्रयोक्तव्याः। नउणा इ अच्छीई.. गोण्हइ २ कलम-गोवी अणुकूलं वोत्तुं जे. अहो. हहो. हे. हाहा. नाम. अहह. हीसि. अयि. अहाह.
अरिरिहो. इत्यादयस्तु संस्कृतसमत्वन सिद्धाः । ४८९. प्यादयः । २. २१८ । प्यादयो नियतार्थवृत्तयः प्राकते प्रयो
क्तव्याः। पि, वि. अप्यर्थे । इत्याचार्यश्रीहेमचन्द्रसूरिविरचितायां सिद्धहेमचन्द्राभिधान- स्वोपज्ञशब्दानुशासनवृत्तौ अष्टमस्याध्यायस्य
द्वितीयः पादः समाप्त:द्विषद्पुरक्षादविमोदहतोर्भवादवामस्य भवद्भुजस्य । अयं विशेषो भुवनैकवीर ! परं न यत्काममपाकरोति ।।
For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
८६
॥ अर्हम् ॥ तृतीयः पादः [ स्याद्यन्तविधि ]
४९०. वीप्स्यात्स्यादेव प्स्ये स्वरे मो वीप्सार्थात् पदात्परस्य स्यादे: स्थाने परे मो वा भवति ।
www.kobatirth.org
-
·
एकैकम्; एकमेकं, एकमेवेग. अङ्गभङ्गे; अङ्गमङ्गाम्म.
पक्षे एक्केकम् इत्यादि ॥
Acharya Shri Kailassagarsuri Gyanmandir
वा । ३. १. । स्वरादौ वीप्सार्थे पदे
४९१. अतः सेर्डेः । ३. २. । अकारान्तान्नाम्नः परस्य स्यादेः से:
स्थाने डो भवति । वच्छो. ॥
४९२. वैतत्तदः ३. ३. ॥ एतत्तदो ऽकारात्परस्य स्यादे: सेडों वा भवति । एसो, एस. सो णरो, स णरो. ॥
४९३. जस्- शसोलुक् । ३. ४. । अकारान्नान्नः परयोः स्यादिसम्बन्धिनोजेस् - शसोलुक् भवति ।
वच्छा एए.
वच्छे पेच्छ. 11
४९४. अमोऽस्य । ३. ५. । अतः परस्यामोऽकारस्य लुग्ग् भवति । वच्छं पेच्छ
४९६. टा- आमोर्णः । ३. ६. । अतः परस्य टाइत्येतस्य षष्ठीबहुवचन - स्य च आमो णो भवति । वच्छेण. वच्छाण.
".
५९६. भिसो हि हि हिं । ३.७. | अतः परस्य भिसः स्थाने केवल : सानुनासिकः सानुस्वारश्च हिर्भवति ।
For Private and Personal Use Only
वच्छेहि, वच्छेहि, वच्छेहिं कया छाही. ॥
४९७. ङसेस् त्तो- दो-दु-हि- हिन्तो-लुकः । ३.८. । अतः परस्य ङसे तो- दो-दु-हि- हिन्तो लुक् इत्येते षडादेशा भवन्ति ।
वच्छात्तो वच्छाउ.
वच्छाहिन्तो.
वच्छाओ.
वच्छाहि
वच्छा.
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८७
देवम् ; देवम्मि. तं तम्मि.
कारकरणं भाषान्तरार्थम् ॥
४९८. भ्यसस्तो- दो-दु-हि- हिन्तो -सुन्तो । ३. ८. | अतः परस्य
यस स्थाने तो-दो - हि - हिन्तो- सुन्तो इत्यादेशा भवन्ति ।
Acharya Shri Kailassagarsuri Gyanmandir
वृक्षेभ्यः; बच्छतो. वच्छाओ.
बच्छाउ.
४९९. इसः स्सः । ३.१०.
पियस्स पेम्मा स्स । उपकुम्भं शैत्यम्, उवकुम्भस्स सीअलत्तणं. ॥ ५००, डे म्मि ङे: । ३. ११. । अतः परस्य डेर्डित एकारः, संयुक्तो वच्छे. वच्छम्मि.
मिश्च भवति ।
वच्छाहि, वच्छे हि. वच्छाहिन्तो, वच्छे हिन्तो. वच्छासुन्तो, वच्छे सुन्तो. ॥
अतः परस्य ङसः संयुक्तः सो भवति ।
| अत्र' ६२४. द्वितीयातृतीययोः सप्तमी.' इत्यमो ङिः ।। ५०१. जस्-शस् ङसि - तो दो- द्वामि दीर्घः । ३. १२. । एषु अतो
दीर्घो भवति ।
जसि शसि च वच्छा.
ङसि - वच्छाओ वच्छाउ, वच्छाहि, वच्छाहिन्तो, वच्छा.
तो- दो- दुषु - वृक्षेभ्यः वच्छत्तो '८४. ह्रस्वः संयोगे' इति ह्रस्वः
वच्छाओ, वच्छा.
आमि-वच्छाण.
ङसिनैव सिद्धे तोदोदुग्रहणम् भ्यासे एत्वबाधनार्थम् ||
५०२. भ्यसि वा । ३. १३. 1 भ्यसादेशे परे अतो दीर्घो वा भवति ।
वच्छाहिन्तो, ] बच्छासुन्तो,
वच्छाहि
| |
वच्छे सुन्तो.
वच्छेहि..
वच्छे हिन्तो. ५०३. टाण - शस्येत् । ३. १४. । टादेशे णे शसि च परे अस्य एकारो
भवति ।
For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८८
Acharya Shri Kailassagarsuri Gyanmandir
टाण-वच्छेण.
'प' इति किम् ? अध्यणा, अपगिया. अपगइआ. शस्-वच्छे पेच्छ ।
५०४. भिरभ्यस्तुपि । २. १५. । एषु अत एर्भवति । I भिस्वच्छेहि, वच्छेहि, वच्छेहिं.
भ्यस्वच्छेहि, वच्छेद्दिन्तो, वच्छेसुन्तो. सुप्-वच्छे सु. ॥
५०५. इदुतो दीर्घः । ३. १६. । इकारस्य उकारस्य च भिसभ्यस्सुप्सु परेषु दीर्घो भवति ।
भिस - गिरीहिं, बुद्धीहिं, दहीहिं, तरूहिं, घेणूहिं, महूहिं कयं . भ्यस्- गिरीओ | तरूओ, घेणूओ,
एवं - गिरीहिन्तो,
बुद्धीओ, महूओ, आगओ,
गिरीसुन्तो आगओ.
दहीओ,
इत्याद्यपि
सुप्-गिरीसु, बुद्धीसु, दहीसु, तरूसु, घेणूसु, महूसु ठिअं, कचिन्न भवति - दिअ - भूमिसु दाण जलोल्लिआई..
'दु:' इति किम् ? छेहिं । वच्छेसुन्तो । वच्छेसु. 'भिरभ्यस्सु पि' इत्येव ? गिरिं तरुं पेच्छ. ॥ .
1
५०६. चतुरो वा । ३. १७. । चतुर उदन्तस्य भिरभ्यस्सुप्सु परेषु दीर्घो वा भवति ।
For Private and Personal Use Only
ऊहि, चउहि वऊओ, चडओ. ऊसु, उसु ॥
५०७. लुप्ते शसि । ३. १८. । इदुतोः शसि लुप्ते दीर्घो भवति । गिरी, बुद्धी, तरू, घेणू पेच्छ. ॥1
' लुप्ते ' इति किम् ? गिरिओ, तरूणो पेच्छ.
4. इदुत: ' इत्येव वच्छे पेच्छ.
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८९
५०२. 'जसूशस्०' इत्यादिना शसि दीर्घस्य लक्ष्यानुरौधार्थी योगः: 'लुप्ते' इति तु णवि प्रतिप्रसवार्थशङ्कानिवृत्यर्थम् ॥ ५०८. अक्लीवे सौ । ३. १९ । इदुतोऽक्की - नपुंसकादन्यत्र सौ
दीर्घो भवति ।
गिरी, बुद्धी, तरू, घेणू.
'अक्लीवे' इति किम ? दहि, महूं.
'सौ' इति किम् ? गिरिं बुद्धि, तरुं, घेणु.
केचित्तु दीर्घत्वं विकल्प्य तदभावपक्षे सेमदेशमपीच्छन्तिअरिंग, निहिं, वाउ, विहं ॥
५०९ पुंसि जसो डउ डओ वा । ३. २० । 'इदुतः' इतीह पश्चम्यन्तं सम्बध्यते, इदुतः परस्य जसः पुंसि 'अउ' 'अओ' इत्यादेशौ डितौ वा भवतः ।
C
अग्गड, अग्गओ; वायड, वायओ; चिट्ठन्ति. पक्षे-अग्गिणो, वाउणो.
६१३. शेषे अदन्तवद्भावाद् अग्गी, वाऊ.
'पुंसि' इति किम् ? बुद्धीओ, घेणूओ, दही, महुई. 'जसः' इति किम् ? अग्गी अग्गिणो, वाऊ, वाउणो पेच्छा. 'इदुतः' इत्येव ? वच्छा ॥
५१०. वोतो डवो । ३. २९ । उदन्तात्परस्य जसः पुंसि डित् 'rat' इत्यादेशो वा भवति ।
साहवो. पक्षे- साहओ, साहउ, साहू, साहुणो.
'उत:' इति किम् ? वच्छा.
'पुंसि' इत्येव ? वेणू, महई. 'जस:' इत्येव ? साहू, साहुणो पेच्छ. ॥
For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५११. जम्-शसोणों वा । ३. २२. । इदुतः परयोर्जम-शसोः
पुंसि 'गो' इत्यादेशो वा भवति । गिरिणो, तरुणो रेहन्ति पेच्छ वा. पक्षे-गिरी, तरू. 'पुसि' इत्येव ? दहीई, महूइं.. 'जस-शसोः' इति किम् ? गिरि, तरूं. 'इदुतः' इत्येव ? वच्छा वच्छे. जस्- शसोरिति द्वित्वमिदुत इत्यनेन यथासंख्याऽभावार्थम्,
एवमुत्तरसूत्रेऽपि ॥ ५१२. सि- उसोः पुं-क्की वा ।३. २३. । पुंसि क्लीवे च
वर्तमानादिदुतः परयोर्डसिङसोर्णों वा भवति । गिरिणो, तरुणो, दहिणो, महुणो, आगो विआरो वा पक्षे-उसे:-गिरीओ, गिरीउ, गिरीहिन्तो;
तरूओ, तरूउ, तरूहिन्तो.
[हि-लुको निषेत्स्येते ] हुस:- गिरिस्स, तरुस्स. 'सि-ङसोः' इति किम् ? गिरिणा, तरुणा कयं. 'पुं-क्लीबे' इति किम् ? बुद्धीअ, घेणूअ, लद्धं समिद्धी वा.
'इदुतः' इत्येव ? कमलाओ, कमलस्स ॥ ५१३. टोणा । ३. २४ । पुंक्लीबे वर्तमानादिदुनः परस्य 'टा'
इत्यस्य णा भवति । गिरिणा, गामणिणा, खलपुणा, तरुणा, दहिणा, महुणा. 'टा' इति किम ? गिरी, तरू, दहि, महुं. ''क्लीबे' इत्येव ? बुद्धीअ, घेणूअ, कयं. 'इदुतः' इत्येव ? कमलेण.॥
For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१४. क्लीबे स्वरान्म सेः । ३. २५ । क्लीबे वर्तमानात्स्व
रान्तानाम्नः सेः स्थाने म् भवति । वणं, पेम्मं, दहि, महु. दहि, महु. इति तु सिद्धापेक्षया. केचिदनुनासिकमपीच्छन्ति- दहि, महुँ. 'क्लीबे' इति किम् ? वालो, बाला.
'स्वरात्' इति इदुतो निवृत्यर्थम् ॥ ५१५. जम्-शस इ-ई-णयः सप्राग् दीर्घाः । ३. २६ । क्लीबे
वर्तमानानाम्नः परयोर्जस्-शसोः स्थाने सानुनासिकसानुस्वाराविकारौ णिश्चादेशा भवन्ति, सपाय दीर्घा:-एषु सत्सु पूर्वस्वरस्य दीर्घत्वं विधीयते इत्यर्थः । (- जाई वयणाइँ अम्हे. इं-उम्मीलन्ति पङ्कयाइं पेच्छ वा चिट्ठन्ति, दहीहं जेम वा हुन्ति. महूई मुश्च वा। गि- फुल्लन्ति पङ्कयाणि गेण्ह वा. हुन्नि दहीणि जेम वा. एवं- महूणि. 'क्लीवे' इत्येव ? वच्छा, वच्छे । 'जम्-शस.' इति किम् ?
मुहम् ॥ ५१६. स्त्रियामुदोतौ वा । ३. २७ । स्त्रियां वर्तमानानाम्नः
परयोर्जस-शसोः स्थाने प्रत्येकम उत् ओत् इत्येतो समाग दीघौं भवतः, वचनभेदो यथासंख्यनिवृत्यर्थः । पालाउ, मालाओ: बुद्धीउ, बुद्धीओ, सहीउ सहीओ. घेणूउ, घेणूओ बहूउ, बहूओ. ।
For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
९२
पक्षे-माला, बुद्धी, सही घेणू, बहू, 'स्त्रियाम' इति किम् ? बच्छा ।
Acharya Shri Kailassagarsuri Gyanmandir
'जसू शसः' इत्येव ? मालाए कयम् ॥ ५१७. इतः सेवा वा । ३. २८ । स्त्रियां वर्तमानादीकारान्तात्
सेस् - शसोश्च स्थाने आकारो वा भवति । एसा हसन्तीआ, गोरीअ चिठ्ठन्ति पेच्छ वा. पक्षे- हसन्ती । गोरीओ. ॥
५१८. टा - ङस् - डेरदादिदेवा तु ङसेः । ३. २९ । स्त्रियां वर्तमा नान्नाम्नः परेषां टा ङस् ङीनां स्थाने प्रत्येकम् अत् आत् इत् एत इत्येते चत्वार आदेशाः सप्रागुदीर्घा वा भवन्ति । मुद्दाअ, मुद्धाइ, मुद्धाए कयं मुहं ठिअं वा.. कप्रत्यये तु -
कमलिआऊ, कमलिआइ, कमलिआए. मुडिया, मुडिआइ, मुडिआए,
बुडी, बुद्धी, बुद्धीइ, बुडीए, कथं विहओ टि वा सहीअ, सहीआ, सहीह, सहीए. कयं वयणं ठिअं वा. घेणूअ, घेणूआ, घेणूड घेणूए. कयं दुद्धं ठिअं वा. बहुअ, बहूआ, वह वहुए कयं भवणं ठिअ वा. ङसेस्तु वा मुद्धाअ, मुडाइ, मुद्धाए,
बुद्धीअ, बुद्धीआ, बुद्धीड़, बुध्धीए. सहीअ, सहीआ, सहीइ, सहीए; वेणूअ, वेणूआ, घेण्इ, घेण्इ । बहूअ, बहूआ बहूड, बहूए आगओ.
For Private and Personal Use Only
-
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२२ किं-यत्तदोस्णमामि । ३ । ३३ । सि अम आम वर्जिते
स्यादौ परे एभ्यः स्त्रियां डीर्वा भवति ।। कीओ, काओ. कीए, काए. कीसु, कासु. एवं-जीओ, जाओ. तीओ, ताओ. इत्यादि 'अस्यमाम् ' इति किम् ? का, जा, सा. कं, जं, तं.
काण, जाण, ताण.॥ ५२३. छाया-हरिद्रयोः । ३. ३५। अनयोराप्रसङ्गे नाम्नः
स्त्रियां ङीर्वा भवति ।
छाही, छाया. हलही हलद्दा । ५२४, स्वस्रादेर्डा । ३. ३५ । स्वस्रादेः स्त्रियां वर्तमानात् डा
प्रत्ययो भवति । ससा, नणन्दा, दुहिआ,-दुहिआहि-दुहिआसु-दुहिआ
-सुओ, गउआ.॥ ५२५. इस्वोऽमि । ३. ३६ । स्त्रीलिङ्गस्य नाम्नोऽमि परे इस्वो
भवति । मालं, नई, वहं, इसमाणिं, हसमाणं पेच्छ.
'अमि'इति किम् ? माला, सही, वहू.॥ ५२६. नामच्यात्मौ मः ३. ३७ । आमन्त्र्यार्थात्परे सौ सति
'५१४. क्लीबे स्वरान्म से' इति यो म उक्तः, सन भवति ।
हे तण, हे दहि, हे महु.॥ ५२७. डो दीपों वा । ३. ३८ । आमन्त्र्यार्थात्परे सौ सति
' ४९१. अतः सेडौँ' इति यो नित्यं डोः प्रातः, यश्च '५०८ अक्लीवे मौ' इति इदुतोरकारान्तस्य च माप्तो दीर्घः, स वा भवति ।
हे देव,हे देवो. । हे खमा-समण, हे खमा-समणो।
हे अज्ज, हे अज्जो .। दीर्घ:- हे हरी, हे हरि. । हे गुरू, हे गुरू.
For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९४ ) जाइ बिसुद्वेण पहू, हे प्रभो इत्यर्थः
एवं - दोणि पहू जिअ - लोए. पक्षे - हे पहु.
एषु प्राप्ते - विकल्प:,
इह त्वप्राप्ते हे कासवा हेकासव. हे गोअमा. हे गोअम. रे रे चष्फलया । रे रे निग्विणया ।
५२८. ऋतोद्वा । ३. ३९ । ऋकारान्तस्यामन्त्रणे सौ परे अकारोन्तादेशो वा भवति ।
हे पितः, हे पिअ. हे दात; हे दाय. । पक्षे- हे पिअरं, हे दायार. |
५२९. नाम्न्परं वा । ३. ४१ । ऋदन्तस्यामन्त्रणे सौ परे नाम्नि संज्ञायां विषये अरं इति अन्तादेशो वा भवति ।
हे पितः, हे पिअरं । पक्षे- हे पिअ । 'नाम्नि' इति किम् ? - हे कर्तः; हे कतार. ५३०. बाप ए । ३।४१ । आमन्त्रणे सौ परे आप एत्वं वा भवति हे माले, हे महिले, अज्जिए, पजिए. पक्षे- हे माला. इत्यादि
'आप' इति किम ?- हे पिउच्छा, हे माउकछा. बहुलाधिकारात् क्वचिदोत्वमपि - अम्मो भणामि भणिए । ५३१. इदुतोईस्वः । ३. ४२। आमन्त्रणे सौ परे ईद्दन्तयोर्हस्वो भवति ।
हे नइ. हे गामणि. हे सामणि, हे बहु. हे खलपु. ॥ ५३२. क्विपः । ३. ४३ । क्विचन्तस्येदन्तस्य ह्रस्वो भवति गामणिणा खलपुणा । गामणिणो खलपुणो । ५३३. ऋतामुदस्यमौसु वा । ३४४ । सि-अम्-औ वर्जिते - अर्थात् स्यादौ परे ऋदन्तानामुदन्तादेशो वा भवति । अस्- भत्तू, भत्तुणो, भक्तउ, भक्तओ पक्षे-भतारा. शस्- भत्तू, भन्तुणो. टा- भतुणा.
पक्षे-भत्तारे. पक्षे-भत्तारेण.
For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भिम्- भत्तूहि.
पक्षे-भत्तारेहिं. ङसि- भत्तूणो, भत्तुओ, भत्तूउ. भत्तूहि, भत्तूहिन्तो,
पक्षे- भत्ताराओ, भत्ताराहि,
भत्ताराउ,भत्ताराहिन्ते,भत्तारा. ङन्म- भत्तुणो, भत्तुस्स. पक्षे-भत्तारस्स. सुप- भत्तसु,
पक्षे-भत्तारेसु. बहुवचनस्य व्याप्त्यर्थत्वात् यथादर्शनं नाम्न्यपि उद् वा भवति । जस् शस् ङसि उस्सु-पिउणो. जामाउणो. भाउणो. टायाम्- पिउणा. भिसि-पिऊहिं. सुपि- पिऊसु. पक्षे-पिअरा इत्यादि। " अस्यमौसु" इति किम् ? सि-पिआ. अम्-पिअरं.
औ-पिअरा. ॥ ५३४. आरः स्यादौ । ३ । ४५ । स्यादौ परे. ।
ऋत आर इत्यादेशो भवति । भत्तारो. भत्तारा. भत्तारं. भत्तारेण. भत्तारे. हिं.। एवं ङस्यादिषूदाहार्यम्, । लुप्तस्याद्यपेक्षया-भत्तार-विहिअं. ॥ आ अरा मातुः। ३ । ४६। मातृसंबन्धिन ऋतः स्यादौ परे आ अरा इत्यादेशौ भवतः । माआ, माअरा. माआउ, माआओ, माअराउ, माअराओ. माअं, माअरं, इत्यादि. । बाहुलकाजनन्यर्थस्य आ, देवतार्थस्य तु अरा इत्यादेशः माआए कुच्छीए, नमो माअराण । ' १३५. मातुरिद् वा' इतीत्वे माईण. इति भवति, '५३३. ऋतामुद०-' इत्यादिना उत्त्वे तु-माउए समनिअं वन्दे. इति । 'स्यादौ ' इत्येव ? माइ-देवो. माइ-गणो. ॥
For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३६. नाम्न्यरः। ३. ४७. । ऋदन्तस्य नाम्नि संज्ञायां स्यादौ
परे अर इत्यन्तादेशो भवति । पिअरा. पिअरं. पिअरे. पिअरेण. पिअरेहि. जामायरा. जामायरं. जामायरे. जामायरेण. जामयरेहिं भायरा. भायरं भायरे. भायरेण. भायरेहिं ॥ . पक्षे मुद्धाओ, मुद्धाउ, मुद्धाहिन्तो: रईओ, रईउ, रई. हिन्तो; घेणूओ घेणूउ घेणूहिन्तों इत्यादि । '६१३ शेषे अदन्तवत् ' अतिदेशात् '५०१ जस शस्त्र ङसि तो दो द्वामि दीर्घः' इति दीर्घत्वं पक्षेपि भवति. स्त्रियामित्येव ? वच्छेण, वच्छस्स, वच्छम्मि, वच्छाओ. 'टादीनाम्' इति किम् ? मुद्धा, बुद्धी, सही, घेणू, वहू. नात आत् । ३ । ३० । स्त्रियां वर्तमानादादन्तानाम्नः परेषां टा-उन्म ङि-डन्सीनामादादेशो न भवति ।
मालाअ, मालाइ, मालाए, कयं मुहं ठिअं आगो वा ॥ ५२० प्रत्यये डीवा । ३।३१। 'अणादिसूत्रेण ( २-४-२०)
प्रत्ययनिमित्तो यो डीरुक्तः स स्त्रियां वर्तमानानाम्नो वा भवति । साहणी, कुरुचरी। पक्षे-'आत्' [२-४.१८) इत्याप् साहणा कुरुचरा ॥ अजातेः पुंसः । ३-३२ । अजातिवाचिनः पुल्लिङ्गात् स्त्रियां वर्तमानात् ङीर्वा भवति । काली, काला. सुप्पणही सुप्पणहा एईए एआए. नीली नीला इमीए इमाए. हसमाणी हसमाणा. इमीणं इमाणं.
एईणं एआणं. • अजातेरिति किम् ? करिणी, अया, एलया. अप्राप्ते विभाषेयम्- तेन गोरी, कुमारी. इत्यादौ संस्कृतवभित्यमेव डीः॥
५२१
For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(९७)
५३७. आ सौ नवा । ३. ४८ । ऋदन्तस्य सौ परे आकारो बा
भवति ।
पिआ. जामाया. भाया. कत्ता.
पक्षे- पियरो. जामायरो. भायरो. कत्तारो. ॥
५३८. राज्ञः । ३.४९ । राज्ञो नलोपेऽन्त्यस्य आत्वं वा भवति सौ परे ।
राया. हे राया.
पक्षे- आणादेशे- रायाणो. हे राया, हे रायम् इति तु शौरसेन्याम, एवं - हे अप्पं, हे अप्प. ॥
५३९. जसू - शस्- ङसि उसां णो. । ३.५० । राजन शब्दास्परेषामेषां णो इत्यादेशो वा भवति ।
जसू - रायाणो चिट्ठन्ति.
पक्षे- राया.
पक्षे- राया, राए.
शस्- रायाणो पेच्छ. ङसि - राइणो, रण्णो आगओ.
पक्षे - रायाओ, रायाउ, रायाहि, रायाहिंता, राया.
कस्— राइणो, रण्णो वर्ण पक्षे- रायस्स ॥
-
५४०. टो णा । ३. ५१ । राजनशब्दात्परस्य टा इत्यस्य णा
इत्यादेशो वा भवति ।
राइणा, रण्णा. पक्षे- रायेण कथं ॥
-
५४१. इर्जस्य णो णा - ङौ । ३. ५२ । राजनशब्दसंबन्धिनो कारस्य स्थाने णोणाङिषु परेषु इकारो वा भवति ।
राहणो चिट्ठन्ति, पेच्छ, आगओ, धणं वा. राहणा कयं. राइम्मि,
पक्षे- राचाणो, रण्णो. रायणा, राएण. रायम्मि ॥
For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४२. इणममामा । ३.५३ । राजन् शब्दसंबन्धिनो जकारस्य
अमाम्भ्यां सहितस्य स्थाने इणम् इत्यादेशो वा भवति । राइणं पेच्छ राइणं धणम्.
पक्षे- रायं. राईणं॥ ५४३. ईद्भिस्भ्यसाम्सुपि । ३. ५४ । राजन् शब्दसंबन्धिनो
जकारस्य भिसादिषु परतो वा ईकारो भवति । भिस्-- राईहि. भ्यस्-- राई हि, राईहिन्तो, राईसुन्तो.
आम्-- राईणं. सुप्-- राईसु.।
पक्षे-रायाणेहि. इत्यादि ॥ ५४४. आजस्य टा- इसि- उस्सु सणाणोष्यण् । ३.५५ ।
राजन् शब्दसंबन्धिन आज इत्यवयवस्य टा- ङसि- रुस्सु णा- णो इत्यादेशापन्नेषु परेषु अण् वा भवति । रण्णा, राइणा कयं. रणो, राइणो, आगओ, धणं वा. 'टा- असि- रुस्' इति किम् ? रायाणो चिट्ठन्ति, पेच्छ
बा. 'सणाणोषु' इति किम् ? राएण. रायाओ. रायस्स.॥ ५४५. पुंस्यन आणो राजवछ । ३. ५६ । पुंल्लिगे वर्तमानस्या
अन्तस्य स्थाने आण इत्यादेशो वा भवति, पक्षे- यथादर्शनं राजवत् कार्य भवति, आणादेशे च- ४९१ अतः सेडौं।' इत्यादयः प्रवर्तन्ते, पक्षे तु- '५३७. राज्ञः' '५३८. जस्-- शस्-- सि-स्सा णो' '५४०. टोणा' "५४१. इणममामा' इति प्रवर्तन्ते ।। अप्पाणो. अप्पाणा. अप्पाणाओ. अप्पाणासन्तो अप्पाणं: अप्पाणे. आप्पाणस्स, अप्पाणाण. अप्पाणेण अप्पाणेडि अप्पाणम्मि. अप्पाणेस
अप्पाण-मयं.
For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पक्षे- राजवत्- अप्पाणो,अप्पाओ, अप्पासुन्तो.
अप्पा, अप्पो. अप्पाणो | अप्पाउ, अप्पाहि, चिट्ठन्ति,हे अप्पा.हे अप्प. अप्पाहिन्तो, अप्पा.
अप्पाणो पेच्छ. | अप्पणो धणं. अप्पाणं. अप्पणा अपेहि | अप्पे.
अप्पे . रायाणो. रायाणा. रायाणाहिन्तो. रायाणं. रायाणे. रायाणस्स रायाणाणं रायाणेण. रायाजेहिं. रायाणम्मि.. रायाणेमु. पक्षे- राया. इत्यादि. एवं- जुवाणो. जुवाण-जणो. [ पक्षे-] जुआ. वम्हाणो.
वम्हा . अराणो.
अद्धा. उक्षन् ; उच्छाणो
उच्छा . गावाणो.
गावा. पूसाणो.
पूसा. सक्खाणो.
तवरखा. मुद्धाणो. श्वन् ; साणो.
सा. मुकर्मणः पश्यः, सुकम्माणे पेच्छ.. निएइ कह सो सुकम्माणे, पश्यति कथं स मुकर्मणः,
इत्यर्थः 'सि' इति किम् ? शर्म; सम्मं ।। ५४६. आत्मनष्टो णिआ णहआ। ३.५७ । आत्मनः पर
स्याष्टायाः स्थाने णिआ जइआ इत्यादेशौ वा भवतः । अप्पणिआ पाउसे उवगयम्मि. अप्पणिआ य विअडि खाणि आ. अप्पणइआ. पक्ष- अप्पाणेण. ॥
For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१००) ५४७. अतः सर्वादेर्डेजसः । ३. ५८ । सर्वादेरदन्तात्परस्य
जसः डिव ए इत्यादेशो भवति । सम्वे. अन्ने. जे. ते. के. एक्के. कयरे. इयरे. एए. 'अतः' इति किम् ? सव्वाओ रिद्धीओ.
'जसः' इति किम् ? सध्वस्स ॥ ५४८, : स्सि-म्मि- स्थाः । ३, ५९ । सर्वादेरकारात्परस्य :
स्थाने स्सि म्मि त्य एते आदेशा भवन्ति । सव्वस्सि, सम्मि , सव्वत्थ. अबस्सि, अनम्मि, अनत्थ. एवं सर्वत्र.
अतः, इत्येव ? अमुम्मि ॥ ५४९. न वानिदमेतदो हिं । ३.६० । इदम् एतदर्जितात्सर्वादे
रदन्तात्परस्य डेहिमादेशो वा भवति । सव्वहिं, अनहिं, कहिं, जहि, तहिं. बहुलाधिकारात् किंयत्तद्धयः स्त्रियामपि- काहिं, जाहिं, ताहिं, बाहुलकादेव- ५२२-किं यत्तदोस्यमामि' इति की
र्नास्ति. पक्ष-सव्वस्सि, सव्वम्मि, सव्वत्य इत्यादि । स्त्रियां तु पक्ष- काए, कीए. जाए, जीए. ताए, तीए.
इदमेतहर्जन किम् ? हमस्सि. एअस्सिं ॥ ५५०. आमो डेसि । ३. ६१ । सर्वादेरकारान्तात्परस्यामो डेसि
इत्यादेशो वा भवति। सन्वेसि.अन्नेसि. अवरेसिं. इमेसिं-जेसिं.तेसिं.केसि. पक्षे- सम्वाण. अन्नाण. अवराण. इमाण. एआण. जाण. ताण. काण. बहुलाधिकारात स्त्रियामपि- सर्वासामः सव्वेसिं, एवम्- अन्नेसिं, तेसिं ॥ .
For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०१)
५५१ किं तद्भयां डासः । ३. ६२ । किंतद्भयां परस्यामः स्थाने
डास इत्यादेशो वा भवति ।
कास. तास, पक्षे- केसि, तेसि ॥
५५२. किंयत्तद्भयो ङसः । ३, ६३ । एभ्यः परस्य सः स्थाने डास इत्यादेशो वा भवति, '४९९ इसः स्सः' इत्यस्याप वाद, पक्षे - सोपि भवति ।
कास, कहस. जास, जस्स. तास, तस्स, बहुलाधिकारात् किंतद्भयामाकारान्ताभ्यामपि डासादेशो वा - कस्या धनमः कास धणं. तस्या धनम; तास घर्णं. पक्ष - काए, ताए ॥
56
५५३, इंद्रयः स्सा से । ३, ६४ । किमादिभ्य ईदन्तेभ्यः परस्य ङसः स्थाने स्सा से इत्यादेशौ वा भवतः, -५१८ टाउस - डेरदादिदेहा तु ङसेः" इत्यस्यापवादः, पक्षे अदादयोऽपि । किस्सा, किसे. कीअ, कीआ. कीड, कीए. जिस्सा, जिसे जीअ, जीआ. जीइ, जीए.
तिस्सा, तिसे तिr, तीआ, तीइ, तीए ॥ ५५४, डेड डाला इआ काले । ३, ६५ ॥ किंयत्तद्भयः कालेऽभिधेये ङे: स्थाने आहे आला इति डितौ इआ इति च आदेशा वा भवन्ति, हिंस्सिम्मित्यानामपवादः, पक्षे तेपि भवन्ति ।
काहे, काला, कइआ. जाहे, जाला, जइआ. ताहे, ताला, तहआ, ताली जाअन्ति गुणा जाला ते सहिभएहिं घेप्पन्ति । पक्ष - कहिं, कस्सि, कम्मि, कत्थ. ॥
१ रवि - किरणाणुग्गहिआई हुन्ति कमलाई कमलाई ||१||
For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५५. उसेम्हीं। ३. ६६ । किंयत्तद्भयः परस्य उसेः स्थाने
म्हा इत्यादेशो वा भवति ।
कम्हा. जम्हा. तम्हा. पक्ष-काओ. जाओ. ताओ.॥ ५५६. तदो डोः । ३. ६७ । तदः परस्य ङसे डोः इत्यादेशो वा
भवति ।
तो. तम्हा .॥ ५५७. किमो डिणो- डीसौ । ३.६८ । किमः परस्य ङसेzिणो
डीस इत्यादेशौ वा भवतः ।
किणो, कीस. कम्हा.॥ ५५८. इदमेतत्कियत्तद्भयष्टो डिणा । ३.६९ । एभ्यः सर्वा
दिभ्योऽकारान्तेभ्यः परस्याष्टायाः स्थाने डित् इणा इत्यादेशो वा भवति । इमिणा, इमेण. एदिणा, एदेण. किणा, केण. जिणा,
जेण. तिणा, तेण ॥ ५५९. तदो णः स्यादौ क्वचित् । ३. ७० । तदः स्थाने स्या
दौ परे ण आदेशो भवति, क्वचित्- लक्ष्यानुसारेण । ण पेच्छ. तं पश्य इत्यर्थः सोअइ अ णं रघुवई. तम् इत्यर्थः स्त्रियामपि-हत्थुन्नामिअ-मुही णं तिअडा. तां त्रिजटा इत्यर्थः; जेण भणि. तेन भणितम् इत्यर्थः; तो णेण करयल-द्विआ. तेन इत्यर्थः: भणि च णाए. तया इत्यर्थः णेहि कयं. तैः कृतम् इत्यर्थः: णाहिं कयं. ताभिः कृतम्
इत्यर्थः॥ ५६०. किमः कस्त्र तसोश्च । ३. ७१. । किम को भवति स्या
दौ तसोश्च परयोः । को. के. के. के. केण. त्र- कत्थ. तसू-कओ, कत्ता. कदो. ॥
For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६१. इदम इमः।३.७२। इदमः स्यादौ परे इम आदेशो भवति।
इमो. इमे. इमं. इमे. इमेण. खियामपि-इमा ।। ५६२. पुं- स्त्रियोन वायमिमिआ सौ। ३.७३ । इदम् श.
ब्दस्य सौ परे अयम् इति पुल्लिङ्गे इमिआ इति स्त्रील्लिने आदेशौ वा भवतः । अहवायं कय-- कजो. इमिआ वाणिअ--धूया.
पक्षे- इमो. इमा.॥ ५६३. स्सि-स्सयोरत् । ३. ७४ । इदमः स्सि स्स इत्येतयोः
परयोरद् भवति वा। अस्सि. अस्स. पक्ष- इमादेशोऽपि इमस्सि. इमस्स. बहुलाधिकारादन्यत्रापि भवति- एहि एसु आदि; एभिः एषु
भाभिः इत्यर्थः॥ ५६४. मन हः। ३. ७५ । इदमः कृतेमादेशात् परस्य के स्थाने
मेन सह ह आदेशो वा भवति । इइ. पक्षे-इमम्सि. इमम्मि।। ५६५. न त्थः । ३.७६ । इदमः परस्य " ५४८ हे स्सि-म्मि
त्थाः" इति प्राप्तः स्थो न भवति ।
इह. इमस्सि . इमम्मि || ५६६. णोम्- शस्टा-भिसि । ३. ७७ । इदमः स्थाने अम्
शस्टाभिस्सु परेषु ण आदेशो वा भवति। णं पेच्छ. णे पेच्छ.
ण. णेहि कयं. पक्षे- इमं इमे. इमेण. इमेहि ॥ ५६७. अमेणम् । ३. ७८। इदमोमा सहितस्य स्थाने इणम् इत्या
देशो वा भवति । इणं पेच्छ, पक्ष-इमं ॥
For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०४) ५६८. क्लीबे स्यमेदमिणमो च । ३. ७९ । नपुंसकलिङ्गे वर्त मानस्येदमः स्यम्भ्यां सहितस्य इदम् इणमो इणम् च नित्य
मादेशा भवन्ति ।
इदं. इणमो इणं धणं चिट्ठा पेच्छ वा ॥ ५६९. किमः किं । ३. ८० । किमः क्लिवे वर्तमानस्य स्यम्भ्यां
सह किं भवति ।
किं कुलं तुह. किं किं ते पडिहाइ ॥ ५७० वेदं तदेतदो साम्भ्यां से सिमो । ३. ८१ । इदम्
तद् एतद् इत्यतेषां स्थाने ङस् आम् इत्येताभ्यां सह यथासंख्यं से सिम् इत्यादेशौ वा भवतः । इदम्-से सीलम् से गुणा, अस्य शीलं गुणा वा इत्यर्थः.
सिं उच्छाहो, एषाम् उत्साह इत्यर्थः. त- से शीलं, तस्य तस्या वा इत्यर्थः,
सिं गुणा, तेषां तासां वा इत्यर्थः. एतद्-से अहिअं, एतस्य अहितम् इत्यर्थः. सिं गुणा, सिं शीलं, एतेषां गुणाः शीलं वा इत्यर्थः पक्ष- इमस्स. इमेसि. इमाण. तस्स. तेसिं. ताण. एअस्स.
एएसि. एआण. इदं तदोरामापि से आदेशं कश्चिदिच्छति॥ ५७१. वैतदो इसेस्तोत्ताहे । ३. ८२ । एतदः परस्य स्सेः
स्थाने तो ताहे इत्येतावादेशौ वा भवतः । एत्तो. एत्ताहे. पक्षे- एआओ. एआउ. एमाहि. एमा
हिन्तो. एभा ॥ ५७२. त्थे च तस्य लुकू । ३. ८३। एतदस्त्थे परे चकाराव
तो .ताहे इत्येतयोश्च परयोस्तस्य लुम् भवति । एत्थ. एतो एत्ताहे ॥
For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७३. एरदीतो म्मौ वा । ३.८४ । एतद एकारस्य डयादेशे
म्मौ परे अदीतौ वा भवतः ।
अयम्मि- ईयम्मि. पक्षे- एअम्मि ॥ ५७४. वैसेणमिणमो सिना । ३. ८५ । एतदः सिना सह एस
इणम् इणमो इत्यादेशा वा भवन्ति । सव्वस्सवि एस गइ. सव्वाणवि पत्थिवाण एस मही.एस सहाओचित्र ससहरस्स. एस सिरं. इणं. इणमो. पक्षे--
ए. एसा. एसो॥ ५७५. तदश्च तः सो क्लीवे । ३.८६ । तद एतदश्च तकारस्य
सौ परे अक्लीबे सो भवति । सो पुरिसो. सा महिला. एसो पिओ. एसा मुद्धा. सौ इत्येव-ते एए धन्ना ताओ एआओ महिलाओ.अक्लीन
इति किम् ? तं एवणं ॥ ५७६. वादसो दस्य होनोदाम् । ३. ८७ । अदसो दफारस्य
सौ परे ह आदेशो वा भवति तस्मिंश्च कृते " ४९२ अतः से? " इति ओत्वम् “ १११९- शेषं संस्कृतवत्" इत्यति देशाद “[सि-हे- २-४ आत]" इति आए "५१५ क्लीवे स्वरान्म से " इति मश्च न भवति । अह पुरिसो. अह महिला. अह वणं. अह मोहो पर-गुणलहुअयाइ. अहणे हिअएण हसइ मारुय-तणओ, असावस्मान् हसति इत्यर्थः, अह कमल-मुही. पक्षे- उत्तरेण
मुरादेशः, अमू पुरिसो. अमू महिला. अमुं वणं ।। . ५७७. मुः स्यादौ । ३. ८८ । अदओ दस्य स्यादौ परे मुः आ
देशो भवति । अमू पुरिसो. अमुणो पुरिसा. अमुं वणं. अमूहं वणाई.
For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमूणि वाणि. अमू माला. अमूड अमूओ मालाओ. अमुणा. अमूहि. सि- अमूओ. अमूड. अमूहिन्तो. भ्यस्- अमूहिन्तो. अमूसुन्तो. उस्- अमुणो • अमुस्स.
आम्-- अमूण. ङि- अमूम्मि. सुप्- अमूसु॥ ५७८. म्मावयेऔ वा । ३, ८९। अदसोऽन्त्यव्यानलुकि दका
रान्तस्य स्थाने ब्यादेशे म्मौ परतः अय इअ इत्यादेशौ वा भवतः ।
अयम्मि, इंअम्मि. पक्ष- अमुम्मि ॥ ५७९. युष्मदस्तं तु तुवं तुहं तुम सिना । ३. ९० । युष्मदः
सिना सह तं तुं तुवं तुह तुम इत्यते पञ्चादेशा भवन्ति ।
तं तु तुवं तुह-तुमं दिहो. ॥ ५८०. भे तुम्भे तुज्झ तुम्ह तुय्हे उरहे जसा। ३. ९९ । यु
मदो जसा सह मे तुब्भे तुज्झ तुम्ह तुम्हे उव्हे इत्येते षडादेशा भवन्ति । भे तुम्मे तुज्झ तुम्ह तुम्हे उरहे चिट्ठइ. "५९४ भो
म्ह ज्झौ वा” इति वचनाद तुम्हे. तुझे. एवं चाष्टरूप्यम्।। ५८१. तं तुं तुमं तुवं तुह तुमे तुए अमा । ३. ९२। युष्म
दोऽमाः सह एते सप्तादेशा भवन्ति ।
तं तुं तुमं तुवं तुह तुमे तुए वन्दामि. ॥ ५८२. वो तुझ तुम्भे तुम्हे उरहे भे शसा । ३. ९३ । युष्मदः
शसा सह एते षडादेशा भवन्ति ।। वो तुझ तुन्भे " ५९४. मो म्ह ज्झौ वा ” इति वचनात् तुम्हे तुझे तुम्हे उरहे भे पेच्छामि ॥
For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०७)
५८३. भेदि दे ते तइ तर तुमं तुम तुमए तुमे तुमाइ टा । ३. ९४ ॥ युष्मदष्टा इत्यनेन सह एते एकादशादेशा भवन्ति ।
भेदि दे ते तइ तए तुमं तुमइ तुमए तुमे तुमाइ जपि ॥
५८४. भे तुभेहिं उज्झेहिं उम्हेहिं तुम्हेहिं उम्हेहिं भिसा । ३. ९५ । युष्मदो भिसा सह एते पडादेशा भवन्ति । भे तुम्भेहि " भो म्ह ज्झौ वा " इति वचनात् तुम्हेहिं तुज्झेहि उज्झेहि उम्हेहिं तुम्हेहिं उच्हेहिं भुत्तं. एवं चाष्ट
रूप्यम् ॥
५८५. तइ तुव तुम तुह तुग्भा ङसौ । ३. ९६। युष्पदो सौ पञ्चम्येकवचने परत एते पञ्चादेशा भवन्ति, उसेस्तुत्तोदोदुहिहिन्तो लुको यथाप्राप्तमेव ।
तइत्तो, तुवत्तो, तुमत्तो, तुहत्तो, तुग्भत्तो. 'भो म्ह ज्झौ वा ' इति वचनात् तुम्हत्तो,तुज्झत्तो. एवं दो-दु-हि- हिन्तो लक्ष्वप्युदाहार्यम् तत्तो इति तु त्वत्त इत्यस्य वलोपे सति. ॥
५८६. तुम्ह तुग्भ तहिन्तो ङसिना । ३. ९७- युष्मदो उसि ना सहितस्य एते त्रय आदेशा भवन्ति ।
तुम्ह, तुम्भ, तहिन्तो आगओ. 'व्भो म्ह-ज्झौ वा इति वचनात् तुम्ह, तुज्झ. एवं पञ्च रूपाणि ॥
।
५८७ तुम्भ- तुम्होरहोम्हा भ्यसि । ३९८ । युष्मदो भ्यसि परे एते चत्वार आदेशा भवन्ति, भ्यसस्तु यथाप्राप्तमेव । तुम्भत्तो, तुम्हत्तो, उच्हत्तो, उम्हत्तो. 'भो म्ह- ज्झौ वा' इति वचनात् तुम्हत्तो, तुज्झत्तो. एवं दो-दु-हि- हिन्तो सुन्तोवयुदाहार्यम् ||
For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०८)
५८८, तह-तु-ते- तुम्हं-- तुह तुहं- तुव- तुम - तुमे तुमो-तुमाइ-दि-दे-इ-ए-तुग्भोभोय्हा उसा । ३.९९ । युष्पदो ङसा षष्ठयेकवचनेन सहितस्य एते अष्टादशादेशा भवन्ति । तह, तु, ते, तुम्हं, तुह, तुहं, तुव, तुम, तुमे, तुमो, तुमाइ दि, दे, इ, ए, तुन्भ, उम्भ, उयह घणं. 'भो म्ह ज्ञौ वा इति वचनात् तुम्ह, तुज्झ, उम्ह, उज्झ एवं च द्वाविंशती रूपाणि ॥
५८९. तु वो भे तुग्भ तुब्भं तुग्भाण तुवाण तुमाण तुहाण उम्हाण आमा । ३. १०० । युष्मद आमा सहितस्य एते दशादेशा भवन्ति ।
तु, वो, भे, तुम्भ, तुन्भं, तुग्भाण, तुवाण, तुमाण, तुहाण, उम्हाण. '२७ क्त्वा स्यादेर्णस्वोर्वा इत्यनुस्वारे तुब्भाणं, तुवाणं, तुमाणं, तुहाणं, उम्हाणं. 'भो म्ह-ज्झौ बा' इति वचनात् तुम्ह, तुझ, तुम्हं, तुझं, तुम्हाण, तुम्हाणं, तुज्झाण, तज्ज्ञाणं धणं, एवं च त्रयोविंशती रूपाणि ||
५९० तुमे तुमए तुमाइ तह तए किना । ३. १०१ । युष्मदो ङिना सप्तम्येकवचनेन सहितस्य एते पञ्चादेशा भवन्ति । तुमे, तुमए, तुमाइ, तह, तर ठि ॥
५९१. तु तु तुम तुह तुग्भा ङौ । ३. १०२ । युष्मदो ङौ परत एते पञ्चादेशा भवन्ति, डेस्तु यथाप्राप्तमेव । तुम्मि, तुवम्मि, तुमम्मि, तुहम्मि, तुग्भम्पि. 'भो म्हज्झौ वा' इति वचनात् तुम्हम्म, तुज्झम्मि इत्यादि ॥
५९२. सुपि । ३. १०३ । युष्मदः सुपि परतः तुतुब तुम तुहतुम्भा भवन्ति ।
For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
-
(१०९)
तुम, तुवेसु, तुमे, तुहेस, तुन्भेसु. 'भो म्ह-ज्झौ वा ' इति वचनात् तुम्हे तुझे. केचित्तु सुप्येत्वविकल्पमिच्छन्ति तन्मते तुवसु, तुमसू, तुहसु, तुम्भसु, तुम्हसु, तुज्झसु, तुम्भस्यात्वमपीच्छत्यन्यः- तुम्भासु, तुम्हासु, तुच्झासृ ॥ ५९३. भो म्ह-ज्झौ वा । ३. १०४ । युष्मादादेशेषु यो विरुक्तो भस्तस्य म्ह ज्झ इत्यतावादेशौ वा भवतः । पक्षे स एवास्ते, तथैव चोदाहृतम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
५९४. अस्मदो म्मि अम्मि अम्हि हं अहं अहयं सिना । ३. १०५ । अस्मदः सिना सह एते षडादेशा भवन्ति । अज्ज म्मि हासिआ मामि तेण उन्नम न अम्मि कुविआ. अम्हि करेमि. जेण हं विद्धा. किं पम्हुट्ठम्मि अहं. अहयं कय-पणामो ॥
५९५, अम्ह अम्हे अम्हो मो वयं भे जसा । ३. १०६ । अस्मदो जसा सह एते षडादेशा भवन्ति ।
अम्ह, अम्हे, अम्हो, मो, वयं, भे भणामो ॥
५९६. णे णं मि अम्मि अम्ह मम्ह में ममं मिमं अहं अमा । ३. १०७ । अस्मदोऽमा सह एते दशादेशा भवन्ति । णे, णं, मि, अम्मि, अम्ह, मम्ह, में, ममं, मिमं, अहं पेच्छ ॥
५९७, अम्हे अम्हो अम्ह णे शसा । ३. १०८ | अस्मदः शसा सह एते चत्वार आदेशा भवन्ति ।
अम्हे, अम्हो, अम्ह, पणे पेच्छ. ॥
५९८. मि मे ममं ममए ममाइ मइ मए मयाइ णे टा । ३. १०९ । अस्मदष्टा सह एते नवादेशा भवन्ति ।
For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११०) मि, मे, ममं, ममए, ममाइ, मह, मए, मयाइ, णे,
कयं. ॥ ५९९. अम्हेहि अम्हाहि अम्ह अम्हे णे भिसा । ३. ११०॥
अस्मदो भिसा सह. एते पश्चादेशा भवन्ति ।।
अम्हेहि, अम्हाहि, अम्ह, अम्हे, णे कयं ।। ६००. मइ मम मह मज्झा इसौ । ३. १११ । अस्मदो सौ
पश्चम्येकवंचने परत एते चत्वार आदेशा भवन्ति, उसेस्तु यथाप्राप्तमेव । महत्तो, ममत्तो, महत्तो, मज्झचो, आगओ. मत्तो इति
तु मत्त इत्यस्य. एवं दो-दु-हि-हिन्तो लुक्ष्वप्युदाहार्य म् ॥ ६०१. ममाम्हौ भ्यसि । ३. ११२ । अस्मदो भ्यसि परतो मम
अम्ह इत्यादेशौ भवतः, भ्यसस्तु यथाप्राप्तम् । ममतो अम्हत्तो, ममाहिन्तो अम्हाहिन्तो, ममामुन्तो
अम्हासुन्तो, ममेसुन्तो अम्हेसुन्तो. ॥ ६०२. मे मह मम मह महं मज्झ मज्झं अम्ह अम्हं ङसा
। ३. ११३ । अस्मदो ङसा षष्ठयेकवचनेन सहितस्य एते नवादेशा भवन्ति । मे, मह, मम, मह, मह, मज्झ, मज्झं, अम्ह, अम्हं
धणं ॥ ६०३. णे णो मज्झ अम्ह अम्हं अम्हे अम्हो अम्हाण म
माण महाण मज्झाण आमा । ३. ११४ । अस्मद आमा सहितस्य एते एकादशादेशा भवन्ति ।
For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सार
णे, णो, मझ, अम्ह, अम्हं, अम्हे, अम्हो, अम्हाण, ममाण, महाण, मज्झाण धणं'२७.क्त्वा-स्यादेर्णस्योर्वा' इत्यनुस्वारे अम्हाणं, ममाण, महाण, मज्झाणं.
एवं च पश्चदश रूपाणि.॥ ६०४. मि मइ ममाइ मए में डिना ।३.११५। अस्मदो डिना
सहितस्य एते पश्चादेशा भवन्ति ।
मि, मइ, ममाइ, मए, मे ठिअं. ॥ ६०५. अम्ह मम मह मज्झा ङौ । ३. ११६ । अस्मदो डौ
परे एते चत्वार आदेशा भवन्ति, डेस्तु यथाप्राप्तम् ।
अम्हम्मि, ममम्मि, महम्मि, मज्झम्मि ठिअं. ॥ ६०६. सुपि । ३. ११७ । अस्मदः मुपि परे अम्हादयश्चत्वार
आदेशा भवन्ति । अम्हेस, ममेसु, महेसु, मज्झेसु. एत्वविकल्पमते तु-अमहसु, मममु, महसु, मज्झसु. अम्हस्यात्वमपीच्छत्यन्यः--
अम्हासु.॥ ६०७. प्रेरती तृतीयादौ । ३. ११८ । । स्थाने ती इत्यादेशो
भवति तृतीयादौ ।
तीहिं कयं. तीहिन्तो आगओ. तीहं धणं. तीसु ठिअं.॥ ६०८. वेर्दो वे । ३. ११९ । विशब्दस्य तृतीयादौ दो वे इत्या
देशौ भवतः। दोहि, वेहि कयं. दोहिन्तो, हिन्तो आगओ. दोण्हं,
वेण्हं धणं. दोसु, वेसु ठिअं.॥ ६०९. दुवे दोणि वेणि च जस्-शसा । ३. १२० । जस्
शस्भ्यां सहितस्य द्वेः स्थाने दुवे दोणि वेणि इत्येते दो वे इत्येतौ च आदेशा भवन्ति ।
For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११२) दुवे, दोणि, वेण्णि, दो, वे ठिा पेच्छ वा. ' ८४.
हस्वः संयोगे' इति इस्वत्वे दुण्णि, विण्णि. ॥ ६१०. स्तिणिः । ३.१२१ । जस-शस्भ्यां सहितस्य त्रे स्थाने
तिणि इत्यादेशो भवति ।
तिणि ठिा पेच्छ वा.॥ ६११. चतुरश्चत्तारो चउरो चत्तारि । ३. १२२ । चतुरशब्द
स्य जस्-शस्भ्यां सह चत्तारो चउरो चत्तारि इत्येते आदेशा. भवन्ति ।
चत्तारो, चउरो, चत्तारि चिट्ठन्ति पेच्छ वा ॥ ६१२. संख्याया आमो ण्ह ण्हं । ३. १२३ । संख्याशब्दात्प
रस्यामो ण्ह ण्हं इत्यादेशौ भवतः । दोण्ह, तिण्ह, चउण्ह, पञ्चण्ह, छह, सत्तण्ह, अण्ह. एवं दोण्हं, विण्हं, चउण्हं, पश्चण्हं, छण्हं, सत्तह, अट्ठण्हं नवण्हं, दसण्हं पण्णरसण्हं दिवसाणं, अट्ठारसहं समणसाहस्सीणं. कतीनाम्- कइण्हं. बहुलाधिकारात् विंशत्यादेन
भवति. ॥ ६१३. शेषेऽदन्तवत् । ३. १२४ । उपयुक्तादन्यः शेषः,तत्र स्या
दिविधिरदन्तवदतिदिश्यते, एष्वाकाराधन्तेषु पूर्व कार्याणि नोक्तानि । तेषु'४९३ जस-शसोलुंकू इत्यादीनि अदन्ताधिकारविहितानि कार्याणि भवन्ति इत्यर्थः ।। तत्र 'जस-शसोलुंकू' इत्येतत्कार्यातिदेश:-माला, गिरी, गुरू, सही वहू रेहन्ति पेच्छ वा. .. . '४९४ अमोऽस्य' इत्येतत्कार्यातिदेव:- गिरि, गुरु, सहिं पहुं, गामणिं, खलपुं पेच्छ. '४९५ टा-आमोणः' इत्येतत्कार्यातिदेश:- हाहाण कयं.
For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११३)
मालाण, गिरीण, गुरुण, सहीण, बहूण घणं टायास्तु '५१३ टोणा ' ' ५१८. टा रूस- केरदादिदेवा तु उसे: ' इवि विधिरुक्तः
'४९६भिसो हि हिँ हिं' इत्येतत्कार्यातिदेशः मालाहिं, गिरीहि, गुरूहि, सहीहि, वहूहि कथं एवं सानुनासि कानुस्वारयोरपि.
' ४९७ ङसेस् तो- दो-दु-हि- हिन्तो- लुकः ' इत्येतत्कार्यातिदेश:--मालाओ मालाउ मालाहिन्तो, बुद्धीओ बुद्धी बुद्धीहिन्तो, धेणूओ घेणूड घेणूहिन्तो आगओ. [६१६६१५] हि लुकौ तु प्रतिषेत्स्येते '४९८. भ्यस तो दो दु हि हिन्तो सुन्तो' इत्येतस्कार्यातिदेशः--माळाहिन्तो, मालासुन्तो '५१६हिः' तु निषेत्स्यते एवं गिरीहिन्तो इत्यादि
‘४९९.ङसः स्सः' इत्येतत्कार्यातिदेशः - गिरिस्स. गुरुस्स. दहिस्स महुस्स.
स्त्रियां तु ५१८ टा. ङस् - डे:' इत्याद्यक्तम्.
·
'५०० डे म्मि डे:' इत्येतत्कार्यातिदेशः- गिरिम्मि गुरुम्मि दहिम्मि महुम्मि ॥
4
' ६१७ डेर्डे : ' [इति सूत्रेण] डेस्तु निषेत्स्यते. स्त्रियां तु '५१८ टा-ङस - ङे: इत्याद्युक्तम् ॥
'४०१ जस् शस् ङसि -तो- दो- द्वामि दीर्घः' इत्येतकार्यादेश: - गिरी, गुरू चिट्ठन्ति गिरीओ गुरूभ आगओ, गिरीण, गुरूण धणं
'५०२ भ्यसि वा' इत्येतत्कार्यातिदेशो न प्रवर्तते '५०५ saat दीर्घः' इति नित्यं विधानात्.
For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११४)
'५०३. टाण - शस्येत्' '५०४. भिरभ्यस्सुपि' इत्येतकार्यातिदेशस्तु निषेत्स्यते [ ६१८. एत् ]
६१४. न दीर्घौ णो । ३. १२५ । इदुदन्तयोरर्थाज्जस्-- शमूडस्पा देशे णो इत्येतस्मिन् परतो दीर्घो न भवति ।
अग्गिणो, वाणो णो इति किम् ? अग्गी, अग्गीओ. ॥ ६१५. उसेलुक् । ३. १२६ । आकारान्तादिभ्योऽदन्ववत्प्राप्तो ङसेलुंगू न भवति ।
मालतो, मालाओ, मालाउ, मालाहिन्तो आगओ. एवं अग्गीओ. वाउओ इत्यादि ॥
६१६, भ्यसश्च हिः । ३. १२७ । आकारान्तादिभ्योऽदन्तवस्माप्तो भ्यसो ङसेव हिर्न भवति ।
मालाहिन्तो, मालासुन्तो एवं अग्गीहिन्तो इत्यादि मालाओ, मालाड, मालाहिन्तो. एवम् अग्गीओ इत्यादि ॥ ६१७. डेर्डेः । ३ १२८ । आकारान्तादिभ्योऽदन्तवत्प्राप्तो टेर्दैन भवति ।
अग्गमि. वाउम्मि, दहिम्मि महुम्मि ॥
६१८. एत् । ३. १२९ । आकारान्तादीनामर्थात् टाशस्थिस्भ्यसुप्सु परतोऽदन्तवत् एत्वं न भवति ।
हाहाण कर्य. मालाओ पेच्छ. मालाहि कयं. माला हिन्तो माला सुन्तो आगओ. मालासु ठिअं. एवं अग्गिणो वाउणी इत्यादि ॥
[ कारकविधिः ]
६१९, द्विवचनस्य बहुवचनम् । ३.१३० । सर्वेषां विभक्तीनां स्यादीनां त्यादीनां च द्विवचनस्य स्थाने बहुवचनं भवति । दोणि कुणन्ति दुबे कुणन्ति दोहिं दोहिन्तो दोसुन्तो दोसु हत्था पाया थणया नयणा ॥
For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११५) ६२०. चतुर्थ्याः षष्ठी ।३.१३श चतुर्थाः स्थाने षष्ठी भवति ।
. मुणिस्स, मुणीण देइ. नमो देवस्स, देवाण ॥ ६२१. तादर्थ्यङवा ३. १३२ । तादर्थे विहितस्य डेश्चतुयें
कवचनस्य स्थाने षष्ठी वा भवति ।
देवस्स देवाय, देवार्थम:इत्यर्थः. डेरिति किम् ? देवाण ॥ ६२२. वधाड्डाइश्च वा । ३. १३३ । वधशब्दात्परस्य तादय हे.
डिंद् आइः षष्ठी च वा भवति ।
वहाइ वहस्स वहाय, वधार्थम, इत्यर्थः ।। ६२३. क्वचिद् द्वितीयादेः । ३. १३४ । द्वितीयादीनां विभ
क्तीनां स्थाने षष्ठी भवति क्वचित् ।। सीमाधरस्स बन्दे, तिस्सा मुहस्स भरिमो, अत्र द्वितीयायाः पष्ठी. धणस्स लद्धो, धनेन लन्धः, इत्यर्थः. चिरस्स मुका, चिरेण मुक्ताः, इत्यर्थः तेसिमे अमणाइण्णं, तैरेतदनाचरितम् अत्र तृतीयायाः चोरस्स बीइइ, चोरादिभेति,इत्यर्थः. इअराइं जाण लहुअरकराई पायन्तिमिल्ल-सहिआण, पादान्तेन सहितेभ्य इतराणि; इति अत्र पञ्चम्याः, पिट्टीए
केस-भारो, अत्र सप्तम्याः ॥ ६२४ द्वितीयातृतीययोः सप्तमी । ३. १३५ । द्वितीयातृती
ययोः स्थाने क्वचित् सप्तमी भवति । गामे वसामि. नयरे न जामि. अत्र द्वितीयाया: पइ वि.
रीए मलिआई.तिसु तेसु अलंकिआ पुहवी.अत्र तृतीयायाः ६२५. पश्चम्यारतृतीया च ।३. १३६। पञ्चम्याः स्थाने क्वचित्
तृतीयासप्तम्यौ भवतः ।। चोरेण वीहइ,चोरादिभेनि,इत्यर्थः: अन्तेउरे रमिउमागो राया, अन्तःपुराद् रन्त्वागत:: इत्यर्थः ।।
For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११६) ६२६. सप्तम्या द्वितीया । ३.१३७ । सप्तम्याः स्थाने क्वचिद्
द्वितीया भवति । विज्जुज्जोयं भरइ रतिं. आर्षे तृतीयापि दृश्यते- तेण कालेणं, तेणं समएणं, तस्मिन् काले तस्मिन् समये इत्यर्थः. प्रथमाया अपि द्वितीया दृश्यते-चवीसंपि जिणवरा, चतु।
विशतिरपि जिनवराः, इत्यर्थः ॥ ६२७. क्यङोयलुकू । ३. १३८ । क्यङन्तस्य क्यअन्तस्य वा
सम्बन्धिनो यस्य लुग भवति । गरुआइ, गरुआअइ, अगुरुर्गुरुर्भवति, गुरुरिवाचरति वा, इत्यर्थः। क्यङ्घ-दमदमाइ दमदमाअइ, लोहिआइ लोहिआअइ ॥
[त्याधन्तविधिः] ६२८. त्यादीनामाद्यत्रयस्याद्यस्येचेचौ । ३. १३९ । त्यादी
नां विभक्तीनां परस्मैपदानामात्मनेपदानां च सम्बन्धिनः प्रथमत्रयस्य यदाचं वचनं तस्य स्थाने इच् एच् इत्येतावा. देशौ भवतः। हसइ. हसए. वेवइ. वेवए. चकारौ ९८१ इचेचः' इत्यत्र
विशेषणाौँ । ६२९. वित्तीयस्य सि से । ३. १४० । त्यादीनां परस्मैपदानां
आत्मनेपदानां च द्वितीयस्य त्रयस्य सम्बन्धिन आयवचनस्य स्थाने सि से इत्येतावादेशौ भवतः ।
हससि. हससे वेवसि. वेवसे ॥ ६३०. तृतीयस्य मिः। . १४१ । त्यादीनां परम पदानामात्म
नेपदानां च तृतीयस्य त्रयस्याघवचनस्य स्थाने मिरादेशो भवति ।
For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११७) हसामि. वेवामि. बहुलाधिकाराद् मिवेः स्थानीयस्य मेरि कारलोपश्च. बहु-जाणय रूसिउं सक्क, शक्नोमिः इत्यर्थः।
न मरं, न निये: इत्यर्थः ।। ६३१. बहुष्वाणस्य न्ति ते इरे । ३. १४२ । त्यादीनां पर
स्मैपदात्मनेपदानामात्रयसम्बन्धिनो बहुषु वर्तमानस्य वचनस्य स्थाने न्ति न्ते इरे इत्यादेशा भवन्ति । हसन्ति. वेवन्ति. हसिन्जन्ति. रमिज्जन्ति. गज्जन्ते खे मेहा. बीहन्ते रक्खसाणं च. उपज्जन्ते कइ-हि. अय-सायरे कव्व-रयणाई. दोण्णिवि न पहुप्पिरे पाहू, न प्रभवतः; इत्यर्थः. विच्छुहिरे, विक्षुभ्यन्ति,इत्यर्थः. क्वचिद्
रे एकत्वेपि- मूसइरे गाम- चिखलो, शुष्यति; इत्यर्थः।। ६३२. मध्यमस्येत्था-हचौ । ३. १४३ । त्यादीनां परस्मैपदा
स्मनेपदानां मध्यमस्य त्रयस्य बहुषु वर्तमानस्य स्थाने इत्था हच इत्येतावादेशौ भवतः। हसित्था. हसह. वित्था. वेवह. बाहुलकादित्थान्यत्रापि. यद्यत्ने रोचते, जं जं ते रोइत्था. हच् इति चकार ' ९३९
इह हचोहस्य' इत्यत्र विशेषणार्थः ॥ ६३३. तृतीयस्य मो मु माः । ३. १४४ । त्यादीनां परस्मैपदा
त्मनेपदानां तृतीयस्य त्रयस्य सम्बन्धिनो बहुषु वर्तमानस्य वचनस्य स्थाने मो मु म इत्येते आदेशा भवन्ति ।
हसामो. हसामु. हसाम. तुवरामो. तुवरामु. तुवराम ॥ ६३४. अत एवैच से । ३. १४५ । त्यादेः स्थाने यो एच से इ
त्येतावादेशावुक्तौ तावकारान्तादेव भवतो नान्यस्मात् । हसए. हसमे. तुवरए. तुवरसे. करए. करसे. अत
.
For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
·
(११८)
इति किम ? ठाइ ठासि, वसुआइ वसुआसि. होइ. होसि. एवकारोऽकारान्ताद् एच से एव भवत इति विपरीतावधारण निषेधार्थः तेनाकारान्ताद् इच सि इत्येतावपि सिडौ - हसइ. इससि वेवर वेवसि ॥
·
६३५. सिनास्तेः सिः । ३. १४६ । सिना द्वितीयत्रिकादेशेन
Acharya Shri Kailassagarsuri Gyanmandir
सह अस्तेः सिरादेशो भवति ।
निठुरो जं सि. सिनेति किम्?से आदेशे सति अस्थि तुमं ॥ ६३६० मि मो. मैम्हि म्हो म्हा वा । ३. १४७ । अस्तेर्धातोः स्थाने मि मोम इत्यादेशैः सह यथासंख्यं म्हि म्हो म्ह इत्यादेशा वा भवन्ति ।
एस म्हि, एषोऽस्मि, इत्यर्थः, गयम्हो गयम्ह. मुकारस्याग्रहणादप्रयोग एव तस्येत्यवसीयते. पक्षे - अस्थि अहं. अ. for अम्हे. अस्थि अम्हो.
ननु च सिद्धावस्थायां '३४५ पक्ष्म-श्म-ष्म स्म ह्मां म्हः' इत्यनेन' म्हादेशे म्हो इति सिध्यति, सत्यम्, किन्तु विभक्तिविधौ प्रायः साध्यमानावस्थाङ्गीक्रियते, अन्यथा वच्छेण. वच्छेमु सव्वे.जे.ते.के इत्याद्यर्थं सूत्राण्यनारम्भणीयानि स्युः ॥ ६३७. अस्थिस्त्यादिना । ३. १४८। अस्तेः स्थाने त्यादिभिः सह अत्थि इत्यादेशो भवति ।
अस्थि सो. अत्थि ते. अत्थि तुमं. अस्थि तुम्हे. अत्थि अहं अस्थि अम्हे ॥
६३८. फेरदेदावावे | ३. १४९ । णे: स्थाने अत् एत् आँव आवे एते चत्वार आदेशा भवन्ति ।
दरिसर, कारे. करावर करावे. हासेर इसावा. ह सावे, उवसामे, उवसमावर, उवसमावेइ, बहुलाधिका
For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
(११९)
रात् क्वचिदेनास्ति जाणावे. क्वचिद् आवे नास्ति
पाए. भावे ॥
www.kobatirth.org
६३९. गुर्वादेरविव । ३. १५० । गुषदेणै: स्थाने अवि इत्यादेशो वा भवति ।
शोषितम्-सोसविअं, सोसिअं तोषितम्-तोस विअं, तोसिअं ॥ ६४०, भ्रमेराडो वा । ३. १५१ । भ्रमेः परस्य णैराड आदेशो वा भवति ।
"
भमाडइ. भमाडे, पक्षे- भामेइ. भमावइ भ्रमावे || ६४१. लगावी क्त-भाव कर्मसु । ३. १५२ | णेः स्थाने लुक आवी इत्यादेशौ भवतः के भावकर्मविहिते च प्रत्यये परतः । कारिअं कराविअं. हासिअं. हसाविअं खामिअं. खमाविअं. भावकर्मणोः - कारी अइ. करावीअइ. कारिज्जर कराविज्जइ. हासीभइ हसावीअइ. हासिज्जा. हसाविज्जइ ॥ ६४९. अदेल्लुक्यादेरत आः । ३. १५३ । णेरदेल्लोपेषु कृतेषु आदेरकारस्य आ भवति ।
Acharya Shri Kailassagarsuri Gyanmandir
•
अति- पाडइ. मारइ. एति - कारेइ खामेइ.
लुकि - कारिअं खामिअ. कारीअइ. खामीअइ. कारिज्जइ. खामिज्जइ. अदेल्लुकीति किम् ? करावि. करावीअइ. कराविज्जइ. आदेरिति किम् ? संगामेइ. इह व्यवहितस्य मा भूत् कारिअं इहान्त्यस्य मा भूत्, अत इति किम् ? दूसे. केचित्तु आवेआव्यादेशयोरप्यादेरत आत्वमिच्छन्तिकारावे. हासाविओ जणो सामलीए ॥
"
६४३. मौ वा । ३. १५४ | अ आ इति वर्तते. अदन्ताडातोम परे अव आलं वा भवति ।
हसामि, हमि जाणामि, जाणमि. लिहामि, कि.मि.
For Private and Personal Use Only
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२०) अत इत्येव होमि॥ ६४४. इन्च मो मु मे वा । ३. १५५ । अकारान्ताहातोः परेषु
मोमुमेषु अत इत्वं चकाराद् आत्वं च वा भवतः ।। भणिमो, भणामो. भणिमु, भणामु. भणिम, भणाम. पक्षे-भणमो. भणमु. भणम. '६४७ वर्तमाना पश्चमी श. तृषु वा' इत्येत्वे तु भणेमो. भणेमु. भणेम. अत इत्येव ठामो.
होमो ॥ ६४५. क्ते । ३. १५६ । ते परतोऽत इचं भवति ।
हसिअं. पढिअं. नवि. हासि. पातिअं. गयं नपमि
त्यादि तु सिद्धावस्थापेक्षणात्.अत इत्येव झायं. लुअं हुअं॥ ६४६. एच्च क्त्वा तुम् तव्यभविष्यत्सु । ३. १५७। क्त्वा
तुम् तव्येषु भविष्यत्कालविहिते च प्रत्यये परतोऽत एकारश्वकारादिकारश्च भवति । क्त्वा- हसेऊण. हसिऊण. तुम्- हसे. हसि. तव्य- हसेअव्वं. हसिअव्वं. भविष्यत्- हसेहिए.
हसिहिइ. अत इत्येव काऊण ॥ ६४७. वर्तमाना पश्चमी शतृषु वा । ३. १५८ । वर्तमानापश्च
मीशनृषु परत अकारस्य स्थाने एकारो वा भवति । वर्तमाना- हसेइ, इसइ. हसेम, हसिम हसेस, हसिम.
पञ्चमी. हसेउ, हसउ. मुणेउ, सुणउ. . शत- हसेन्तो, हसन्तो. क्वचिन भवति जयइ. क्वचिदा
त्वमपि मुणाउ.॥ ६४८. ज्जा उजे । ३. १५९ । ज्जा ज इत्यादेशयोः परयोरकार
स्य एकारो भवति । इसेज्जा. हसेन. अत इत्येव-होज्जा. होज. ॥
For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२१) ६४९. ईअ इज्जो क्यस्य । ३. १६० । चिजिमभृतीनां भाषकम.
विधि वक्ष्यामः येषां तु न वक्ष्यते तेषां संस्कृतातिदेशात्माप्तस्य क्यस्य स्थाने ईअ इज्ज इत्यादेशौ भवतः। हसीअइ. हसिज्जइ. इसीअन्तो. इसिजन्तो. हसीनमाणो. इसिज्जमाणो. पढीअइ. पढिजाइ. होईअइ. होइज्जइ. बहुलाधिकारात् क्वचित् क्योऽपि विकल्पेन भवति-मए नवेज्ज. मए नविज्जेज. तेण लहेज. तेण कहिजेज. तेण अमेज.
तेण अच्छिज्जेज. तेण अच्छीइ.॥ ६५०. शिवचे सडछ । ३. १६१ । शेर्वचेश्च परस्य क्यस्य
स्थाने यथासंख्यं डीस कुछ इत्यादेशौ भवतः इअइज्जापवादः ।
दीसइ. वुच्चइ ।। ६५१. सी ही ही भूतार्थस्य । ३. १६२ । भृतेऽर्थे विरितोs.
यतन्यादिः प्रत्ययो भूतायः, तस्य स्थाने सी ही ही इत्यादेशा भवन्ति, उत्तरत्र व्यन्जनादीअविधानात् स्वरान्तादेवार्य विधिः। कासी. काही. काहीअ. अकार्षीद, अकरोत, चकार घेत्यर्थः एवं ठासी. ठाही. ठाही. आर्षे- देविन्दो इणमब्बवी इत्यादौ सिद्धावस्थाश्रयणात् अस्त
न्याः प्रयोगः॥ ६५२. व्यसनादीः । ३. १६३ । व्यअनान्ताडातोः परस्य भूता
थस्यायतन्यादिप्रत्ययस्य ईअ इत्यादेशो भवति । हुवीअ. अभूत, अभवत, बभूवेत्यर्थः. एवं अच्छीअ.आसिष्ट,
आस्त, आसांचक्रे वा. गेण्हीअ. अग्रहोत,अगृह्णात्,जग्राह वा। ६५३. तेनास्तेरास्यहेसी । ३. १६४। अस्तेर्धातोस्तेन भूतार्थेन
प्रत्ययेन सह आसि अहेसि इत्यादेशी भवतः ।
For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२२) आसि सो तुम अहं वा. जे आसि, ये आसन् इत्यर्थः.
एवं अहेसि ॥ ६५४. जात्सप्तम्या इर्वा । ३. १६५ । सप्तम्यादेशात् ज्जात्पर
इर्वा प्रयोक्तव्यः।
भवेत्: होज्जइ, होज ॥ ६५५. भविष्यति हिरादिः । ३. १६६ । भविष्यदर्थे विहिते
प्रत्यये परे तस्यैवादिहिः प्रयोक्तव्यः। होहिइ, भविष्यति, भविता वा इत्यर्थः. एवं होहिन्ति. हो
हिसि. होहित्या. हसिहिइ. काहिह ।। ६' ६. मि मो मु मे स्सा हा नवा । ३ १६७ । भविष्यत्यर्थे
मिमोमुमषु तृतीयत्रिकादेशेषु परेषु तेषामेवादी स्सा हा इत्येतो वा प्रयोक्तव्यो. हेरपवादौ. पक्षे हिरपि । होस्सामि,होहामि. होम्सामो, होहामो. होस्सामु. होहामु. होस्साम, होहाम. पक्षे-होहिमि. होहिमो. होहिमु. होहिम.
क्वचित्तु हा न भवति-हसिस्सामो. हसिहिमो ।। ६५७. मोमुमानां हिम्सा हित्था । ३. १६८ । धातोः परौ भ
विष्यति काले मोमुमानां स्थाने हिस्सा हित्था इत्येतो वा प्रयोक्तव्यो। होहिस्सा. होहित्था. हसिहिस्सा. इसिहित्था.
पक्षे- होहिमो. होस्सामो. होहामोइत्यादि । ६५८. मेः स्सं । ३. १६९ । धातोः परो भविष्यति काले ध्यादे
शस्य स्थाने स्सं वा प्रयोक्तव्यः । होस्सं. हसिस्सं. कित्तइस्सं.
पक्षे- होहिमि, होस्सामि, होहामि. कित्तइहिमि. ६५९. कृ दो हं । ३. १७० । करोतेर्ददातेश्च परो भविष्यति विहि
For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १२३) तस्य म्यादेशस्य स्थाने वा प्रयोक्तव्यः । काहं. दाहं. करिष्यामि: दास्यामिः इत्यर्थः. पक्षे- काहिमि. दाहिमि.
इत्यादि । ६६०. श्रु गमि रुदि विदि दृशि मुचि वचि छिदि भिदि भु.
जो सोच्छ गच्छ रोच्छ वेच्छ दच्छं मोच्छ वोच्छे छेच्छं भेच्छं भोच्छं । ३. १७१ । श्रवादीनां धातूनां भविष्यद्विहितम्यन्तानां स्थाने सोच्छमित्यादयो निपात्यन्ते । सोच्छ. श्रोष्यामि: गच्छं. गमिष्यामि; संगच्छं. संगस्ये; रोच्छं. रोदिष्यामिः विद ज्ञाने-वेच्छ, दिष्यामि: दच्छं. द्रक्ष्यामिः मोच्छं. मोक्ष्याषिः वो. वक्ष्यामिः छेच्छं.
छेत्स्यामि, भोच्छं. भोक्ष्ये ॥ ६६१. सोच्छादय इजादिषु हिलुकू च वा। ३. १७२ । भा.
दीनां स्थाने इजादिषु भविष्यदादेशेषु यथासंख्य सोच्छाद यो भवन्ति, ते पवादेशा अन्त्यस्वराघवयववर्जा इत्यर्थः. हिलुक् च वा भवति । सोच्छिइ. पक्षे-सोच्छिहिइ. एवं सोच्छिन्ति. सोच्छिहिनि. सोच्छिसि, सोच्छिहिसि. सोच्छित्था. सोच्छिहित्था. सेच्छिह. सोच्छिहिह. सोच्छिमि. सोच्छिहिमि. सोच्छिस्सामि.'सोच्छिहामि. सोच्छिस्स. सोच्छं. सोछिमो. सोच्छि. हिमो. सोच्छिस्सामो. सोच्छिहामो. सोच्छिहिस्सा. सोच्छिहित्था. एवं मुमयोरपि. गच्छिइ... गच्छिहिइ. गच्छिन्ति, गच्छिहिन्ति. गच्छिसि. गच्छिहिसि. गच्छित्था. गच्छिहित्था. गच्छिह. गच्छिविह. गच्छिमि. गच्छिहिमि. गच्छिस्सामि. ग. च्छिहामि. गच्छिस्सं. गच्छं. गच्छिमो. गच्छिहिमो. गच्छिस्सामो. गन्छिहामो. गच्छिहिस्सा. गच्छिहित्था. एवं
For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२४) मुमयोरपि. एवं रुदादीनामप्युदाहार्यम् ॥ ६६२ दुसु मु विध्यादिवेकस्मिस्त्रयाणाम् । ३. १७३ ।
विध्यादिष्वर्थपूत्पन्नानामेकत्वेऽर्थे वर्तमानानां प्रयाणामपि त्रिकाणां स्थाने यथासंख्य दु मुमु इत्येते आदेशा भवन्ति । हसउ सा. हसमु तुमं. हसामु अहं. पेच्छउ.पेच्छसु.पेच्छामु.
दकारोच्चारणं भाषान्तरार्थम् ॥ ६६३. सोहिर्वा । ३. १७४ । पूर्वसूत्रविहितस्य सोः स्थाने हिरा.
देशो वा भवति ।
देहि. देसु ॥ ६६४. अत इज्जस्विज्जहीज्जे-लुको वा । ३. १७५ । अफा
रात्परस्य सोः इज्जम इजहि इज्जे इत्येते लुक् च आदेशा वा भवन्ति । हसेजसु. इसेजहि. हसेज. हस.
पक्षे-हसमु. अत इति किम् ? होसु. ठाहि ॥ ६६५. बहुषु न्तु ह मो। ३. १७६ । विध्यादिषुत्पन्नानां बहु
वर्थषु वर्तमानानां त्रयाणां त्रिकाणां स्थाने यथासंख्यं न्तु ह मो इत्येते आदेशा भवन्ति । न्तु- इसन्तु. हसेन्तु. हसेयुर्वा. ह- हसह. इसत. हसेत वा. मो- हसामो. हसाम. इसेम वा.
एवं तुवरन्तु. तुवरह. तुवरामो । ६६६. वर्तमानाभविष्यन्त्योश्च ज्ज ज्जा वा । ३. १७७१ वर्त.
मानाया भविष्यन्त्याश्च विध्यादिषु च विहितस्य प्रत्ययस्य स्थाने ज ज्जा इत्येतावादेशौ वा भवतः. पक्षे यथाप्राप्तम् ॥ वर्तमाना-हसेज्ज.इसेज्जा.पढेज्ज.पढेजा.सुणेज्ज.मुणेज्जा. पक्षे- हसइ. पढइ. सुणइ.
For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२५) भविष्यन्ती-पढेज्ज. पढेज्जा. पक्ष-पढिहिइ. विध्यादिषु-हसेज्ज. हसिज्जा. इसतु; हसेवा, इस्या. पक्ष- हसउ. एवं सर्वत्र. यथा तृतीयत्रये- अइयाएज्जा. अइवायावेजा. न समजा णामि. न समणुजाणेज्जा वा. अन्ये तु अन्यासामपोच्छत्ति- होज. भवति: भवेत्: भात अभवत्; अभूत; बभूव; भ्यात्, भविता; भविष्यति; अभाव
ष्यदा इत्यर्थः॥ ६६७. मध्ये च स्वरान्ताहा।३.१७८ । स्वरान्माडामोः प्रकृति
प्रत्यययोर्मध्ये चकारात् प्रत्ययानां च स्थाने ज जा इत्येती वा भवन: वर्तमानाभविष्यन्त्योर्विध्यादिषु च । वर्तमाना- होजाइ होजाइ होज होजा. पक्षे-होइ. एवं-होज्जसि. होज्जासि. होज्ज. होज्जा. होसि. इत्यादि भविष्यन्ती- होज्जडिइ. होज्जाहिइ. होज्ज, होज्जा. पक्षे- होहिइ. एवं- होजहिसि. होजाहिसि. होज. होजा. होहिसि. हो. अहिमि. होजाहिमि. होजस्सामि. होजहामि. होजस्स. होज. होजा इत्यादि. विध्यादिषु- होजउ. होजाउ. होज. होजा. भवतु; भवेद्वा
इत्यर्थः. पक्षे-होत. स्वरान्तादिति किम् ? हसेज. इसेजा तुवरेज. तुवरेज्जा ॥ ६६८. क्रियातिपत्तेः। ३. १७९ । क्रियातिपत्तेः स्थाने जज्जाश
देशौ भवतः। होज. होजा. अभविष्यत इत्यर्थः जा होज वण्णणिजो॥
For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२६) ६६९, न्त-माणौ। ३. १८० । क्रियातिपत्तेः स्थाने तमाणो आ.
देशौ भवतः। . होन्तो. होमाणो. अभविष्यव; इत्यर्थः. हरिण-हाणे हरिणङ्क जइ सि हरिणाहिवं निवेसन्तो।
न सहन्तो चिअ तो राहुपरिहवं से जिअन्तस्स ॥ ६७७. शत्रानशः । ३. १८१ । शत् आनश् इत्येतयोः प्रत्येकं त
माण इत्येतो आदेशौ भवतः । शत-हसन्तो. हसमाणो.
आन- वेवन्तो. वेवमाणो ॥ ५७१.६ च स्त्रियाम् । ३. १८२ । स्त्रियां वर्तमानयोः शत्रानयोः
स्थाने ई चकारात् न्तमाणौ च भवन्ति । .
इसई. हसन्ती. हसमाणी. घेवई. वेबन्ती. वेवमाणी ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ अष्टमस्याध्यायस्य
तृतीयः पादः ॥३॥
ऊर्ध्व स्वर्गनिकेतनादपि तले पातालमूलादपि, त्वत्कीर्तिभ्रंमति क्षितीश्वरमणे पारे पयोधेरपि । तेनास्याः प्रमदास्वभावसुलभैरुच्चावच्चैश्वापलैस्ते वाचंयमत्तयोऽपि मुनयो मौनव्रतं त्याजिताः ॥१॥
सर्वविटे नमः।
For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२७)
अहम् । ६७२. इदितो वा । ४.१ । सूत्रे ये इदितो धातवी पक्ष्यन्ते तेषां
ये आदेशास्ते विकल्पेन भवन्ति इति धेदितव्यम्, तत्रैव चोदा
हरिष्यते ॥ ६७३. कथेवंजर-पजरोपाल-पिमुण-सह-बोल्ल-मन --
सीस-साहाः। ४.२। कर्धातोर्वजरादयो दशादेशा वा भवन्ति । बजरइ. पजरइ. उप्पालइ. पिमुणइ. सवइ, बोला. वइ. जम्पइ. सीसइ. साहइ. उज्बुका इति तत्पूर्वस्य बुक भाषणे इत्यस्य, पक्षे-र. पते चान्येर्देशीषु पठिता अपि अस्माभिर्धात्वादेशा कृता धेषु प्रत्ययेषु पतिष्ठन्तामिति.. तथा घ- बजरिओ. कथितः; बजरिऊण. कथयित्वा; वजरणं. कयनम: बजरन्तो. कथयन् ; बजरिअध्वं. कथयितव्यम्. इति रूपसहस्राणि सिध्यन्ति.
संस्कृतधातुवञ्च प्रत्ययलोपागमादिविधिः॥ ६७४. दुःखे णिव्वरः । ४. ३ । दुःखविषयस्य कथेणिवर इत्या
देशो वा भवति ।
णिव्वरइ. दुःखं कथयति; इत्यथः॥. ६७५. जुगुप्सेझुण-दुगुच्छ-दुगुञ्छाः । ४.४। जुगुप्सेरेते त्रय
आदेशा भवन्ति । झुणइ. दुगुच्छइ. दुगुञ्छइ. पक्षे-जुगुच्छइ.
गलोपे-दुउच्छइ. दुउञ्छइ. जुउच्छइ ॥ ६७६. बुभुक्षि-वीज्योतीरव-बोजौ। ४. ५ । बुभुक्षेगचारविर
बन्तस्य च वीजेर्यथासंख्यमेतावादेशौ वा भवतः।
For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२८) णीवरह. बुहुक्खइ. वोजइ. वीजह ॥ ६७७. ध्या-गोझा-गौ । ४.६ । अनयोयथासंख्यं शा गा इत्या
देशौ भवतः। 'झाइ. झा अइ. णिज्झाइ. णिज्झाअइ. निपूर्वो दर्शनार्थ:.
गाइ. गायइ, झाणं गाणं ॥ ६.८. जो जाण-मुणौ ।४. ७ जानाते॥ण मुण इत्यादेशौ भवतः।
जागइ. मुणइ. बहुलाधिकारात्क्वचिद्विकल्प:-जाणिअं.णायं
जाणिऊण, णाऊण. जाणणं. गाणं. मणइ इति तुमन्यतेः॥ ६.९. उदो ध्मो धुमा । ४. ८। उदः परस्य ध्मो धातोर्धमा
इत्यादेशो भवति ।
उदुमाइ॥ ६८०. श्रदो धो दहः । ४. ९ । श्रदः परस्य दवातेदह इत्यादे.
शो भवति।
सहहइ. सद्दहमाणो जीवो॥ ६८१. पिबेः पिज-डल्ल-पट्ट-घोहाः । ४१० । पिबतेरेते चत्वार
आदेशा वा भवन्ति ।
पिजइ. डल्लइ. पट्टइ घोहइ. पिअइ ॥ ६८२. उदातेरोरुम्मा वसुआ। ४. ११ । उत्पूर्वस्य वातेः ओरु
म्मा वसुआ,इत्येतावादेशौ वा भवतः ।
ओरुम्माइ. वसुआइ. उव्वाइ ॥ ६८३. निदातेरोहीरोडौ । ४. १२ । निपूर्वस्य द्रातः ओहीर उडः
इत्यादेशौ वा भवतः।
ओहीरइ. उड्डन्इ. निहाइ ॥ ६८४. आधेराइग्यः ।४. १३॥ आजिघ्रतेराइग्य इत्यादेशो वा भवति - आइग्घइ. अग्याइ ।
For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२९) ६८५. स्नातेरन्भुत्तः।४. १४। स्नातेरभुत्व इत्यादेशो वा भवति ।
.. अन्भुत्तइ. पहाइ॥ ६८६. समः स्त्यः खाः। ४. १५ । संपूर्वस्य स्त्यायतेः खा इत्या
देशो भवति ।
संखाइ. संखायं ॥ ६८७. स्थष्ठा-थक्क-चिट्ठ-निरप्पाः। ४.१६ । तिष्ठतेरेते चत्वार
आदेशा भवन्ति । ठाइ. ठाअइ. ठाणं. पहिओ. उहिओ. पहाविओ.उहाविओ. थक्कइ. चिट्ठइ. चिहिउण. निरप्पइ. बहुलाधिकारात्क्वचिन्न भवति-थिअं. याणं. पत्थियो. उ
त्यिओ. थाऊण ॥ ६८८. उदष्ठ-कुकुरौ ।४. १७। उदः परस्य तिष्ठतेः कुक्कुरौ
इत्यादेशौ भवतः।
उइ. उकुकुरह। ६८९. म्लेवा-पव्वायो। ४. १८ । म्लायतेर्वा पवाय इत्यादेशौ
वा भवतः।
वाइ. पन्वायइ. मिलाइ ॥ ६९.. निर्मों निम्माण निम्मन्यौ। ४. १९ । निरपूर्वस्य मिमीते
रेतावादेशौ भवतः ।
निम्माणइ. निम्मवह ॥ ६९१. क्षेणिज्झरो वा ।४. २०॥ क्षयतेणिज्झर इत्यादेशो वा भवति।
णिज्झरइ. पक्ष- शिजइ ।। . ६९२. छदेणेणुम नूम सन्नुम ढकौम्बाल पव्वालाः । ४. २१॥
छदेण्यन्तस्य एते षडादेशा वा भवन्ति । णुमइ. नूमइ, णत्वे णूमइ. सन्नुमइ. ढक्कइ. ओम्बालइ.
For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३०)
पव्वालइ. छायह ॥ ६९३. निविपत्योणिहोडः। ४. २२। निहगः पतेष ण्यन्तस्य
णिहोड इत्यादेशो वा भवति ।
णिहोडइ. पक्षे- निवारेइ. पाडेइ ॥ ६९४. दूडो दूमः । ४. २३॥ दूडो ण्यन्तस्य दूम इत्यादेशो भवति ।
दूमेइ मज्झ हिअयं ॥ ६९५. धवले?मः ।४. २४। धवलयतेय॑न्तस्य दुमादेशो वा भवति ।
दुमह. धवलइ. . ९०९. स्वराणां स्वराः' [बहुलम् ] इति
दीर्घत्वमपि- दूमि. धवलितम् इत्यर्थः ॥ ६९६. तुलेरोहामः । ४. २५ । तुलेपन्तस्य ओहाम इत्यादेशो वा
भवति ।
ओहामइ. तुलइ॥ १९७. विरिचेरोलुण्डोल्लुण्ड-पल्हत्याः। ४. २६ । विरेचयते
पन्तस्य ओलुण्डादयस्त्रय आदेश वा भवन्ति ।
ओलुण्डइ. उल्लुण्डइ परहस्था. विरेइ ॥ . ६९८. तडेराहोड-विहोडौ । ४. २७ । तडेयन्तस्य एतावादेशी
वा भवतः ।
आहोडइ बिहोडा. पक्षे-ताई॥ ६९९. मिश्रेवासाल-मेलवो। ४. २८ । मिश्रयतेण्यन्तस्य वीसा.
ल मेलव इत्यादेशौ वा भवतः ॥
विसाला. मेलवइ. मिस्सइ ॥ ७००. उलेगुण्ठः । ४. २९ । उरलेण्यन्तस्य गुण्ठ इत्यादेशो पा
भवति ।
गुण्ठइ. पक्षे- उएलेइ॥ ७०१. भ्रमेस्तालिअण्ट-तमाडौ । ५.३० । भ्रमयतेण्यन्तस्य ता.
For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३१)
farष्ट तमाड इत्यादेशौ वा भवतः ।
तालिअण्टर. तमाड, भामेइ. भमाडेर भमावेइ ॥
७०२. नशेविंउड नासव हारव विप्पगाल पलावाः ॥४. ३१। नशेर्ण्यन्तस्य एते पञ्चादेशा वा भवन्ति ।
fess. नासव, हारवर. विप्यगाला. पलावर. पक्षेनासइ ॥
७०३. शेव- दंस- दक्खवाः । ४, ३२ । दृशेर्ण्यन्तस्य एते त्रय आदेशा वा भवन्ति ।
दावर. दंसइ. दक्खनइ. दरिसर ||
७०४, उद्घटेरुग्ग: । ४. ३३ । उत्पूर्वस्य घटेपर्यन्तस्य उग्ग इत्यादेशो वा भवति ।
उग्ग. उग्वाड
॥
७०५. स्पृहः सिंहः । ४. ३४ । स्पृहो ण्यन्वस्य सिंह इत्यादेशो
भवति ।
सिहइ ॥
७०६. संभावेरासङ्घः । ४. ३५ । संभावयतेरासङ्घ इत्यादेशो वा भवति ।
आसङ्घइ. संभाव ॥
७०७. उन्नमेरुत्थङ्घोल्लालगुलगुञ्छोप्पेलाः । ४. ३६ । उत्पूर्वस्य नमेयन्तस्य एते चत्वार आदेशा वा भवन्ति । उत्थतइ. उल्लालइ. गुलुगुञ्छइ. उप्पेलइ. उन्नावइ ॥ ७०८. प्रस्थापेः पट्ठवपेण्डवौ । ४. ३७ । प्रपूर्वस्य विष्ठतेर्ण्यन्तस्य पत्र पेण्डव इत्यादेशौ वा भवतः ।
पवई पेण्डवर पहावा. ॥
७०९० विज्ञपेक्काबुक्कौ । ४. ३८ । विपूर्वस्य जानातेर्ण्यन्तस्य
For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३२) वोक अवुक इत्यादेशौ वा भवतः ।
वोक्कइ. अवुक्कइ. विण्णवइ ॥ ७१०. अरल्लिव-चच्चुप्प-पणामाः । ४. ३९ । अर्पर्ण्यन्नस्य
एते त्रय आदेशा भवन्ति ।
अल्लिवइ. चच्चुप्पइ. पणामइ. पक्षे- अप्पेइ ॥ ७११. यापेजवः ।४. ४०। यातेय॑न्तस्य जव इत्यादेशो वा भवति।
जवइ. जावेइ ।। ७१२. प्लावेरोम्बालपव्वालौ । ४. ४१ । प्लवतेय॑न्तस्य एतावा.
देशौ वा भवतः।
ओम्वालइ. पव्वालइ. पावे ॥ ७१३. विकोशेः पक्खोडः । ४. ४२ । विकोशयतेन मधातोर्ण्य
न्तस्य पक्खोड इत्यादेशो वा भवति ।
पक्खोडइ. विकोसइ ।। ७१४. रोमन्थे रोग्गाल-वग्गोलो। ४.४३ । रोमन्ये मधातो.
र्ण्यन्तस्य एतावादेशौ वा भवतः।
ओग्गालइ. वग्गोलइ. रोमन्थइ ।। ७१५. कमेणिहुवः । ४. ४४ । कमेः स्वार्थण्यन्तस्य णिहुव इत्यादे.
शो वा भवति ।
णिहुवइ. कामेइ ॥ ७१६. प्रकाशेणुव्वः । ४.४५ । प्रकाशेयन्तस्य गुच्च इत्यादेशो वा
भवति ।
णुव्वइ. पयासेइ॥ ७१७. कम्पेविच्छोलः । ४. ४६ । कम्पेय॑न्तस्य विच्छोळ इत्या
देशो वा भवति । विच्छोलइ. कम्पेइ ॥
For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३३)
७१८. आरोपेर्बलः । ४. ४७ । आरुहेर्ण्यन्तस्य वल इत्यादेशो वा
भवति । वला. आरोह ॥
७१९. दोले रङ्खोलः । ४. ४८ | दुलेः स्वार्थे ण्यन्तस्य रङ्कोल इत्यादेशो वा भवति । रङ्खोलइ. दोलs ||
७२०, रञ्जेरावः ।४. ४९ । रण्यन्तस्य राव इत्यादेशो वा भवति । रावे. रजेइ ॥
७२१. घटेः परिवाडः । ४. ५० । घटेर्ण्यन्तस्य परिवाड इत्यादेशो वा भवति । परिवाडे, घडे ॥
·
७२२. वेष्टेः परिआलः । ४. ५१ । वेष्टेर्यन्तस्य परिआळ इत्या
देशो वा भवति । परिआले. वेढे. ॥
७२३. क्रियः किणो वेस्तु क्के च । ४. ५२ । पेरिति निवृत्तम्. क्रीणातेः किण इत्यादेशो भवति, वेः परस्य तु द्विरुक्तः केव कारात् किणश्च भवति ।
किणइ. विक्के. विक्किणइ ॥
७२४. भियो भा-बीहौ । ४. ५३ । बिभेतेरेतावादेशौ भवतः । भाइ भाइअं. बीहइ. बीहिअं. बहुळाधिकाराद् भीओ ॥ ७२५. आलीङोल्ली । ४.५४। आळीयतेः अल्ली इत्यादेशो भवति । अल्लिया. अल्ळीणो ॥
७२६. निलीकेर्णिलिअ णिलुक्क - गिरिग्घ लुक्क लिक्क ल्हिक्काः । ४.५५ । निळीङ एते षडादेशा वा भवन्ति । णिलीअर. णिलुक्कड़. णिरिग्घर, लुक्कड़, लिक्कड़. ल्हि
For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३४) क्कइ. निलिज्जइ. ॥ ७२७. विलीविरा । ४. ५६ । विलीविरा इत्यादेशो वा भवति।
विराइ. विलिजइ ॥ ७२८. रते-रुच हण्टौ । ४. ५७ । रौतेरेताबादेशौ वा भवतः ।
रुजइ. रुण्टइ. रवइ.॥ ७२९. श्रुटेहणः । ४. ५८ । शृणोतेईण इत्यादेशो वा भवति ।
हणइ. मुणइ. ॥ ७३०. धूगेधुवः । ४. ५९ । धुनातेधुंव इत्यादेशो वा भवति ।
धुवइ. धुणइ ॥ ७३१. भुवेों -हुक्-हवाः । ४. ६० । भुवोधातो) हुव हव इत्येते
आदेशा वा भवन्ति । होइ. होन्ति. हुवइ. हुवन्ति. हवइ. हवन्ति. पक्षे-भवइ परिहोण-विहवो. भविउं. पभवइ. परिभवइ. संभवइ.
क्वचिदन्यदपि- उन्मुअइ. भत्तं ॥ ७३२. अविति हुः। ४. ६१ । विदर्जे प्रत्यये भुवो हु इत्यादेशो वा
भवति ।
हुन्ति. भवन् , हुन्तो. अवितीति किम् ? होइ । ७३३. पृथक्-स्पष्टे-णिव्वडः। ४. ६२ । पृथभूते स्पष्टे च क
तरि भुवो णिव्वड इत्यादेशो भवति । . :णिव्वडइ. पृथक् स्पष्टो वा भवति इत्यर्थः॥ ७३४ प्रभो हुप्पो वा । ४. ६३ । प्रभुकतकस्य भुवो हुप्प इत्यादे
शो वा भवति । प्रभुत्वं च प्रपूर्वस्यैवार्थः ।।
अङ्गेचिन पहुप्पइ. पक्ष-पभवेइ. ॥ ७३५. क्त हूः। ४. ६४ । भुवः क्तमत्यये इरादेशो भवति ।
हूअं. अणुहू अं. पहू।
For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३५)
७३६. कृगे: कुणः । ४. ६५ । कुगः कुण इत्यादेशो वा भवति ।
कुणइ. करइ. ॥
७३७. काणेक्षिते णिआरः । ४. ६६ । काणेक्षितविषयस्य कुगो जिआर इत्यादेशो वा भवति । णिआरs. काणेक्षितं करोति ॥
७३८. निष्टम्भावष्टम्भे णिडुह- संदाणं । ४. ६७ । निष्टम्भविषयस्यावष्टम्भविषयस्य च कुर्गाो यथासंख्यं णिट्ठुह संदाण इत्यादेशौ वा भवतः ।
हिर. निष्टम्भं करोति: संदाणइ. अवष्टम्भं करोति ॥ ७३९. श्रमे वायम्फः । ४. ६८ । श्रमविषयस्य कगो वावम्फ इत्यादेशो वा भवति ।
वावम्फइ. श्रमं करोति ॥
७४०. मन्युनोष्ठमालिन्ये णिव्बोलः । ४. ६९ । मन्युना करणेन यदोष्ठमालिन्यं तद्विषयस्य कगो णिव्वळ इत्यादेशो वा भवति ।
णिव्वोल. मन्युना ओष्ठं मलिनं करोति ॥
७४१. शैथिल्य-लम्बने पयल्लः । ४. ७० 1 शैथिल्यविषयस्य लम्बनविषयस्य च कृगः पयल्ल इत्यादेशो वा भवति । पपल्ला. शिथिलीभवति लम्बते वा; ॥
७४२. निष्पाताच्छोटे णीलुञ्छः । ४. ७१ । निष्पतनविषयस्य आच्छोटनविषयस्य च क्रुगो णीलुन्छ इत्यादेशो भवति वा ।। णीलुञ्छ. निष्पतति, आच्छोटयति वा ॥
७४३. क्षुरे कम्मः । ४.७२ । क्षुरविषयस्य कुगः कम्म इत्यादेशो
वा भवति ।
कम्मर. क्षुरं करोति इत्यर्थः ॥
For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(१३६)
७४४. चाटो गुललः । ४. ७३ । चाटुविषयस्य कृगो गुळक इ
त्यादेशो वा भवति ।
Acharya Shri Kailassagarsuri Gyanmandir
गुललइ. चाटु करोति इत्यर्थः ॥
७४५. स्मर्झर-र-भर-भळ- कढ विम्हर- सुमर - पयर - पन्हुहाः ।
४. ७४ ।
स्मरेरेते नवादेशा वा भवन्ति ।
झरइ. झुरइ. भरइ. भलइ. लढइ. विम्हरइ. सुमरइ. पयरइ. पम्हुहइ. सरइ. ॥
७४६. विस्मुः पम्हुस - विम्हर - वीसराः । ४. ७५ । विस्मरते रेते आदेशा भवन्ति ।
पम्हुसइ. विम्हरइ. वीसरइ. ॥
७४७. व्याहृगेः कोक्क पोक्कौ । ४-७६ । व्याहरतेरेवावादेशौ
वा भवतः ।
कोक्कर. ह्रस्वत्वे तु कुकर. पोकर.
पक्षे - वाहरइ ॥
७४८. प्रसरेः पल्लोवेल्लौ । ४. ७७ । प्रसरते पयल्ळ उबेरक
इत्यादेशौ वा भवतः । पल्ला. उवेल्ला. पसरह.
७४९. महमहो गन्धे । ४. ७८ । प्रसरतेर्गन्धविषये महमह इत्या
देशो वा भवति ।
4
महमहइ मालई. माळई - गन्धो पसरइ. गन्ध इति किम् ? पसरइ ||
७५०. निस्सरेर्णोहर - नील-धाड-वरहाडाः । ४. ७९ । निस्सरतेरेते चत्वार आदेशा वा भवन्ति ।
णीहरइ. नीला. धाड. वरहाडइ. नीसरइ. ॥
For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३७) ७५१. जाग्रेजग्गः । ४.८० । जागर्तेर्जग्ग इत्यादेशो वा भवति ।
'जग्गइ. पक्षे- जागरइ.॥ ७५२. व्याप्रेराअड्डः । ४. ८१ । व्याप्रियतेराअड्ड इत्यादेशो वा
भवति ।
आअड्डेइ. वावरेइ. ॥ ७५३. संवृगेः साहर-साहौ। ४. ८२ । संवृणोतेः साहर
साहह इत्यादेशौ वा भवतः ।।
साहरइ. साहदृइ. संवरइ. ॥ ७५४. आह. सन्नामः । ४. ८३ । आद्रियतेः सन्नाम इत्यादे
शो वा भवति।
सन्नामइ. आदरइ. ॥ ७५५.. प्रहगेः सारः । ४. ८४ । प्रहरतेः सार इत्यादेशो वा भवति ।
सारइ. पहरइ. ॥ ७५६. अवतरेरोह-ओरसौ। ४.८५। अवतरते. ओह ओरस
इत्यादेशौ वा भवतः ।
ओहइ. ओरसइ. ओअरइ. ॥ ७५७. शकेश्चय-तर-तीर-पाराः। ४.८६ । शक्नोतेरेते चत्वार
आदेशा वा भवन्ति । चयइ. तरइ. तीरइ. पारइ. सक्कइ. त्यजतेरपि चयइ, हानि करोति. तरतैरपि तरइ. तीरयतेरपि तीरइ. पारयतेरपि पारेड,
कर्म समाप्नोति ॥ ७५८. फक्कस्थक्कः । ४.८७ । फकतेस्थक्क इत्यादेशो भवति ।
थक्कइ. ॥ ७५९. श्लाघः सलहः। ४. ८८ । श्लाघतेः सलह इत्यादेशो
भवति ।
For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३८) सलहइ.॥ ७६०. खचेर्वेअडः । ४. ८९ । खचतेर्वेअड इत्यादेशो षा भवति ।
वेअडइ. खचइ. ॥ ७६१, पचेः सोल्ल-पउलौ । ४. ९० । पचतेः सोल्ल पउल इ.
त्यादेशौ वा भवतः।
सोल्लइ. पउलइ. पयइ. ॥ ७६२. मुचेश्छड्डावहेड-मेल्लोस्सिक्क-रेअव-णिल्लुञ्छ-धं.
साडाः । ४. ९१.। मुश्चतेरेते सप्तादेशा वा भवन्ति । छड्डइ. अवहेडइ. मेल्लइ. उस्सिक्कइ. रेअवइ. णि. ल्लुञ्छइ. धंसाडइ.
पक्षे-मुअइ. ॥ ७६३. दुःखे णिव्वलः । ४. ९२ । दुःखविषयस्य मुचेः "णिव्वल
इत्यादेशो वा भवति ।
णिव्वलेइ, दुःखं मुञ्चतीत्यर्थः ॥ ७६४. वञ्चेर्वेहव-वेलव-जूरवोमच्छाः । ४. ९३ । वचतेरेते च
त्वार आदेशा वा भवन्ति ।
वेहवइ. वेलवइ. जूरवइ. उमच्छइ. वश्चइ.॥ ७६५. रचेरुग्गावह-विडविड्डाः । ४. ९४ । रचेर्धातोरेते त्रय
आदेशा वा भवन्ति ।
उग्गहइ. अवहइ. विडविड्डइ. रयइ. ॥ ७६६. समारचेरुवहत्थ-सारव-समार-केलायाः । ४. ९५ ।
समारचेरैते चत्वार आदेशा वा भवन्ति ।
उवहत्थइ. सारवइ. समारइ. केलायइ. समारयइ. ॥ ७६७. सिचेः सिञ्च-सिम्पौ । ४. ९६ । सिञ्चतेरेताचादेशौ वा
भवतः ।
For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३९) सिञ्चइ. सिम्पइ. सेअइ. ॥ ७६८. प्रच्छः पुच्छः । ४. ९७ । पृच्छे पुच्छादेशो वा भवति ।
पुच्छइ.॥ ७६९. गर्जेबुकः । ४. ९८ । गर्जतेर्बुक इत्यादेशो वा भवति ।
बुक्कइ. गजइ. ॥ ७७०. वृषे ढिक्कः । ४.९९ । वृषककस्य गर्जेटिक्क इत्यादेशो
वा भवति ।
ढिक्का , वृषभो गर्जति. ॥ ७७१. राजेरग्घ-छज्ज-सह-रीर-रेहाः। ४. १०० । राजेरेते
पश्चादेशा वा भवन्ति ।
अग्घइ. छज्जइ. सहइ. रीरइ. रेहइ. रायइ. ॥ ७७२. मस्जेराउड्ड-णिउड्ड-बुड्ड-खुप्पाः। ४. १०१। म
जतेरेते चत्वार आदेशा वा भवन्ति ।
आउड्डइ. णिउड्डइ. बुड्डइ. खुप्पइ. मज्जइ. ॥ ७७३. पुजेरारोल-बमालो । ४. १०२ । पुजेरैतावादेशौ वा
भवतः। -
आरोलइ. वमालइ. पुअइ. ॥ ७७४. लस्जेीहः ।४.१०३। लज्जतेर्जीह इत्यादेशो वा भवति ।
जोहइ. लजइ.॥ ७७५. तिजेरोसुक्कः । ४. १०४ । तिजेरोसुक्क इत्यादेशो वा
भवति ।
ओसुक्कइ. तेअणं ।। ७७६. मृजेरुग्घुस-लुञ्छ-पुञ्छ-पुंस-फुस-पुस-लुह-हुल
रोसाणाः । ४. १०५ । मृजेरेते नवादेशा वा भवन्ति ।' उग्घुसइ. लुञ्छइ. पुन्छइ. पुंसइ. फुसइ. पुसइ. लुहइ.
For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१४०) हुलइ. रोसाणइ. पक्षे-मज्जइ. ॥ ७७७. भावंसय-मुसुमूर-मूर-सूर-सूड-विर-पविरन-क
रज-नीरजाः । ४. १०६ । भजेरेते न वा देशा वा भवन्ति ।। वेमयइ. मुमुमूरइ. मूरइ. सूरह. सूडइ. विरइ. पविर
अइ. करअइ. नीरजइ. भअइ. ॥ ७७८. अनुव्रजेः पडिअग्गः । ४. १०७ । अनुबजेः पडिअग्ग
इत्यादेशो वा भवति ।
पडिअग्गइ. अणुवच्चइ. ॥ ७७९. अर्जेविंढवः । ४. १०८ । अर्जेविंढव इत्यादेशो वा भवति ।
विढवइ. अजइ. ॥ ७८०. युजो जुञ्ज-जुज-जुप्पाः । ४. १०९ । युजो जुन जुज़
जुष्प इत्यादेशा भवन्ति ।
जुञ्जइ. जुज्जइ. जुप्पइ.॥ ७८१. भुजो भुञ्ज-जिम-जेम-कम्माण्ह-समाण-चमढ
चड्डाः । ४. ११० । भुज एतेऽष्टादेशा भवन्ति । भुञ्जइ. जिमइ. जेमइ. कम्मेइ. अण्हइ. समाणइ. च.
मढइ. चड्डइ.॥ ७८२. वोपेन कम्मवः । ४. १११ । उपेन युक्तस्य भुजे: कम्मव
इत्यादेशो वा भवति ।
कम्मवइ. उपहुअइ. ॥ ७८३. घटेगढः । ४. ११२ । घटतेगढ इत्यादेशो वा भवति ।
गढइ. घडइ.॥ ७८४. समो गलः । ४. ११३ । सम्पूर्वस्य घटतेर्गल इत्यादेशो वा
भवति ।
For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(१४१).
Acharya Shri Kailassagarsuri Gyanmandir
·
संगलइ. संघडइ ॥ ७८५. हासेन स्फुटेर्मुरः । ४. ११४ । हासेन करणेन यः स्फुटि
स्तस्य मुरादेशो वा भवति ।
मुरइ. हासेन स्फुटति ॥
७८६. मण्डेश्चिश्च चिश्चअ - चिञ्चिल्ल- रीड - टिवि डिक्काः । ४. ११५ । मण्डेरेते पञ्चादेशा वा भवन्ति ।
चिञ्चर, चिश्ञ्चअर चिञ्चिल्लर रीडर. टिपिटिक. मण्डड्. ॥
७८७. तुडेस्तो - तुट्ट - खुट्ट- खुडोक्खुडोल्लुक्क - णिलुक्क लु वकोल्लूराः । ४.११६ । तुडेरेते नवादशा वा भवन्ति । तोडइ. तुहर खुट्टइ. खुडइ. उक्खुडइ. उलुक्कर. णि
लुक्कइ. लुक्कर. उल्लूरइ. तुडइ.
७८८. घूर्णो घुल-घोल - घुम्म - पहल्लाः । ४. ११७ । घूर्णेरेते चत्वार आदेशा भवन्ति ।
घुलइ. घोलइ. घुम्मइ. पहल्ला. ॥
७८९. विवृते सः । ४. ११८ । विवृतेस इत्यादेशो वा भवति । ढंसइ. विवहह. ।।
७९० कथेरहः । ४. ११९ । क्वथेरह इत्यादेशो वा भवति ।
अह. कढइ• ॥
७९१. ग्रन्थो गण्ठः । ४. १२० । ग्रन्थेर्गण्ड इत्यादेशो भवति । गण्ठइ. गण्ठी ॥
७९२. मन्थेर्घुसल - विरोल्लौ । ४. १२१ | मन्येघुसळ विरोळ इत्यादेशौ वा भवतः ।
घुसला. विरोल. मन्थइ || ७९३. हादेरव अच्छः । ४ १२२ । डादतेयन्तस्याण्यन्तस्य व
.
For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१४२) अवअच्छ इत्यादेशो भवति । .. अवअच्छइ, हादते हादयति वा. इकारो ण्यन्तस्यापि प
रिग्रहार्थः ।। ७९४. ने सदो मज्जः। ४. १२३ । निपूर्वस्य सदो मज्ज इत्या
देशो भवति ।
अत्ता एत्थ गुमअइ. ॥ ७९५. छिदेदुहाव-णिच्छल्ल-णिज्झोड-णिव्वर-णिल्लूर
लूराः। ४. १२४ । छिदेरेते षडादेशा वा भवन्ति । दुहावइ. णिच्छल्लइ. णिज्झोडइ. णिव्यरइ. पिल्लू.
पक्षे-छिन्दइ. ॥. ७९६. आङा ओअन्दोद्दाल्लौ। ४. १२५ । आङायुक्तस्य छि.
देरोअन्द उद्दाल इत्यादेशौ वा भवतः ।
ओअन्दइ. उद्दालइ. अच्छिन्दइ.। ७९७. मृदो मल मह परिहट्ट खड्ड चड्ड मह पन्नाडाः। ४.
१२६ । मृद्गातेरेते सप्तादेशा भवन्ति ।
मलइ. मढइ. परिहट्टइ. खड्डइ. चड्डइ. मडइ. पन्नाडइ, ।। ७९८. स्पन्देश्चुलुचुलः । ४. १२७ । स्पन्देश्चुलुचुल इत्यादेशो वा
भवति ।
चुलुचुलइ. फन्दइ.॥ ७९९. निरः पदेवलः । ४. १२८ । निर्वस्य पदेवल इत्यादेशो
वा भवति ।
निव्वलइ. निप्पज्जइ. ॥ ८०.. विसंवदेविअह-विलोह-फंसाः । ४. १२९ । विसंपूर्व
स्य वदेरेते त्रय आदेशा वा भवन्ति ।
For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विअइ. विलोहइ. फंसइ. विसंवयइ. । ८०१. शदो झड-पक्खोडौ। १. १३० । शीयतेरैतावादेशी
भवतः।
झडइ. पक्खोडइ, ॥ ८०२. आक्रन्देर्णीहरः । ४. १३१ । आक्रन्देीहर इत्यादेशो वा
भवति ।
णिहरइ. अक्कन्दइ. ।। ८०३. खिदेजूर-विसूरौ ।४. १३२॥ खिदेरेतावादेशौ वा भवतः ।
जूरइ. विसूरइ. खिज्जइ. ॥ ८०४. रुधेरुत्थड्डः । ४. १३३ । रुधेरुत्थड इत्यादेशो वा भवति ।
उत्थड्डइ. रुन्धइ. ॥ ८०५. निषेधेहंकः । ४. १३४॥ निषेधते हक्क इत्यादेशो वा भवति ।
हक्कइ. निसेहइ. ॥ ८०६. क्रुधेजूरः । ४. १३५ । क्रुधेर इत्यादेशो वा भवति । .
जूरइ. कुज्झइ.॥ ८०७. जनो जा-जम्मौ । ४. १३६ । जायतेर्जा जम्म इत्यादेशी
भवतः।
जाअइ. जम्मइ. ॥ . ८०८. तनेस्तड-तड्ड-तडव-विरल्लाः । ४. १३७ । तनेरेते च.
त्वार आदेशा वा भवन्ति ।
तडइ. तड्डइ. तडवइ. विरल्लइ. तणइ.॥ ८०९. तृपस्थिप्पः । ४. १३८ । तृप्यतेस्थिप्प इत्यादेशो भवति ।
थिप्पइ. ॥ ८१०. उपसरल्लिअः। ४. १३९ । उपपूर्वस्य स्पेः कृतगुणस्य
अल्लिअ इत्यादेशो वा भवति ।
For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१४४)
अल्लिअइ. उवसप्पइ.॥ ८११. संतपेझंङ्खः । ४. १४० । संतपेझङ्ख इत्यादेशो वो भवति ।
झइ. पक्षे-संतप्पह. ॥ ८१२. व्यापेरोअग्गः । ४. १४१ । व्यामोतेरोअग्ग इत्यादेशो वा
भवति ।
ओअग्गइ. वावेइ. ॥ ८१३. समापेः समाणः । ४. १४२ । समाप्नोतेः समाण इत्या
देशो वा भवति ।
समाणइ. समावेइ.॥ ८१४. क्षिपेर्गलस्थाड्डक्ख-सोल्ल-पेल्ल-णोल्ल-छुह-हुल
परी-घत्ताः । ४. १४३ । क्षिपेरेते नवादेशा वा भवन्ति । गलथइ. अड्डक्खइ. सोल्लइ. पेल्लइ. गोल्लइ. इस्वत्वे
तु गुल्लइ. छुहइ. हुलइ. परीइ. घत्तइ. खिवइ. ॥ ८१५. उत्क्षिपेगुलगुञ्छोत्थड्ढाल्लत्थोग्भुत्तोस्सिक-हक्खुवाः
। ४. १४४ । उत्पूर्वस्य क्षिपेरेते षडादेशा वा भवन्ति । गुलगुब्छइ उत्थवइ. अल्लत्थइ. उन्भुत्तइ. उस्सिक्कइ.
हक्खुवइ. उक्खिवइ. ॥ ८१६. आक्षिपेीरवः । ४. १४५। आङपूर्वस्य क्षिपेीरव इत्या
देशो वा भवति ।
णीरवइ. अक्खिवइ. ॥ ८१७. स्वपेः-कमवस-लिस-लोहाः । ४. १४६ । स्वपेरेते त्रयं
आदेशा वा भवन्ति । .. कमवसइ. लिसइ. लोहइ. सुअइ. ॥ ८१८. वेपेरायम्बायज्झौ । ४. १४७ । वेपेरायम्ब आयज्झ इत्या
देशौ वा भवतः ।
For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४५
आयम्बइ. आयज्झइ. वेवइ. ॥ ८१९. विलपेझंड-बडवडौ । ४. १४४ । विलपेझङ्क वडवड इ.
त्यादेशौ वा भवतः।
झङ्खइ. बडबडइ. विलवइ. ॥ ८२० लिपो लिम्पः । ४. १४९ । लिम्पतैलिम्प इत्यादेशो भवति ।
लिम्पइ. ॥ ८२१. गुप्येविर-णडौ । ४. १५० । गुप्यतेरेतावादेशौ वा भवतः।
विरइ. गडइ. पक्ष-गुप्पइ. ॥ ८२२. कपोवहो णिः । ४. १५१ । क्रपेः अवह इत्यादेशो ण्यन्तो
भवति ।
अवहावेइ, कृपां करोतीत्यर्थः ॥ ८२३. प्रदीपेस्तेअव-सन्दुम- सन्धुक्काग्भुत्ताः । ४, १५१ ।
प्रदीप्यतेरेते चत्वार आदेशा वा भवन्ति ।
तेअवइ. सन्दुमइ. सन्धुक्कइ. अन्भुत्तइ. पलीवइः ॥ ८२४ लुभेः संभावः। ४. १५३ । लुभ्यतेः संभाव इत्यादेशो वा
भवति ।
संभावइ. लुब्भइ.॥ ८२५. क्षुभेः खउर- पड्डहौ । ४. १५४ ॥ शुभेः खउर पड्डह
इत्यादेशौ वा भवतः।
खउरइ. पड्डहइ. खुम्बइ. ॥ ८२६. आङो रभे रम्भ-ढवौं । ४. १५५ । आङः परस्य रमे
रम्भ ढव इत्यादेशौ वा भवतः।
आरम्भइ. आढवइ. आरभइ. ।। ८२७. उपालम्भेझंड-पचार-वेलवाः । ४. १५६ । उपालम्भेरेते
त्रय आदेशा वा भवन्ति ।
For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
..
.
सङ्कइ. पचारइ. वेलवइ. उवालम्भइ. ॥ ८२८. अवेज्जृम्भो जम्भा ।४. १५७ । जम्मेर्जम्भा इत्यादेशो भ.
वति वेस्तु न भवति । जम्भाइ. जम्भाअइ.
अवेरिति किम् ? केलि-पसरो विअम्भइ ।। ८२९ भाराकान्ते नमेणिसुढः । ४. १५८ । भाराकान्ते कर्तरि
नमेणिसुढ इत्यादेशो भवति ।
णिमुढइ. पक्षे-णवइ, भाराकान्तो नमतीत्यर्थः ॥ ८३० विश्रमेणिव्वा । ४. १५९ । विश्राम्यतेणिव्वा इत्यादेशो वा
भवति ।
णिव्वाइ. विसमइ. ॥ ८३१. आक्रमेरोहावोत्थारच्छन्दाः ।४. १६०। आक्रमतेरेते त्र.
य आदेशा वा भवन्ति ।
ओहावइ. उत्थारइ. छुन्दइ. अक्कमइ. ॥ ८३२. भ्रमेष्टिरिटिल्ल-दुण्दुल्ल-ढण्ढल्ल-चक्कम्म--भम्मड
भमड भमाड-तलअण्ट-झण्ट-झम्प-भुम-गुम-फुम फुस-दुम-दुस-परी-पराः । ४. १६१. । भ्रमेरेतेऽष्टादशादेशा वा भवन्ति । टिरिटिल्लइ. दुण्दुल्लइ. ढण्ढल्लइ. चकमइ. भम्मडइ. भमडइ. भमाडइ. तलअण्टइ. झण्टइ. झम्पइ. भुमइ.
गुमइ. फुमइ. फुसइ. दुमइ. दुसइ. परीइ. परइ. भमइ.।। ८३३. गमेरह- अइच्छाणुवज्जावज्जसोक्कुसाक्कुस--पचड- पच्छन्द
णीम्मह-णी-णीण-णीलुक्क-पदअ-रम्भ-परिअल्ल- वोल परिअल-णिरिणास-णिवहादसेहावहराः ।४. १६२। गमेरेते एकविंशतिरादेशा वा भवन्ति ।
For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४७
अईइ. अइच्छा, अणुबज्जर अवसर, उक्कुसर, अक्कुसह. पचड, पच्छन्दर. णिम्महइ. णीइ. णीवाइ. णीलुक्कर. पदअइ. रम्भइ.परिअल्ला. बोला. परिअलइ. णिरिणासs. णिवहर. अवसेहा. अवहर. पक्षे गच्छ.
Acharya Shri Kailassagarsuri Gyanmandir
4
हम्म. हिम्मs. णीहम्मर आहम्मर पहम्मद इत्येते सु 'हम्म गतौ' इत्यस्यैव भविष्यन्ति ॥
८३४. आङा अहिपच्चुअ: । ४. १६३ । आङा सहितस्य गमेः अपिच्चुअ इत्यादेशो वा भवति ।
.
अहिपच्चुअर पक्ष- आगच्छ ॥
८३५. समा अब्भिङः ।४. १६४ | समायुक्तस्य गमेः अभिंड इ
इत्यादेशो वा भवति ।
अभिडा. संगच्छ.
८३६. अभ्याङोम्मत्थः । ४. १६५ । अभ्याभ्यां युक्तस्य गमेः उम्मत्थ इत्यादेशो वा भवति ।
उम्मत्थइ, अग्भागच्छइ, अभिमुखमागच्छतीत्यर्थः ॥
८३७. प्रत्याङा पलोहः । ४. १६६ । प्रत्याङ्भ्यां युक्तस्य गमेः पल्लोह इत्यादेशो वा भवति । पलोहड़, पच्चागच्छ ॥
८३८. शमे: पडिसा - परिसामौ । ४. १६७ | शमेरेतावादेशौ वा
भवतः ।
पडिसाइ, परिसामइ. समइ ॥
८३९. रमेः संखुड्ड - खेड्डो० भाव- किलिकिच्च-कोटुम मोहाय - णीसर - वेल्लाः । ४. १६८ । रमतेरेतेऽष्टादेशा वा भवन्ति ।
For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८ संखुड्डइ. खेड्डइ. उब्भावइ. किलिकिच्चइ. कोटुमइ.
मोहायइ. णीसरइ. वेल्ला . रमइ. ॥ ८४० पूरेरग्घाडाग्यवोदुमागुमाहिरेमाः। ४. १६९ । पूरैरेते
पश्चादेशा वा भवन्ति । अग्घाडइ. अग्यवइ. उधुमाइ. अङ्गुमइ. अहिरेमइ.
पूरइ. ॥ . ८४१, त्वरस्तुवर जअडौ । ४. १७० । त्वरतेरेतावादेशौ भवतः ।
तुवरइ. जअडइ. तुवरन्तो. जअडन्तो. ॥ ८४२. त्यादिशत्रोस्तूरः । ४. १७१ । त्वरतेस्त्यादौ शतरि च
तूर इत्यादेशो भवति ।
तूरइ. तुरन्तो. ॥ ८४३. तुरो त्यादौ । ४. १७२ । त्वरो त्यादौ तुर आदेशो भवति
तुरिओ. तुरन्तो. ॥ ८४४. क्षरः खिर-झर-पज्झर-पच्चड-णिच्चल-णिटु.
आः। ४, १७३ । क्षरेरेते षड आदेशा भवन्ति ।
खिरइ. झरइ. पज्झरइ. पच्चडइ. णिच्चलइ.णिटुअइ.॥ ८४५. उच्छल उत्थल्लः । ४. १७४ । उच्छलतेरुत्थल्ल इत्यादेशो
भवति ।
लत्थल्लइ.। ८४६. विगलेस्थिप्प--णिटुहो। ४. १७५ । विगळतेरेताचादेशों
वा भवतः।
थिप्पइ. णिटुहइ. विगलइ. ॥ ८४७. दलि चल्योर्विसट्ट-वम्फो । ४. १७६ । दलेलेश्च यथासं.
ख्यं विसह वम्फ इत्यादेशौ वा भवतः । विसइ. वम्फड.
For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पक्षे-दलइ. घलइ. ॥ ८४८. भ्रंशेः फिड-फिट्ट-फुड-फुट्ट-चुक्क--भुल्लाः ॥४. १७७।
भ्रंशेरेते षडादेशा वा भवन्ति । फिडइ. फिदृइ. फुडइ. फुद्दइ. चुक्कइ. भुल्लइ.
पक्षे-भंसइ. ॥ ८४९. नशेणिरणास-णिवहावसेह-पडिसा- सेहावहराः ।
४. १७८ । नशेरेते षडादेशा वा भवन्ति । णिरणासइ. णिवहइ. अवसेहइ. पडिसाइ. सेहइ. अ
वहरइ. पक्षे-नस्सइ. ॥ ८५०. अवात्काशो वासः । ४. १७९ । अवात्परस्य काशो वास
इत्यादेशो भवति ।
ओवासइ.॥ ८५१. संदिशेरप्पाहः । ४. १८० । संदिशतेरप्पाह इत्यादेशो वा
भवति ।
अप्पाहइ. संदिसइ. ८५२. दृशो निअच्छ-पेच्छावयच्छावयज्झ-बज-सव्वव-दे
क्खौअक्खावक्खावअक्ख-पुलोअ-पुलअ-निआवआस-पासाः । ४. १८१ । दृशेरेते पश्चदशादेशा भवन्ति । निअच्छइ. पेच्छइ. अवयच्छइ. अवयज्झइ. वजइ. स. व्यवइ. देवखइ. ओअक्खइ. अवक्खइ. अवअक्खइ. पु. लोएइ पुलएइ. निअइ. अवआसइ. पासइ. निज्झाअइ.
इति तु निध्यायते: स्वरादत्यन्ते भविष्यति ॥ ८५३. स्पृशः फास-फंस-फरिस-छिव-छिहालुङ्खालिहाः ।
४. १८२ । स्पृशतेरेते सप्त आदेशा भवन्ति । फासइ. फंसइ. फरिसइ. छिवइ. छिहइ. आलुङ्खइ.
For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
आलिहइ. ८५४. प्रविशे रिः । ४. १८३ । मविशेः रिअ इत्यादेशो वा
भवति ।
रिअइ, पविसइ. ॥ ८५५. प्रान्मृश-मुषोम्हंसः। ४. १८४ ॥ प्रात्परयो शतिमु.
ष्णात्योम्डंस इत्यादेशो भवति ।
पम्हुसइ, प्रमशति प्रमुष्णाति वा. ॥ ८५६. विषेणिवह-णिरिणास-णिरिणज-रोच-चड्डाः । ४.
१८५ । पिपेरेते पश्चादेशा भवन्ति वा । विहइ. णिरिणासइ. णिरिणजइ. रोचइ. बहुइ.
पक्ष-पीसइ. ८५७. भषे कः । ४. १८६ । भषेझुक्क इत्यादेशो वा भवति ।
__ भुक्कइ. भसइ. ॥ ८५८ कृषः कडूढ-साअड्ढाश्चाणच्छायछाइञ्छाः । ४. १८७
। कृपेरेते षडादेशा वा भवन्ति । कहनइ. साअड्ढइ. अञ्चइ. अणच्छइ. अयम्छइ.आइञ्छा.
पक्ष-करिसइ.॥ ८५९. असाधक्खोडः। ४. १८८ । असिविषयस्य कृषेरक्खोड ...., इत्यादेशो भवति ।
अक्खोडेइ. असि कोशात्कर्षतीत्यर्थः ॥ ८६०. गवेषेषुण्दुल्ल-ढण्ढोल्ल-गमेस-घत्ताः । ४. १८९ । ग
वेषेरेते चत्वार आदेशा वा भवन्ति ।
दुण्दुल्लइ. ढण्ढोलइ. गमेसइ. घत्तइ. गसइ.॥ ८६१. श्लिषेः सामग्गावयास परिअन्ताः । ४. १९ ।
श्लिष्यतेरेते त्रय आदेशा वा भवन्ति ।
For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५१
सामग्गइ. अवयासइ. परिअन्तइ. सिलेसइ. ॥
८६२, प्रक्षेश्चोपडः । ४. १९१ । क्षेचोपड इत्यादेशो वा
भवति । चोप्पडइ. मक्खड़ ॥
८६३. काक्षेराहा हिलङ्गाहिलङ्घ- बच्च -- बम्फ - मह - सिंह विलुम्पाः । ४. १९२ । काङ्क्षतेरेतेऽष्टादेशा वा भवन्ति । आहह. अहिलइ. अहिलङ्कर. बच्चइ. वम्पर. महइ. सिहइ. विलुम्पइ. कजइ ॥
८६४. प्रतीक्षेः सामय- विहीर - विरमालाः । ४. १९३ । प्रतीक्षेरेते त्रय आदेशा वा भवन्ति ।
सामयइ. विहीर. विरमाला. पडिक्ख ॥
●
८६५. तक्षेस्तच्छ चच्छ रम्प रम्फाः । ४. १९४ | तक्षेरेते चत्वार
आदेशा वा भवन्ति ।
तच्छइ. चच्छइ. रम्पइ रम्फइ. तक्खइ ॥
1
८६६. विकसे: कोआस बोसौ । ४. १९५ । विकसेरेतावादेशौ
वा भवतः ।
कोआसा. वोसes. विअसइ ॥
८६७. हसेगुनः । ४ १९६ । इसेर्गुअ इत्यादेशो वा भवति ।
गुअइ. इसइ. ॥
८६८. स्रंसेस - डिम्भौ । ४. १९७ । संसेरेतावादेशौ वा भवतः । ल्हसइ. परिल्हसर सलिल वसणं. डिम्भइ संसइ ॥
८६९. सेर्डर बोज वज्जाः । ४. १९८ । त्रसेरेते त्रय आदेशा वा
भवन्ति ।
डरइ. बोज्जइ. वज्जइ. तसइ ॥
८७० न्यसो णिम णुमौ । ४. १९९ । न्यस्यतेरेवावादेशौ भवतः ।
For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२ णिमइ. णुमइ.॥ ८७१. पर्यसः पलोह पल्लह पल्हत्थाः । ४. २०० । पर्यस्यतेरेते
प्रय आदेशा भवन्ति ।
पलोष्टइ. पल्लदृइ पलहत्था ॥ ८७२. निःश्वसेझंङ्खः । ४. २०१ । निश्वसेझङ्क इत्यादेशो वा
भवति ।
झवइ. नीससइ.॥ ८७३. उल्लसेल्सलोसुम्भ जिल्लस पुलआअ गुजोल्लारो
आः। ४. २०२ । उल्लसेरेते षडादेशा वा भवन्ति । ऊसलइ. असुम्भइ. णिल्लसइ.पुलआअइ. गुजोल्लइ.
हस्वत्वे ते गुजुल्लइ. आरोअइ. उल्लसइ. ॥ ८७४. भासेभिसः। ४. २०३ । भासेर्भिस इत्यादेशो वा भवति ।
भिसइ. भासइ.॥ ८७५. असेपिसः । ४. २०४ । प्रसेबिस इत्यादेशो वा भवति ॥
घिसइ. गसइ. ॥ ८७६. अवादगाहेवाहः । ४, २०५ । अवात्परस्य गाहेर्वाह इत्या
देशो वा भवति ।
ओवाहइ. ओगाहइ.॥ ८७७. आरुहेश्वड-वलग्गौ । ४. २०६ । आरुहेरेताबादेशौ वा
भवतः।
चडइ. वलग्गइ. आरुहइ. ८७८. मुहेगुम्म-गुम्मडौ। ४. २०७ । मुहेरैतावादेशौ वा भवतः ।
गुम्मा, गुम्मडइ. मुज्झइ, ॥ ८७९, दहेरहिऊलालबौ। ४. २०८ । दहेरेतावादेशौ वा भवतः ।
अहिऊलइ. आलइ. डहइ.॥
For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८८०, ग्रहो वल-गेह- हर-पङ्ग-निरुषाराहिपचुआः ॥ ४. २०९ ।
ग्रहेरेते षडादेशा भवन्ति ।
वलइ. गेण्हइ. हरइ. पगइ. निरुवारइ. अहिपच्चुअइ. ॥ ८८१. क्त्वा -तुम्-तव्येषु घेत् । ४. २१० । ग्रहः क्त्वा तुम त.
व्येषु घेत् इत्यादेशो भवति । क्त्वा-वेत्तूण. घेत्तुआण. क्वचिन्न भवनि-गेण्हिअ. तुम्
घेत्तुं. तव्य-घेत्तव्ब.॥ ८८२. वचो वोत् । ४. २११ । वक्तेवोत इत्यादेशो भवति क्वा
तुमतव्येषु ।
वोत्तूण. वोत्तुं. वोत्तव्वं ॥ ८८३. रुद-भुज-मुचां तोन्त्यस्य । ४, २१२ । एषामन्त्यस्य
क्त्वा तुम तव्येषु तो भवति । रोत्तूण.रोत्तुं. रोत्तवं. भोत्तण, भोत्तुं. भोत्तम्बं. मोत्तूण, मो.
तुं. मोत्तव्यं. ॥ ८८४. शस्तेन टूठः । ४. २१३ । शोऽन्त्यस्य तकारेण सह
द्विरुक्तष्ठकारो भवति ।
दण. दटूटुं. दट्ठवं. ॥ ८८५. आः कृगो भूत-भविष्यतोश्च । ४. २१४. । गोऽन्त्य
स्य आ इत्यादेशो भवति भूतभविष्यत्कालयोश्चकारात् क्त्वा तुम तव्येषु च । काहीअ, अकार्षीत अकरोत् चकार वा. काहिइ, करिष्यति कर्ता वा.
क्त्वा-काऊण. तुम्-काउं. तव्य-कायव्वं. ॥ ८८६. गमिष्यमासां छः। ४. २१५ । एषामन्त्यस्य छो भाति।
गच्छइ. इच्छइ. जच्छइ. अच्छइ. ॥
For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८८७. छिदि-भिदो न्दः । ४, २१६ । अनयोरन्त्यस्य नकारा•
क्रान्तो दकारो भवति । -छिन्दइ. भिन्दइ. ॥ ८८८. युध-बुध-गृध-क्रुध-सिध-मुहां झः । ४. २१७ ।
एषामन्त्यस्य द्विरुको झो भवति ।
जुज्झइ. बुज्झइ. गिज्झइ. कुञ्झइ. सिझइ. मुज्झइ. ॥ ८८९. रुधो न्ध-म्भौ च । ४. २१८ । रुघोऽन्त्यस्य न्ध म्भ इ.
त्येतो चकारात् ज्ञश्च भवति ।
रुन्धइ. रुम्भइ. रुज्झइ. ॥ ८९०. सद-पतोर्डः । ४. २१९ । अनयोरन्त्यस्य डो भवति ।
सडइ. पडइ.॥ ८९१. क्वथ-वर्धा ढः । ४. २२० । अनयोरन्त्यस्य ढो भवति ।
कढइ. वडढइ पवय-कलयलो. परिअड्ढइ लायण्णं. बहुव
चनाद् वृधेः कृतगुणस्य वर्धेश्चाविशेषेण ग्रहणम ॥ ८९२. वेष्टः । ४. २२१ । घेष्ट वेष्टने इत्यस्य धातोः '३४८
कगटड ' इत्यादिना पलोपेऽन्त्यस्य ढो भवति ।
घेढइ. वेढिजइ. ॥ ८९३. समोल्लः । ४. २२२ । संपूर्वस्य वेष्टतेरन्त्यस्य द्विरुक्तो
लो भवति ।
संवेल्लइ. ॥ ८९४. वोदः । ४. २२३ । उदः परस्य वेष्टतेरन्त्यस्य ल्लो वा
भवति ।
उव्वेल्लइ. उव्वेढइ. ॥ ८९५. स्विदां जः । ४. २२४ । स्विदिप्रकाराणामन्त्यस्य द्विरुक्तो
‘जो भवति ।
For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५५ सव्वा-सिज्जिरीए. संपजाइ खिलइ. बहुवचनं प्रयोगानुस
रणार्थम् ॥ ८९६. ब्रज-नृत-मदां च्चः। ४. २२५ । एषामन्त्यस्य द्विरुक्त
श्वो भवति ।
वच्चइ. नच्चइ. मधइ. ॥ ८९७. रुद-नमोर्वः । ४. २२६ । अनयोरन्त्यस्य वो भवति ।
रुवइ. रोवइ. नवइ.॥ ८९८. उद्विजः । ४. २२७ । उदिजतेरन्त्यस्य वो भवति ।
उव्यिवइ. उन्वेवो.॥ ८९९. खाद-धावोलुक् । ४. २२८ । अनयारन्त्यस्य लुग
भवति । खाइ. खाअइ. खाहिइ. खाउ. धाइ. घाहिइ. धाउ. बहुलाधिकारादर्तमानाभविष्यद्विध्यायेकवचन एव भवति । तेनेह न भवति-खादन्ति. धावन्ति.
क्वचिन भवति-धावइ पुरओ. ।। ९००. सृजो रः । ४. २२९ । सृजो धातोरन्त्यस्य रो भवति ।
निसिरइ. वोसिरइ. वोसिरामि. ॥ ९०१. शकादीनां बित्वम् । ४. २३० । शकादीनामन्त्यस्य द्वि.
त्वं भवति । शक-सका. जिम्-जिम्मइ. लग-लग्गइ. मग-मग्गइ. कुप्-कुप्पइ. नश-नस्सइ. अटू-परिअदृइ. लुट् -पलोदृइ.
तुट-तुइ. नट-नहइ. सिबू-सिव्वइ इत्यादि. ॥ ९०२, स्फुटि-चलेः । ४. २३१ । अनयोरन्त्यस्य द्वित्वं वा भवति॥
फुडइ, फुडइ. चल्लइ. चलइ. ।। ९०३. प्रादेर्मीले । ४. २३२. । प्रादेः परस्य मीलेरन्त्यस्य बित्वं
For Private and Personal Use Only
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६ वा भवति । पमिल्लइ. पमीलइ. निमिल्लइ. निमीलइ. संमिल्लइ. संमी. लइ. उम्मिल्लइ. उम्मीलइ.
प्रादेरिति किम्-मीलइ. ॥ ९०१. उवर्णस्यावः। ४. २३३ । धातोरन्त्यस्योवर्णस्य अवादेशो
भवति । न्हुङ्-निण्हवइ. हु.-निहवइ. च्युङ--चवइ. रू-रवइ.
कु. कवइ. सू-सवइ. पसवइ. ॥ ९०५ ऋवर्णस्यारः। ४. २३४ । धातोरन्त्यस्य ऋवर्णस्य अरादेशो
भवति ।
करइ. धरइ. मरइ वरइ. सरइ. हरइ. तरइ. जरइ.॥ ९०६. वृषादीनामरिः । ४. २३५ । वृष इत्येवंप्रकाराणां धातू
नाम् ऋवर्णस्य अरिः इत्यादेशो भवति । वृष्-वरिसइ. कृष्-करिसइ. मृष्-मरिसइ. हृष्-हरिसइ.
येषामरिरादेशो दृश्यते ते वृषादयः ॥ ९०७. रुषादीनां दीर्घः । ४. २३६ । रुष इत्येवंप्रकाराणां धातू
नां स्वरस्य दीर्घो भवति ।
रूसइ. तूसइ. सूसइ. दूसइ. पूसइ. सीसइ. इत्यादि ॥ ९०८. युवर्णस्य गुणः । ४.२३७ । धातोरिवर्णस्योवर्णस्य कित्यपि
गुणो भवति । . जेऊण. नेऊण. नेइ. नेन्ति. उड्डेइ. उड्डेन्ति. मोत्तूण. सोऊण.
क्वचिन्न भवति-नीओ. उड्डीणो.॥ ९०९. स्वराणां स्वराः । ४. २३८ । धातुषु स्वराणां स्थाने स्व
रा बहुलं भवन्ति ।
For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हवइ. हिवइ. चिणइ. चुणइ. सद्दहणं. सहहाण. धावइ. धु. वइ. वइ. रोवइ. क्वचिन्नित्यम्-देइ. लेइ- विहेइ. नासइ.
आर्षे-बेमि. ॥ ९१०. व्यञ्जनाददन्ते । ४. २३९ । व्यन्जनान्ताद्धातोरन्ते अकारो
भवति । भमइ. इसइ. कुणइ. चुम्बइ. भणइ. उपसमइ. पावइ. सिश्वइ. रुन्धइ. मुसइ. हरइ. करइ. शबादीनां च प्रायः प्रयो
गो नास्ति । ९११. स्वरादनतो वा । ४. २४० । अकारान्तवर्जितात्स्वरान्ता
दातोरन्ते अकारागमो वा भवति । . पाइ पाअइ. धाइ. धाअइ. झाइ. झाअइ. जम्भोइ. जम्भाअ. इ. उव्वाइ. उव्वाअइ. मिलाइ . मिलाअइ. विक्केइ. विक्केअ. इ. होऊण. हो(इ)अरुण.
अंनत इति किम्-चिइच्छइ. दुगुच्छइ. ॥ ९१२. चि-जि-श्रु-हु-स्तु-लू-पू-धूगांणो हस्वश्च ।४.२४२॥
च्यादीनां धातूनामन्ते णकारागमो भवति एषां स्वस्य च हू. स्वो भवति । चि-चिणइ. जि-जिणइ. श्रु-सुणइ. हु-हुणइ. स्तु-थुणइ. लू-लुणइ. पू-पुणइ. धूग-धुणइ. बहुलाधिकारात्क्वचिद्धिकल्प:-उचिणइ. उच्चेइ. जेऊण. जिणिऊण. जयइ. जिणइ.
सोऊण, मुणिऊण.॥ ९१३. नवा कर्म-भावे व्वः क्यस्य च लुक् । ४. २४२ ।
च्यादीनां कर्मणि भावे च वर्तमानानामन्ते द्विरुक्तो वकारागमो वा भवति तत्सन्नियोगे च क्यस्य लुक ।
For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८ चिव्वइ. चिणिज्जइ. जिव्वइ. जिणिजइ. सुबह. मुणिज्जइ. हुन्छइ. हुणिज्जइ. थुम्वइ. थुणिज्जइ. लुम्वइ. लुणिज्जइ. पुत्वइ. भूणिज्जइ. धुव्वइ. धुणिज्जइ.
एवं भविष्यति-चिन्विहिइ. इत्यादि ९१४. म्मश्चः । ४. २४३ । चिगः कर्मणि भावे च अन्ते संयुक्तो
मो वा भवति तत्सन्नियोगे क्यस्य च लुक् । निम्मइ. चिन्वइ. चिणिज्जइ,
भविष्यति-चिम्मिहिइ. चिचिहिइ. चिणिहिइ. ९१५. हन्खनोऽन्त्यस्य । ४. २४४ । अनयोः कर्मभावेऽन्त्यस्य
द्विरुक्तो मो वा भवति तत्सन्नियोगे क्यस्य च लुक् । हम्मइ. हणिज्जइ. खम्मइ. खणिज्जइ. भविष्यति-हम्मिहिइ. हणिहिइ. खम्मिहिइ. खणिहिह. बहुलाधिकाराद्धन्तेः कर्तयेपि-हम्मइ. हन्तीत्यर्थः.
क्वचिन्न भवति-हन्तव्वं. हन्तूण. हो. ॥ ९१६. भो दुह-लिह-बह-रुधामुच्चातः। ४. २४५ । दुहा.
दीनामन्त्यस्य कर्मभावे द्विरुक्तो भो वा भवति तत्सन्नियोगे क्यस्य च लुक् वहेरकारस्य च उकारः । दुब्भइ. दुहिज्जइ. लिन्भइ. लिहिज्जइ. कुठभइ. वहिज्जइ. रुभइ. रुन्धिज्जइ.
भविष्यति-दुभिहिइ. दुहिहिइ. इत्यादि । ९१७. दहो ज्झः। ४. २४६ । दहोऽन्त्यस्य कर्मभावे द्विरुक्तो झो
वा भवति तत्सत्रियोगे क्यस्य च लुक् । डज्झइ. डहिज्जइ.
भविष्यति-डज्झिहिइ. डहिहिइ. ९१८. बन्धो न्धः । ४. २४७ । बन्धेर्धातोरन्त्यस्य न्ध इत्यवयव
For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्य कर्मभावे ज्झो वा भवति तत्सन्नियोगे क्यस्य च लुक् । बज्झइ. बन्धिज्जा,
भविष्यति-धज्झिहिइ. बन्धिहिइ. ।। ९१९. समनूपादुधेः । ४.२४८ । समभूपेभ्यः परस्य रुघेरन्त्यस्य
कर्मभावे ज्झो वा भवति तत्सनियोगे क्यस्य च लुक् । संरुज्झइ. अणुरुज्झइ. उवरुज्झइ. पक्षे-संगन्धिज्जइ. अणुरुन्धिज्जइ. उवरुन्धिज्झइ.
भविष्यति-संरुज्झिहिइ. संरुन्धिहिइ. इत्यादि । ९२०. गमादीनां द्वित्वम् । ४.२४९ । गमादीनामन्त्यस्य कर्म
भावे द्वित्वं वा भवति तत्सन्नियोगे क्यस्य च लुक् । गम्-गम्मइ. गमिज्जइ. हसू-हस्सइ. हसिज्जइ. भण-भपणइ. भणिज्जइ छुप-छुप्पइ. छुविज्जइ. ' ८९७ रुद-न. मो वः ' इति कृतवकारादेशो रुदिरत्र पठयते. रुव-रुव्यइ. रुविज्जइ. लम्-लगभइ. लहिज्जइ. कथ्-कत्थइ. कहिज्जइ. भुज-भुजइ. भुजिज्जइ.
भविष्यति-गम्मिहिइ. गमिहिइ. इत्यादि । ९२१. ह-कृ-तृ-जामीरः । ४. २५० । एषामन्त्यस्य ईर इत्या
देशो वा भवति तत्सन्नियोगे च क्यलुक् । हीरइ. हरिज्जइ. कीरइ. करिजइ. तीरइ. तरिजइ. जीरइ.
जरिजइ.॥ ९२२. अर्जेविढप्पः । ४. २५१ । अन्त्यस्येति निवृत्तम्. अर्जेर्वि
ढप्प इत्यादेशो वा भवति तत्सन्नियोगे क्यस्य च लुकू ।
विढप्पइ. पक्षे-विढविज्जइ. अजिज्जइ. ॥ ९२३. ज्ञो णव्व-णजौ। ४. २५२ । जानातेः कर्मभावे णच ण
ज इत्यादेशौ वा भवतः तत्सनियोगे क्यस्य च लुक् ।
For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
णवइ. णजइ. पक्षे-जाणिजइ. मुणिजइ. '३१३ म्न
ज्ञोणः' इति णादेशे तु-णाइज्जइ. नम्पूर्वकस्य-अणाइज्जइ.।। ९२४. ध्याहृगे हिप्पः । ४, २५३. । ब्याहरतेः कर्मभावे बाहिप्प
इत्यादेशो वा भवति तत्सन्नियोगे क्यस्य च लुक् ।
वाहिप्पइ. वाहरिजइ.॥ ९२५, आरभेराढप्पः। ४.२५४ । आइपूर्वस्य रमेः कर्मभावे
आढप्प इत्यादेशो वा भवति क्यस्य च लुक ।
आढप्पइ. पक्ष-आढवीअइ.।। ९२६. स्निह-सिचोः सिप्पः । ४. २५५ । अनयोः कर्मभावे
सिप्प इत्यादेशो भवति क्यस्य च लुक् ।
सिप्पइ. स्नियते सित्यते वा ।। ९२७. अहेर्धेप्पः । ४. २५६ । ग्रहे कर्मभाये घेप्प इत्यादेशो वा
भवति क्यस्य च लुक् ।
वेप्पइ. गिण्हिज्जइ. ॥ ९२८. स्पृशेश्छिप्पः । ४. २५७ । स्पृशतेः कर्मभावे छिप्पादेशो
वा भवति क्यलुक् च ।
छिप्पइ. छिविजइ. ॥ ९२९. क्तेनाप्फुणादयः । ४. २५८ । अप्फुणादयः शब्दा आक्र.
मिप्रभृतीनां धातूनां स्थाते क्तेन सह वा निपात्यन्ते । अप्फुणो, आक्रान्त. उक्कोसं, उत्कृष्टम्. फुडं, स्पष्टम्. वोलीणो, अतिक्रान्तः. वोसहो, विकसितः, निमुट्टो. निपातितः. लुग्गो, रुग्णः. ल्हिक्को, नष्टः पम्हुट्ठो, प्रमृष्ट प्रमुषितो वा. विद्वत्तं, अर्जितम, छित्तं, स्पृष्टम्. निमिअं, स्थापितम्,
For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६१
चक्खिअं, आस्वादितम्. लु, लूनम, जई, त्यक्तम. ज्झोसिअं, क्षिप्तम. निच्छूद, उदृतम्, पल्हत्थं, पलोह
च, पर्यस्तम. होसमणं, हेषितम्. इत्यादि । ९३०. धातवोऽर्थान्तरेऽपि । ४. २५९ । उक्तार्थादर्थान्तरेपि धात
वो वर्तन्ते । पलिः प्राणने पठितः, खादनेपि वतते. बलइ, खादति पाणनं करोति वा. एवं कलि: संख्याने संज्ञानेऽपि. कलइ.,जानाति, संख्यानं करोति वा, रिगिर्गतौ प्रवेशेऽपि. रिगइ. प्रविशति गच्छति वा, काक्षतेर्वम्फ आदेशः प्राकृते. बम्फर, अस्यार्थः-इच्छति खादति वा. फक्कतेस्थक्क आदेशः थक्कइ. नीचां गतिं करोति विल. म्बयति वा. विलप्युपालम्भ्योझव आदेशः झखइ, विलपति उपालभते भाषते वा. एवं पडिवालेइ, प्रतीक्षते रक्षति वा. . केचित् कैश्चिदुपसर्गेनित्यम्-- पहरइ, युध्यते.
संहरइ, संवृणोति. अणुहरइ, सहशीभवति. निहरइ. पुरीपोत्सर्ग करोति. विहरइ, क्रीडति.
आहरइ, खादति. पडिहरइ, पुनः पूरयति. परिहरइ, त्यजति. उवहरइ, पूजयति. वाहरइ, आह्वयति. पवसइ, देशान्तरं गच्छति. उच्चुपइ, चटति. उल्लुहइ. निःसरति. ॥
-
For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२
[शौरसेनी] ९३१. तो दोनादौ शौरसेन्यामयुक्तस्य । ४. २६० । शौरसे
न्यां भाषायामनादावपदादौ वर्तमानस्य सकारस्य दकारो भवति न चेदसौं वर्णान्तरेण संयुक्तो भवति । तदो पूरिद-पदिञ्जेन मारुदिना मन्तिदो. एतस्मात्-एदाहि. एदाओ. अनादाविति किम्-तथा करेध जघा तस्स राइणो अणुकम्पणीआ भोमि. अयुक्तस्येति किम्-मत्तो. अय्यउत्तो. असंभाविद-सकारं.
हला सउन्तले ॥ ९४०. अधः क्वचित् ।४. २६१ । वर्णान्तरस्याधोवर्तमानस्य त
स्य शौरसेन्यां दो भवति क्वचिल्लक्ष्यानुसारेण ।
महन्दो. निचिन्दो. अन्देउरं. ॥ . ९४१. वादेस्तावति । ४. २६२ । शौरसेन्यां तावच्छब्दे आदेस्त
कारस्य दो वा भवति ।
दाव. ताव. ॥ ९४२. आ आमन्ये सौ वेनो नः । ४. २६३ । शौरसेन्यामि
नो नकारस्य आमन्व्ये सौ परे आकारो वा भवति । भो कञ्चुइआ. मुहिआ
पक्षे-भो तवस्सि. भो मणस्सि. ॥ ९४३. मो वा । ४. २६४ । शौरसेन्यामामन्त्र्ये सौ परे नकारस्य
मो वा भवति । भो रायं. भो विअयवम्मं. मुकम्म. भयवं कुसुमाउह.. भयवं तित्थं पवत्तेह.
पक्षे-सयल-लोअ-अन्तेआरि भयव हुदवह. ॥ ९४४. भवद्भगवतोः। ४.२६५ । आमन्त्र्य इति निवृत्तम्. शौर
For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सेन्यामनयोः सौ परे नस्य मो भवति । किं एत्यभवं हिदएण चिन्तेदि एदु भवं. समणे भगवं महावीरे. पज्जलिदो भय हुदासणो. क्वचिदन्यत्रापि-मघवं पागसासणे. संपाइअवं सीसो. कयवं.
करेमि काहं च ॥ ९४५. न वा यों य्यः। ४. २६६ । शौरसेन्यां यस्य स्थाने ग्यो
वा भवति । अय्यउत्त पय्यालीक दलि. सुय्यो.
पक्षे-अजो. पज्जाउलो. कज-परवसो. ॥ ९४६. थो धः । ४. २६७ । शौरसेन्यां थस्य धो वा भवति । .
कधेदि. कहेदि. णाधो. णाहो. कधं. कह. राज-पधो. राज-पहो.
अपदादावित्येव-थाम थेओ. ॥ ९४७. इह-हचोहस्य । ४. २६८ । इह शब्दसंबन्धिनो' ६३२.
मध्यमस्येत्था-हचौ ' इति विहितस्य इचश्व हकारस्य शौरसेन्या धो वा भवति ।। इध. होध, परित्तायध.
पक्षे-इह होह. परित्तायह. ॥ ९४८. भुवो भः । ४. २६९ । भवतेहकारस्य शौरसेन्यां भो वा
भवति ॥
भोदि. होदि. भुवदि. हुवदि. भवदि. हवदि. ॥ ९४९. पूर्वस्य पुरषः । ४. २७० । शौरसेन्यां पूर्वशब्दस्य पुरव
इत्यादेशो वा भवति । अपुरवं नाडयं. अपुरवागदं.
पक्ष-अपुव्वं पदं.. अपुवागर्द. ।। ९५०. क्त्व इय-दूणो । ४. २७१ । शौरसेन्यां क्त्वा प्रत्ययस्य
For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४ इय दूण इत्यादेशी वा भवतः । भविय. भोदूण. हविय. .होदूण. पढिय. पदिदूण, रमिय
पक्षे-भोत्ता. होता. पढित्ता. रन्ता । ९५१. कृ-गमो डडुअः। ४२७२ । आभ्यां परस्य क्त्वा प्रत्ययस्य
डित अडुअ इत्यादेशो वा भवति । कडुअ. गडुअ.
पक्ष-करिय. करिदण, गरिछय. गच्छिणः ॥ ९५२. दिरिचेचोः। ४ २७३ । । ६२८ त्यादीनामापत्रयस्या
घस्येचेचौ ' इति विहितयोरिचेचोः स्थाने दिर्भवति. वेति निवृत्तम् ।
नेदि. देदि. भोदि. होदि.॥ ९५३. अतो देश्च । २६४ । अकारात्परयोरिचेचोः स्थाने देवकारा.
द् दिश्च भवति । अच्छदे. अच्छदि. गच्छदे, गच्छदि. रमदे. रमदि. किजदे. किज दि.
अत इति किम्-वसुआदि. नेदि भोदि ॥ ९५४. भविष्यति स्सिः । ४. २७५ । शौरसेन्या भविष्यदर्थे वि
हिते प्रत्यये परे स्सिर्भवति हिस्साहामपवादः।
भविस्सिदि. करिस्सिदि. गच्छिस्सिदि.॥ ९५५. अतो उसे दो-डादू। ४. २७६ । अतः परस्य उसे
शौरसेन्या आदो आदु इत्यादेशौ डितौ भवतः।
दूरादो य्येव दूरादु.॥ ९५६. इदानीमो दाणि । ४, २७७ । शौरसेन्यामिदानीमः स्थाने
दाणिमित्यादेशो भवति ।
For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६५
अनन्तरकरणीयं दाणिं आणवेदु अथ्यो. व्यत्ययात् प्राकृतेऽपि - अन्नं दाणि बोहिं ॥ ९५७. तस्मात्ताः । ४. २७८ । शौरसेन्यां तस्माच्छन्दस्य ता इ
त्यादेशो भवति ।
ता जाव पविसामि ता अलं एदिणा माणेण ॥
९५८. मोन्त्याण्णो वेदेतोः । ४.२७९ । शौरसेन्यामन्त्यान्मकारास्पर इदेतोः परयोर्णकारागमो वा भवति ।
इकारे - जुत्तं णिमं. जुत्तमिणं. सरिसं णिमं. सरिस मिणं.
एकारे किं णेदं किमेदं. एवं दं. एवमेदं ॥
and
९५९. एवार्थे य्येव । ४. २८० । एवार्थे य्येव इति निपातः शौ
रसेभ्यां प्रयोक्तव्यः ।
ममय्येव बम्भणस्स. सो श्येव एसो. ॥
९६०. हमे चेट्याव्हाने । ४. २८१ । शौरसेन्यां चेटचाव्हाने हज्जे इति निपातः प्रयोक्तव्यः ॥
हज्जे चदुरिके ॥
९६९. होमाणहे विस्मय - निर्वेदे । ४ २८२ । शौरसेन्यां tetमाण इत्ययं निपातो विस्मये निर्वेदे च प्रयोक्तव्यः ॥ विस्मये - हीमाणहे जीवन्त वश्चा मे जगणी.
निर्वेदे - हीमाणहे पलिस्सन्ता हगे एदेण निय - विधिणो दुव्ववसिदेण ॥
९६२. णं नन्वर्थे । ४. २८३ । शौरसेन्यां नन्वर्थे णमिति निपातः प्रयोक्तव्यः |
णं अफलोदया णं अय्य मिस्सेहिं पुढमं य्येव आणतं. णं भवं मे अग्गदो चलदि. आर्षे वाक्यालंकारेपि दृश्यते-नमोत्थु णं. जया णं. तया णं ॥
For Private and Personal Use Only
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९६३. अम्महे हर्षे । ४. २८४ । शौरसेन्याम् अम्महे इति निपातो
हर्षे प्रयोक्तव्यः॥
अम्महे एआए मुम्मिलाए सुपलिगढिदो भवं ॥ ९६४. ही ही विदूषकस्य । ४. २८५ । शौरसेन्यां हीही इति नि
पातो विदूषकाणां हर्षे द्योत्ये प्रयोक्तव्यः ।
हीही भो संपमा मणोरधा पिय-वयस्सस्स ॥ ९६५. शेष प्राकृतववत् । ४. २८६ । शौरसेन्यामिह प्रकरणे य.
कार्यमुक्तं ततोऽन्यच्छौरसेन्यां प्राकृतवदेव भवति ' ४. दी. घ-हस्वो मियो वृत्तौ ' इत्यारभ्य · ९४९, तो दोनादौ शौरसेन्यामयुक्तस्य' एतस्मात्सूत्रात्माग् यानि सूत्राणि एषु यान्युदाहरणानि तेषु मध्ये अमूनि तदवस्थान्येव शौरसेन्यां भवन्ति. अमुनि पुनरेवंविधानि भवन्तीति विभागः प्रतिसूत्रं स्वयमभ्यूध दर्शनीयः । यथा-- अन्दावेदी. जुवदि-जणो. मणसीला. इत्यादि ।
[मागधी.] ९६६. अत एत्सौ पुंसि मागध्याम् । ४. २८७ । मागध्यां भा.
षायां सौ परै अकारस्य एकारो भवनि पुसि पुल्लिङ्गे। एष मेषः, एशे मेशे. एशे पुलिशे. करोमि भदन्त, करेमि भन्ते. अत इति किम्--णिही. कली. गिली. पुंसीति किम-जलं. यदपि " पोराणमड-मागह-भासा-निययं हवइ मुत्तं " इत्यादिनापस्य अर्द्धमागधभाषानियतत्वमाम्नायि दृद्वैत. दपि मायोस्यैव विधानान वक्ष्यमाणलक्षणस्य. कयरे आगच्छइ. से तारिसे दुक्खसहे जिइन्दिए इत्यादि ॥
२०
.
For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६७ ९३७. र-सोल-शौः । ४. २८८ । मागध्यां..रेफस्य दन्त्य.
सकारस्य च स्थाने यथासंख्यं लकारस्तालव्यशकारश्च भवति । र-नले. कले स-हंशे. शुदं. शोभणं. उभयोः-शालशे. पुलिशे. लहश-वश-नमिल-शुल-शिल-विअलिद-मन्दाल लायिदंहि-युगे।
वील-यिणे पक्वालदु मम शयलमवय्य-यम्बालं । ९६८. स-षोः संयोगे सोग्रीष्मे । ४. २८९ । मागध्यां स
कारषकारयोः संयोगे वर्तमानयोः सो भवति ग्रीष्मशब्दे तु न भवति. ऊर्ध्वलोपाद्यपवादः । स-पस्खलदि इस्ती. बुहस्पदी, मस्कली विस्मये.. ष-शुस्क-दालं. कस्टं. विस्नु. शस्प-कवले.. उस्मा. निस्फलं.
धनुस्खण्ड.
अग्रीष्म इति किम्-गिम्ह-वाशले ॥ ९६९. -ष्ठयोस्टः। ४. २९० । द्विरुक्तस्य टस्य षकाराकान्त
स्य च ठकारस्य मागध्यां सकाराकान्त: टकारो भवति । ह- पस्टे. भस्टालिका. भस्टिणी.
ष्ठ-शुस्टु कदं. कोस्टागालं ॥ ९७०. स्थ-र्थयोस्तः । ४. २९१ । स्थर्थ इत्येतयोः स्थाने मागध्यां
सकाराक्रान्तः तो भवति । स्थ- उवस्तिदे. शुस्तिदे.
र्थ- अस्त-वदी. शस्तवाहे ॥ ९७१. ज-ध-यां यः । ४. २९२ । मागध्यां जधयां स्थाने यो
भवति ।
For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज-याणदि. यणवदे. अय्युणे. दुय्यणे, गयदि. गुण
वरिषदे.. घ- मयं. अय्य-किल विय्याहले आगदे. य-यादि. यधाशलवं. याणवत्तं. यदि.
यस्य यत्वविधानं ' २४५ आदेयों जः' इति बाधनार्थम् ॥ ९७२. न्य-ज्य-श-खां अः । ४. २९३ । मागध्यां न्य ण्य ज्ञ अ
इत्येतेषां द्विरुक्तो को भवति । न्य-अहिमयु-कुमाले. अञ्च-दिशं. शामञ्च-गुणे. का
का-चलणं. ण्य-पुजवन्ते. अबम्हज्ब. पुञ्बाह. पुढबं. ज्ञ- पञ्जा-विशाले. शब्बडने, अवघ्या.
आ- अगली. धणजए. पञ्चले. ॥ ९७३. ब्रजो जः । ४. २९४ । मागध्यां व्रजेजकारस्य ओ भवति
यापवादः।
वअदि । ९७४. छस्य श्वोनादौ । ४. २९५ । मागध्यामनादौ वर्तमानस्य
छस्य तालव्यशकाराकान्तश्चो भवति । गश्च. उश्चल दि. पिश्चिले. पुश्चदि. लाक्षणिकस्यापि-आपत्रवत्सलः, आवन-वश्चले. तिर्यक प्रे. क्षते. तिरिच्छ पेच्छइ: तिरिश्चि पेस्कदि.
अनादाविति किम्- छाले. ९७५. क्षस्य कः । ४. २९६ । मागध्यामनादौ वर्तमानस्य क्ष.
स्य को जिन्हामूलीयो भवति । यके. लकशे. अनादावित्येव-खय-यलहला, क्षयजलधरा इत्यर्थः ॥
For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१६९) ९७६. स्का प्रेक्षाचक्षोः । ४. २९७ । मागध्यां प्रक्षराचक्षेश्व
क्षस्य सकाराक्रान्तः को भवति, जिह्वामूलीयापवादः।
पेस्कदि. आचस्कदि॥ ९७७. तिष्ठश्चिष्ठः । ४. १९८ । मागध्यां स्थाधातोर्यस्तिष्ठ इ.
न्यादेशस्तस्य चिष्ठ इत्यादेशो भवति ।
चिष्ठदि ॥ ९७८. अवर्णावा सो डाहः । ४. २९९ । मागध्यामवर्णात्प
रस्य ङसो डित् आह इत्यादेशो वा भवति । हगे न एलिशाह कम्माह काली. भगदत्त-शोणिदाह
कुम्भे.
पक्ष- भीमशेणस्स पश्चादो हिण्डीअदि.
हिडिम्बाए घडुक्कय-शोके ण उवशमदि ॥ ९७९. आमो डाह वा । ४ ३०० । मागध्यामवर्णात्परस्य आमो
नुनासिकान्तो डित् आहादेशो वा भवति । श-यणाह मुह. पक्षे-नलिन्दाणं. व्यत्ययात्माकतेऽपि-नाहँ. तुम्हाहँ. अम्हाहँ, सरिआह.
कम्माहँ. ९८०. अहं- वयमोहंगे । ४. ३०१ । मागध्यामहं वयमो स्थाने
हगे इत्यादेशो भवति। हगे शक्कावदालतिस्त-णिवाशी धीवले.
हगे शंपत्ता ॥ ९८१. शेषं शौरसेनीवत् । ४. ३०२ । मागध्यां यदुक्तं सतो.
ऽन्यच्छौरसेनीवद् द्रष्टव्यम् । तत्र '९३१. तो दोनादौ शौरसेन्यामयुक्तस्य' पवि.
शदु आयुत्ते शामि-पशादाय,
For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१७०) • ९३२. अधः क्वचित् ' अले कि एशे महन्दे कलयले. '९३३ बादेस्तावति' मालेध वा घलेध वा. अयं दाव शे आगमे. '९३४. आ आमन्ये सौ वेनो नः 'भो कञ्चु. इआ. • ९३५. मो वा' भो रायं. '९३६, भवद्भगवतोः ' एदु भवं शमणे भयवं महावी
ले. भयवं कदन्ते ये अप्पणो प४ उज्झिय पलस्स पर पमाणीकलेशि. ' ९३७. न वा र्यो रयः । अय्य एशे खु कुमाले मल.
यकेदु.
: ९३८. थो धः ' अले कुम्मिला कधेहि. '९३९. इह-हचोहस्य' ओशलध अय्या ओशलध. ' ९४०. भुवो भः' भोदि. . '९४१. पूर्वस्य पुरवः ' अपुरवे. '९४२. क्त्व इय दूणौ' किं खु शोभणे बम्हणे शित्ति कलिय लञा पलिग्गहे दिण्णे. '९४३. कृ- गमो डडु 'कडुअ. गडुअ. '९४४, दिरिचेचोः ' अमञ्च-ल-कशं पिक्खि, इदो य्येव आगश्चदि. • ९४५. अतोदेश्च ' अले कि एशे महन्दे कलयले शु. णीअदे. '९४६. भविष्यति स्सिः' ता कहिं नु गदे लुहिलप्पिए भविस्सिदि. '९४७ अतो उसे दो-डाद । अहंपि भागुलायणाद
For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१७१) मुदं पावेमि. '९४८ इदानीमो दाणी' शुणध दाणि हगे शकावयालतिस्त-णिवाशी धीवले. '९४९. तस्मात्ताः ' ता याव पषिशामि. ' ९५०. मोत्याण्णो वेदेतो.' युत णिम. शलिश णिमं ' ९५१. एवार्थ प्येव' मम येव. • ९५२. हम्जे चेटयाव्हाने' इब्रे चदुलिके. '९५३. हीमाणहे विस्मय-निर्वेदे ' विस्मये-यथा उदात्तराघधे राक्षस:-हिमाणहे जीवन्तवचा मे जणणी. निदे- यथा विक्रान्तभीमे राक्षस:-हीमाणहे पलिस्सन्ता हगे एदेण निय-विधिणो दुवशिदेण. '९५४ ण नन्वर्थे ' ण अवशलोपशप्पणीया लायाणो. '९५५ अम्हे हर्षे' अम्हे एआए शुम्मिलाए शुपलिगडि. दे भवं. '९५६. ही ही विदूषकस्य ' ही ही संपन्ना मे मणोलधा पियवयस्सस्स. '९५७. शेष प्राकृतवत् ' मागध्यामपि : दीर्घ-इस्वी मिथी वृत्तौ ' इत्यारभ्य '९३१ तो दोनादौ शौरसे. न्यामयुक्तस्य' इत्यस्मात्याग् यानि सूत्राणि तेषु यान्युदाहरणानि सन्ति तेषु मध्ये अनि तदवस्थान्येव मागध्याममूनि पुनरेवंविधानि भवन्तीति विभागः स्वयमभ्यूह्य दर्श
नीयः॥ ९८२. ज्ञो आपैशाच्याम् । ४. ३०३ ॥ पैशाच्यां भाषायां स्य
स्थाने ज्यो भवति । पा. सा. सवठओ. आन. विज्आनं ।।
For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(१७२)
९८३. राज्ञो वा चिञ् । ४ ३०४ । पैशाच्यां राज्ञ इति शब्दे यो
ज्ञकारस्तस्य चित्र आदेशा वा भवति ।
रात्रिमा लपितं रज्ञा लपितं राचिनो धनं रज्ञो धनं. ज्ञ इत्येव राजा ॥
९८४. न्य- ण्योः । ४. ३०५ । पैशाच्यां न्यण्योः स्थाने यो
भवति ।
कनका. अभिमsa. पुष्ञ - कम्पो. पुवाई | ९८५० णो नः । ४. ३०६ । पैशाच्यां णकारस्य नो भवति । गुन- गन-युतो गुनेन ॥
९८६ तदोस्तः । ४. ३०७ । पैशाच्यां तकारदकारयोस्तो भवति ।
तस्य- भगवती. पव्वती. सतं.
दस्य -- मतन- परवसो. सतनं. तामोतरो. पसेसो वतनकं. होतु. रमतु.
Acharya Shri Kailassagarsuri Gyanmandir
तकारस्यापि तकारविधानमादेशान्तरबाधनार्थम्, तेन पताका वेतिसो इत्याद्यपि सिद्धं भवति ॥
९८७, लो ळ: । ४. ३०८ । पैशाच्यां लकारस्य ळकारो भवति ।
सीळं. कुळं. जळ. सळिळं. कमळं ॥
९८८. श - षोः सः
भवति ।
। ४. ३०९ । पैशाच्यां शषोः सो
श - सोभवि. ससी. सक्को. सो.
- विसमो किसानो.' १००३. न कगचजादिषट् शम्यन्तसूत्रोक्तम्' इत्यस्य बाधकस्य बाधनार्थोऽयं योगः ॥ ९८९. हृदये यस्य पः । ४. ३१० । पैशाच्यां हृदयशब्दे यस्य पो
For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१७३) भवति ।
हिसपकं. किंपि किंपि हितपके अत्थं चिन्तयमानी॥ ९९० टोस्तुळ । ४, ३११ । पैशाच्या टोः स्थाने तुर्वा
भवति ।
कुतुम्बकं. कुटुम्बकं ॥ ९९१. त्तत्वस्तूनः । ४. ३१२ । पैशाच्यां तथाप्रत्ययस्य स्थाने तू.
न इत्यादेशो भवति ।
गन्तून. रन्तून. हसितून, पठितून. कधितून ॥ ९९२, ध्धून-स्थनौ वः । ४. ३१३ । पैशाच्यां ष्ट्वा इत्यस्य
स्थाने धून त्थून इत्यादेशौ भवतः, पूर्वस्यापवादः।
नध्धून. नत्थून. तध्र्धन. तत्थून. ॥ ९९३. यं-स्न-ष्टां रिय-सिन-साः क्वचित् । ४. ३१४ ।
पैशाच्या र्यस्नष्टां स्थाने रिय सिन सट इत्यादेशाः कचिद् भवन्ति । भार्या- भारिया. स्नातम्-सिनातं. कष्टम्--कसट
क्वचिदिति किम् -मुज्जो. सुनुसा. तिहो॥ ९९४. क्यस्येय्यः। ४. ३१५ । पैशाच्यां क्यप्रत्ययस्य इय्य इत्यादेशो
भवति
गिय्यते. दिग्यते. रमिय्यते. पठिय्यते ॥ ९९५. कृगो डीरः। ४.३१६ । पैशाच्यां कृगः परस्य क्यस्य स्था.
ने डीर इत्यादेशो भवति ।
पधुमतंसने सव्वस्स य्येव सम्मान कीरते ।। ९६६. यादृशादेदुस्तिः । ४. ३१७ । पैशाच्यां यादृश इत्येवमा
दीनां दृ इत्यस्य स्थाने तिः इत्यादेशो भवति । यातिसो. तातिसो. केतिसो. एतिसो. भवातिसो. अज्ञा
For Private and Personal Use Only
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१७४)
तिसो. युम्हातिसो. अम्हातिसो ॥
९९७॰ इचेचः । ४, ३१८ । पैशाच्या मिचेचोः स्थाने विरादेशो
भवति
वसुआति भोति नेति तेति ॥
९९८. आत्तेश्चः । ४. ३१९ । पैशाच्यामकारात्परयोः इवेोः स्थाने तेश्चकारात् तिश्चादेशो भवति ।
लपते. लपति, अच्छते. अच्छति गच्छते. गच्छति रमते. रमति.
आदिति किम्-होति नेति ॥
"
९९९. भविष्यत्येय्य एव । ४. ३२० । पैशाच्या मिचेचोः
I
स्थाने भविष्यति एय्य एव भवति न तु स्सिः । तं तन चिंतितं ख्वा का एसा हुथ्य. ॥
१०००. अतो उसेर्डातो-डातू । ४. ३२१ । पैशाच्यामकारात्परस्य ङसेर्डिनों आतो आत् इत्यादेशौ भवतः ।
तावच तीए दूरातो य्येव तिहो. तूरातु तुमातो. तुमातु. ममातो. ममातु
॥
१००१ तदिदमोष्टा नेन त्र्यिां तु नाए । ४. ३२२ । पैशाच्यां तदिदमोः स्थाने टाप्रत्ययेन सह नेन इत्यादेशो भवति, स्त्रीलिङ्गे तु नाए इत्यादेशो भवति । तत्थ च नेन कत - सिनानेन.
स्त्रियाम् पूजितो च नाए पातग्ग-कुसुम-पतानेन. टेनि किम् एवं चिन्तयन्तो गतो सो ताए समीपं ॥ १००२. शेषं शौरसेनीवत् । ४. ३२० । पैशाच्यां यदुक्तं ततोऽन्यच्छेषं पैशाच्यां शौरसेनीवद् भवति ।
अध ससरीरो भगव मकर-धजो एत्थ परिब्भमन्तो हुषेय्य.
For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवंविधाए भगवतीए कधं तापस-वेस-गहनं कतं. एति. सं अतिह-पुरवं महाधनं तध्धृन भगवं यदि मं वरं पयच्छ. सि राजं च दाव लोक. ताव च तीए दूरातो व्येव तिर
हो सो आगच्छमानो राजा १००३. न क-ग-च-जादिषट्-शम्यन्त-सूत्रोक्तम् ॥४.३२४ ।
पैशाच्या ' १७८. क-ग-च-ज-त-द-प-य-वां प्रायो लुक्' इत्यारभ्य · २६५. षट्-शमी-शाव-सुधा-स. तपणेष्वादेवछ।' इति यावद्यानि मूत्राणि तैर्यदुक्तं कार्य तन भवति । मकरकेतू सगर-पुत्तवचनं. विजयसेनेन लपितं. मतनं. पापं आयुधं. तेवरो. एवमन्यसूत्राणामप्युदाहरणानि द्रष्टव्यानि ॥
(चूलिका-पैशाचिक ) १००४. चूलिका-पैशाचिके तृतीय-तुर्ययोराध-द्वितीयौ ॥
४. ३२५ ॥ चूलिकापैशाचिके वर्गाणां तृतीय-तुर्ययोः स्थाने यथासंख्यमाद्वितीयौ भवतः । नगरम्-नकर. मागणः-मक्कनो. गिरितटम्-किरि-तट. मेघः-मेखो, व्याघ्रः-वक्खो. धर्म:-खम्मो. राजा-राचा जर्जरम्-चच्चरं जीमूतः-चीमूतो. निझरः-निच्छरो.. झझरः-छच्छरो. तडागम्-तटाकं. मण्डलम्-मण्टलं. डमरुक:-टमरुको. गाढम्-काठं. षण्डः-सण्ठो. ढक्का-ठक्का. मदन:- मतनो.
For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१७६) कन्दपा-कन्तप्पो. दामोदरः-तामोतरो. मधुरम-मथुरं. बान्धवः-पन्यवो. धूलो-थूली. बालक:-पालको. रभस:-रफसो. रम्भा-रम्फा.
भगवती-फकरती. नियोजितम्-नियोचितं. क्वचिल्लाक्षणिकस्यापि-डिमा इत्यस्य स्थाने पटिमा.
दाढा इत्यस्य स्थाने ताठा ॥ १००५ रस्य लो वा ।। ४-३२६ ॥ चूलिकापैशाचिके रस्य
स्थाने लो वा भवति ॥ पनमथ पनय-पकुपिन-गोली-चलनग्ग-लग्ग-पतिविम्बं । तससु नख-सप्पनेसु एकानस-तनु-थल लुएं ॥ नबन्तस्स य लीला-पातुक्खेवेन कम्पिता वसुया ।
उच्छल्लन्ति समुद्धा सइला निपतन्ति तं हलं नमथ ।। १००६. नादि-युज्योरन्येषाम् ॥४-३२७ ॥ चूलिकापैशाचिकेपि
अन्येषामाचार्याणां मतेन तृतीयतुर्ययोरादौ वर्तमानयायुजि धातौ च आधद्वितीयौ न भवतः ॥ गति:-गती. धर्म:-घम्मो . जोमूतः -जोमूतो. झझरः-झच्छरो. डमरुकः-डमरुको. ढक्का-ढक्का. दामोदरः-दामोत्तरो. बालक-पालको.
भगवती-भवती. नियोजितम्-नियोजितं. १००७. शेषं प्राग्वत् । ४. ३२८ । चूलिकापैशाचिके तृतीयतुर्य
योरित्यादि यदुक्तं ततोन्यच्छेषं प्राक्तनपैशाधिकवद् भवति । नकर. मकनो. अनयोनों णत्वं न भवनि. । णस्य च नवं स्यात्. एवमन्यदपि ॥
For Private and Personal Use Only
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१७७)
[ अपभ्रंश ]
१००८. स्वराणां स्वराः प्रायोऽपभ्रंशे । ४. ३२९ । अपभ्रंशे स्वराणां स्थाने प्रायः स्वरा भवन्ति ।
कच्चु, काच. पेण, वीण. बाह, बाहा, बाहु. पट्टि, पिट्ठि, पुट्ठि तणु, सिणु, तृणु, सुकिदु, सुकिओ, सुहृदु. किनओ, किलिनओ. लिह, लीह, लेह. गउरि, गोरि. मायो ग्रहणाद्यस्यापभ्रंशे विशेषो वक्ष्यते तस्यापि क्वचित्प्राकृतवत् शौरसेनीवच्च कार्य भवति ॥
२००९. स्यादौ दीर्घ- ह्रस्वो । ४. ३३० । अपभ्रंशे नाम्नोऽन्त्यस्वरस्य दीर्घ स्वौ स्यादौ प्रायो भवतः ।
सौ- ढौल्ला सामला पण चम्पा - वण्णी । णाइ सुवण्ण-रेह कस - बहर दिण्णी ॥ आमन्त्र्ये
ढोल्ला मई तुहुंवारिया मा कुरू दीहा माणु । निदए गमिही रत्तडी दडबड होइ विहाणु ॥ स्त्रियाम्
बिट्टीए मइ भणिय तुहु मा करु वली दिट्ठी । पुति सकण्णी भल्लि जिव मारह हिअर पट्टि || जसि
एइ ति घोडा एह थलि एड ति निसिआ खग्ग । एत्थु मुणीसिम जाणीअइ जो नवि वालइ वग्ग ॥ एवं विभक्तयन्तरेष्वप्युदाहार्यम ||
१०१०. स्यमोरस्योत् । ४. ३३१ । अपभ्रंशे अकारस्य स्यमोः
परयोः उकारो भवति । दहमुहु भुवण - भयंकरू तोसिअ -
For Private and Personal Use Only
Page #181
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१७८) संकर णिग्गउ रह-वरि चडिअउ । चउमुहु छमुहु झाइवि. एक्कहि ।
लाइवि गावइ दइवे घडिअउ ॥ १०११. सौ पुस्योदा । ४. ३३२ । अपभ्रंशे पुल्लिङ्गे वर्तमानस्य
नाम्नोऽकारस्य सौ परे ओकारो वा भवति । अगलिअ- नेह-निवडाह जोअण-लक्खुवि जाउ । परिस-सएणवि जो मिलइ सहि सोक्खहं सो ठाउ ॥ पुंसीति किम्अङ्गहि अङ्गु न मिलिउ हलि अहरें अहरु न पत्तु ।
पिअ जोअन्तिहे मुह-कमलु एम्बइ सुरउ समत्तु ।। १०१२. एहि । ४ ३३३ । अपभ्रंशे अकारस्य टायामकारो
भवति । जे महु दिण्णा दिअहहा दइएं पवसंतेण ।
ताण गणन्तिए अङ्गुलिउ जजरिआउ नहेण ॥ १०१३. ङि नेच्च। ४. ३३४ । अपभ्रशे अकारस्य डिना सह
इकार एकारश्च भवतः। साया उरपरि तणु धरइ तलि घल्लइ रयणाई । सामि सुभिच्चुवि परिहरइ सम्माणेइ खलाई ॥ तले घल्लइ ।। भिस्येबा । ४. ३३५ । अपभ्रंशे अकारस्य भिसि परे एकारो वा भवति । गुणेहिं न संपइ कित्ति पर फल लिहिआ भुअन्ति ।
केसरि न लहइ बोड्डिअवि, गय लक्खेहिं घेप्पन्ति । १०१५. उसेह-हूं। ४. ३३६ । अस्येति पञ्चम्यन्तं विपरिण
म्यते अपभ्रंशे अकारात्परस्य उसे हु इत्यादेशो
For Private and Personal Use Only
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१७९)
भवतः । वच्छहे गृण्हइ फलई जणु,कडु-पल्लव वज्जेइ । तोवि महमु मुअणु जिव ते उच्छङ्गि धरेई ॥
वच्छहु गृहइ ॥ १०१६. भ्यसो हुँ । ४. ३३७ । अपभ्रशे अकारात्परस्य भ्यसः
पञ्चमीबहुवचनस्य हुँ इत्यादेशो भवति । दूरुड्डाणे पडिउ खल्ल अप्पणु जणु मारेइ ।
जिह गिरि-सिङ्गहु पडिअ सिल अन्नुवि चूरु करेइ ॥ १०१७. उसः सु-हो-स्सवः । ४. ३३८ । अपभ्रंशे अका
रात्परस्य उसः स्थाने सु हो स्म इति त्रय आदेशा भ. वन्ति । जो गुण गोवइ अप्पणा,पयडा करइ परस्सु ।
तमु हउं कलि-जुगि दुल्लहहो बलि किजउंमुअणस्सु ॥ १०१८. आमो हैं। ४. ३३९ । अपभ्रंशे अकारात्परस्यामो हमि
त्यादेशो भवति । तणहं तइज्जी भङ्गि नवि तें अवड-यडि वसन्ति ।
अह जणु लग्गिवि उत्तरइ, अह सह सई मज्जन्ति ॥ १०१९. हुं चेदुद्भ्याम् । ४. ३४० । अपभ्रंशे इकारोकाराभ्यां
परस्यामो हुँ हं चादेशौ भवतः। दइवु घडावह वणि तरुहुँ सउणिहं पक्क फलाई ।
सो वरि सुक्खु पइट्ट णवि कण्णहि खल-चयणाई । पायोऽधिकारात् क्वचित्सुपोपि हुँ--
धवलु विमूरइ सामिअहो गरुआ भरु पिक्खेवि-।
हउ कि न जुत्तउ दुहं दिसिहि खण्डइं दोण्णि करेवि ॥ १०२०. सि-यम् डीनां हे-हुं हयः । ४. ३४१ । अप.
For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(१८०)
भ्रंशे इदुदुद्भ्यां परेषां ङसि भ्यस् ङि इत्येतेषां यथा
संख्यं हे हुं हि इत्येते त्रय आदेशा भवन्ति ।
ङसेहै
Acharya Shri Kailassagarsuri Gyanmandir
गिरि
सिलायलु तरुहे फलु घेप्पर नीसावन्नु । घरु मेल्लेपिणु माणुस तोचि न रुच्चइ रन्नु ॥ - भ्यसो हुँ
तरुहुंवि वक्कलु फलु मुणिवि परिहणु असणु लहन्ति । सामिहुं पत्तिउ अग्गलउं आयरु भिच्चु गृहन्ति ॥
हिं- अह विरल - पहाउ जि कलिहि धम्मु ।
१०२१. आहो णानुस्वारो । ४. ३४२ । अपभ्रंशे अकारात्परस्य टावचनस्य णानुस्वारादेशौ भवतः । दइए पवसन्तेण ॥
१०२२. एं चेदुतः । अपभ्रंशे इकारोकाराभ्यां परस्य टावचनस्य एं चकारात् णानुस्वारौ च भवन्ति ।
•
एं- अग्गिएं उण्हउ होइ जगु वाएं सीअलु तेव ।
जो पुणु अरिंग सीअला त
उण्हत्तणु केव ||
णानुस्वारी
विप्पिअ - आरउ जवि पिउ, तोवि तं आणहि अज्जु । अगिण दढा जवि घर तो तें अरिंग कज्जु ॥ एवमुकारादप्युदाहार्याः ||
१०२३. स्यम् -जसू-शसां लुक् । ४ ३४४ । अपभ्रंशे सि अम जसू शस् इत्येतेषां लोपो भवति ।
एह तिघोडा एह थलि इत्यादि अत्र स्यम जसां लोपः ।
जिवँ जिã बंकिम लोअणहं णिरु सामलि सिवखे । तिवँ तिवँ वम्महु निअय-सरु खर- पत्थरि निक्खेइ ॥
·
For Private and Personal Use Only
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८१) अत्र स्यम् शसां लोपः॥ १०२४. षष्ठयाः । ४. ३४५ । अपभ्रंशे षष्ठया विभत्तयाः प्रायो
लुगू भवति । संगर-सरहिं जु पण्णिअइ देक्खु अम्हारा कन्तु । अइमत्सहं चतहकुसहं गय कुम्भई दारन्तु ॥
पृथग्योगो लक्ष्यानुसारार्थः ॥ १०२५. आमन्ये जसो होः । ४. ३४६ । अपभ्रंशे आम
न्येऽर्थे वर्तमानानाम्नः परस्य जसो हो इत्यादेशो भवति. लोपापवादः ।
तरुणहो तरुणिहो मुणिउ मई करहु म अप्पहो घाउ । १०२६. भिस्सुपोर्हि । ४. ३४७ । अपभ्रंशे भिस्सुपोः स्थाने
हिं इत्यादेशो भवति । गुणहिं न संपइ कित्ति पर. सुप-भाईरहि जिव भारद
पग्गेहिं तिहिवि पयहइ. ॥ १०२७. स्त्रिया जस्-शसोरुदोत् । ४. ३४८ । अपभ्रंश स्त्रि.
यां वर्तमानान्नाम्नः परस्य जसः शसश्च प्रत्येकमुदोतावादेशौ भवतः लोपापवादो।। जस:-अंगुलिउ जज्जरियाओ नहेण. शसः-सुन्दर-सव्यकाउ विलासिणीओ पेच्छन्ताण.
वचनभेदान्न यथासंख्यम् ॥ १०२८. ट ए । ४. ३४९ । अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः प.
रस्याष्टायाः स्थाने ए इत्यादेशो भवति । निअ-मुह-करहिवि मुद्ध कर अन्धारइ पडिपेक्खा । ससि-मण्डल-चन्दिमए पुणु काई न दूरे देक्खइ । जहिं मरगय-कन्तिए संवलिअं ॥
For Private and Personal Use Only
Page #185
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८२) १०२९. उस्-डस्योहैं। ४. ३५० । अपभ्रंशे स्त्रियां वर्तमानामा.
म्नः परयोर्डस् ङसि इत्येतयोहे इत्यादेशो भवति । ङस:-तुच्छ-मइझहे तुच्छ-जम्पिरहे. तुच्छच्छ-रोमावलिहे तुच्छ-राय तुच्छयर-हासहे। पियवयणु अलहन्तिअहे तुच्छ काय-चम्मह-निवासहे ॥ अन्नु जु तुच्छउं तहे धणहे तं अक्खणह न जाइ । कटरि थर्णतरु मुद्धडहे जे मणु विच्चि ण माइ ॥
फोडेन्ति जे हियडर्ड अप्पणउ ताहं पराई करण घण ।
रक्खेज्जहु लोअहो अप्पणा बालहे जाया विसम थण ॥ १०३०. भ्यासामोहुँः । ४. ३५१। अपभ्रंशे स्त्रियां वर्तमाना
न्नाम्नः परस्य भ्यस आमश्च हु इत्यादेशो भवति । भल्ला हुआ जु मारिआ बहिणि महारा कन्तु । लज्जेज तु वयंसिअहु जइ भग्गा घरु एन्तु ।।
व्यस्याभ्यो व्यस्यानां वा इत्यर्थः ॥ १०३१. हि । ४. ३५२ । अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः प
रस्य के सप्तम्येकवचनस्य हि इत्यादेशो भवति । वायसु उड्डावन्तिअए पिउ दिदृउ सहसत्ति ।
अद्धा वलया महिहि गय अडा फुट्ट तडनि ॥ १०३२. क्लीबे जस-शसोरिं । ४. ३५३ । अपभ्रंशे क्लीवे व
तैमानान्नाम्नः परयोर्जस-शसोः ई इत्यादेशो भवति । कमलई मेल्लवि अलि-उलई करि-गण्डाई महन्ति ।
असुलहमेच्छण माहं भलि ते णवि दूर गणन्ति ॥ १०३३. कान्तस्यात ऊँ स्यमोः । ४. ३५४ । अपभ्रंशे क्लीबे व
तमानस्य ककारान्नस्य नाम्नो योकारस्तस्य स्यमोः पर
For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८३) योः उ इत्यादेशो भवति । अन्नु जु तुच्छउं तहे घणहे. भग्गउं देविखवि निअय बलु बलु पसरिअउं परस्सु ।
उम्मिल्लइ ससि-रेह जिव करि करवालु पियस्सु । १०३४. सर्वादेर्डसेहीं। ४. ३५५ । अपभ्रंशे सर्वादेरकारान्ता
त्परस्य डहाँ इत्यादेशो भवति । जहां होन्तउ आगदो. तहां होन्तउ आगदो. कहां
होन्तउ आगदो ॥ १०३५. किमो डिहे वा । ४. ३५६ । अपभ्रंशे किमोऽकारान्ता.
स्परस्य डसेडिहे इत्यादेशो वा भवति । जइ तहो तुदृउ नेहडा मई सहुँ नवि तिल-तार ।
तं किहे वकेहि लोयणेहिं जोइजउ सय-वार ॥ १०३६ डेहि । ४. ३५७ । अभ्रंशे सर्वादरकारान्तात्परस्य डे:
सप्तम्येकवचनस्य हि इत्यादेशो भवति । जहिं कपिज्जइ सरिण सरु छिज्जइ खग्गिण खग्गु । तर्हि तेहइ भड-घड-निवहि कन्तु पयासइ मग्गु ।। एकहि अक्सिहिं सावणु अन्नहिं भवउ । माहउ महिअल-सत्थरि गण्ड-स्थले सरउ ॥ अनिहिं गिम्ह मुहच्छी-तल-वणि मग्गसिरु । तहे मुडहे मुह-पङ्कइ आवासिउ सिसिरु ॥ हिअडा फुट्टि तडत्ति करि कालक्खेचे काइं।
देक्खउं हय-विहि कहिं ठवइ पई विणु दुक्ख-सयाई ॥ १०३७. यत्तत्किभ्यो उसो डासुनवा । ४. ३५८ । अपभ्रंशे
यत्तत्किम् इत्येतेभ्यः परस्य ङसो डासु इत्यादेशो वा भवति।
For Private and Personal Use Only
Page #187
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८४)
कन्तु महारउ हलि सहिए निच्छई रूस जासु after सत्थिहित्यिर्हिवि ठाउवि फेड तासु । जीवि कासु न वल्लहउ, धणु पुणु कासु न इस्ठु । दोणिवि अवसर - निवडिआई तिण-सम गणइ विसिछु । १०३८. स्त्रियां डहे । ४. ३५९ । अपभ्रंशे स्त्रीलिङ्गे वर्तमानेभ्यो यत्तत्किभ्यः परस्य ङसो उहे इत्यादेशो वा भवति । जहे. केर. तहे केर. कहे केरउ. 1)
१०३९. यत्तदः स्वमोर्धं त्रं । ४. ३६० । अपभ्रंशे यत्तदो स्थाने स्यमोः परयोर्यथासंख्यं भ्रं त्रं इत्यादेशौ वा भवतः । मणि चिट्ठदि नाहु धुं श्रं रणि करदि न भ्रन्त्रि । पक्षे - तं बोल्लिभइ जु निव्वहइ ॥
१०४०. इदम इमुः क्लीवे । ४, ३६१ | अपभ्रंशे नपुंसकलिङ्गे वर्तमानस्येदमः स्यमोः परयोः इस इत्यादेशो भवति । इमु कुल तुह तणउं. इमु कुल देक्खु ॥
१०४१. एतदः स्त्री-पुं-क्लीवे एह एहो एहु । ४. ३६२ । अपभ्रंशे स्त्रियां पुंसि नपुंसके वर्तमानायादः स्थाने स्यमोः परयोर्यथासंख्यम् एह एहो एहु इत्यादेशा भवन्ति । एह कुमारी एहो नरु एहु मणोरह-ठाणु ।
एह वढ चिन्तताई पच्छा होउ विहाणु ॥
१०४२. एडजेस् - शसोः । ४. ३६३ । अपभ्रंशे एतदो जस्सोः परयोः एड इत्यादेशो भवति ।
एइ ति घोडा एह थलि. एह पेच्छ. ॥
१०४३. अदस ओइ । ४. ३६४ | अपभ्रंशे अदसः स्थाने जम - शसोः परयोः ओह इत्यादेशो भवति ।
जइ पुच्छर घर वड्डाईं तो बड्डा घर ओइ ।
For Private and Personal Use Only
Page #188
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८५) विहलिअ-जण-अब्भुद्धरणु कन्तु कुडीरइ जोइ ।।
अमूनि वर्तन्ते पृच्छ वा ॥ १०४४. इदमः आयः । ४. ३६५ । अपभ्रंशे इदमशब्दस्यं
स्यादौ आय इत्यादेशो भवति
आयई लोअहो लोअणई जाई सरई न भन्ति । अप्पिए दिछह मलि अहिं पिए दिहइ विहसन्ति ॥ सोसउ म सोसउ चिअ उअही वडवानलस्स कि तेण । जं जलइ जले जलणो आएणवि किं न पज्जतं ॥ आयहो दड्ढ-कलेवरहो जे वाहिउ तं सारु ।
जइ उठभइ तो कुहइ बह डज्झइ तो छारु ।। १०४५. सर्वस्य साहो वा । ४. ३६६ । अपभ्रंशे सर्वशब्दस्य
साह इत्यादेशो वा भवति । साहुवि लोउ तडफडइ बहुत्तणहो तणेण । वडप्पणु परिपाविअइ हत्थि मोक्कळडेण ॥
पक्षे-सव्वुवि ॥ १०४६. किमः काई-कवणौ वा । ४. ३६७ । अपभ्रंशे
किमः स्थाने काईकवण इत्यादेशौ वा भवतः । जइ न सु आवइ दुइ घरु काई अहो-मुहु तुज्झु । वयजु खण्डइ तउ सहि एसो पिउ होइ न मज्झु ॥ काई न दूरे देक्खइ. फोडिन्ति जे हिअडउं अप्पणउं नाहं पराई कवण घण । रक्खेज्जहु लोअहो अपणा बालहे जाया विसम-यण ॥ मुपुरिस कङ्गुहे अणुहरहि भण कज्जें कवणेण । जि जि बहुतण लहहिं ति तिव नवहि सिरेण ॥
पंक्षे
For Private and Personal Use Only
Page #189
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८६) जइ मसणेही तो मुअइ अह जीवइ निन्नेह ।
बिर्हिषि पयारेहिं गइअ धण किं गजहि खल मेह ॥ १०४७. युष्मदः सौ तुहूं। ४. ३६८ । अपभ्रशे युष्मदः सौ
परे तुहं इत्यादेशो भवति । भमरु म रुणझुणि रणडइ सा दिसि जोइ म रोइ ।
सा मालइ देसन्तरिअ जसु तुहं मरहि विओइ ।। १०४८. जम्-शसोस्तुम्हे तुम्हई । ४.३६९ । अपभ्रंशे युष्म
दो असि शसि च प्रत्येकं तुम्हे तुम्हई इत्यादेशौ भवतः । तुम्हे तुम्हई जाणह. तुम्हे तुम्हईपेच्छइ. वचनभेदो
यथासंख्यनिवृत्त्यर्थः॥ १०४९. टा-ज्यमा पई तई। ४. ३०० । अपभ्रंशे युष्मदः
___टा कि अम् इत्येतैः सह पई सई इत्यादेशौ भवतः ।
टा
- पहं मुक्काहंवि वर-तरु फिइ पत्तत्तण न पत्ताणं ।
तुह पुणु छाया जइ होज कहवि ता तेहिं पत्ते हि ॥ महु हिअउं तई,ताए तुहूं, सवि अन्ने विनडिजइ । पिभ काई फरउँ हङ काई तुहुं मच्छे मच्छु गिलिज्जइ ।। स्निा
पई मई वेहिवि रण-गयहि को जयसिरि तक्केइ । केसहिं लेप्पिणु जम-घरिणि भण मुहु को थक्के । एवं तई. अमा
पई मेलन्तिहे महु मरण मई मेलन्तहो तुज्झु । सारस जसु जो वेग्गला सोवि कदन्तहो सज्झु ॥ एवं तह.॥
For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८७) १०५०. भिसा तुम्हेहिं । १. ३७१ । अपभ्रंशे युष्मदो भिसा
सह तुम्हेहिं इत्यादेशो भवति । तुम्हेहिं अम्हेहिं जे किअउं दिह बहुअ-जणेण ।
ते तेवडुङ समर-भरु निजिउ एक्क-खणेण ॥ १०५१. सि-उस्भ्यां तउ तुज्झ तुध्र । ४. ३७२। अपभ्रंशे
युष्मदो ङसिस्भ्यां सह तउ तुज्झ तुध्र इत्येते त्रय आदेशा भवन्ति ।
तर होन्नउ आगदो. तुज्झ होन्तउ आगदो. तुध्र होन्तउ आगदो. ङसा
तड गुण-संपइ तुझ मदि तुध अणुत्तर खन्ति ।
जइ उप्पत्ति अन्न जण महि-मंडलि सिक्खन्ति ॥ . १०५२. भ्यसाम्भ्यां तुम्हहं । ४. ३७३ । अपभ्रंशे युष्मदो
भ्यम् आम इत्येताभ्यां सह तुम्हहं इत्यादेशो भवति
तुम्हहं होन्त उ आगदो. तुम्हहं केरउ घणु.॥ १०५३. तुम्हासु सुपा । ४. ३७४ । अपभ्रंशे युष्मदः सुपा स
ह तुम्हासु इत्यादेशो भवति ।
तुम्हासु ठिअं॥ १०५४. सावस्मदो ह । ४. ३७५ । अपभ्रंशे अस्मदः सौ
परे हउँ इत्यादेशो भवति ।
तमु हर्ष कलिजुगि दुल्लहहो । १०५५. जमू-शसोरम्हे अम्हई । ४. ३७६ । अपभ्रंशे अ.
स्मदो जसि शसि च परे प्रत्येकम् अम्हे अम्हइं इत्यादेशी भवतः। अम्हे थोवा रिउ बहुअ कायर एम्ब भणन्ति ।
For Private and Personal Use Only
Page #191
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८८) मुखि निहालहि गयण-यल कइ जण जोह करन्ति ॥ अम्बण लाइवि जे गया पहिअ पराया केवि। अवस न सुअहिं सुहच्छिअहिं जिन अम्हई तिव तेवि ॥ अम्हे देक्खइ. अम्हई देवखइ. वंचनभेदो यथासंख्य.
निवृत्यर्थः ॥ १०५६. टा-यमा मई। ४. ३७७ । अपभ्रंशे अस्मदः टा
डि अम् इत्येतैः सह मई इत्यादेशो भवति । टा
मई जणि पित्र विरहिअहं कवि धर होइ विआलि ।
णवर मिअङ्कुवि तिह तवइ जिह दिणयरु खय-गालि॥ ङिना-पई मई बेहिंवि रण-गयहिं.
भमा--मई मेल्लन्तहो तुज्झु ॥ १०५७. अम्हेहिं भिसा । ४. ३७८ । अपभ्रंशे अस्मदो भिसा
सह अम्हेहिं इत्यादेशो भवति ।
तुम्हेहिं अम्हेहिं जं किअउं॥ १०५८. महु मझु ङसि -उस्भ्याम् । ४. ३७९ । अ
पभ्रंशे अस्मदो उसिना इसा च सह प्रत्येक महु मझु इत्यादेशौ भवतः।
मह होन्तउ गदो. मझु होन्तउ गदो. ङसा
महु कन्त हो बे दोसडा हेल्लि म झलहि आलु । देन्तहो हउँ पर उवरिअ जुज्झन्तहो करवालु ॥ जइ भग्गा पारक्कडा तो सहि मझु पिएण ।
अह भग्गा अम्हहे तणा तो तें मारिअडेण ॥ १०५९. अम्हहं भ्यसामग्याम् । ४. ३८० । अपभ्रंशे अ
For Private and Personal Use Only
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८९) स्मदो भ्यसा आमा च सह अम्हई इत्यादेशो भवति । अम्हहं होन्तउ आगदो.
आमा-अह भग्गा अम्हहं तणा ॥ १०६०. सुपा अम्हासु। ४. ३८१ । अपभ्रंशे अस्मदः सु
पा सह अम्हासु इत्यादेशो भवति । •
अम्हामु ठिअं॥ १०६१. त्यादेराद्य-त्रयस्य बहुत्वे हिं न वा । ४. ३८२ ।
त्यादीनामाधत्रयस्य संबन्धिनो बहुपर्येषु वर्तमानस्य वचनस्यापभ्रंशे हिं इत्यादेशो वा भवति । मुह-कवरि-बन्ध तहे सोह धरहिं
नं मल्ल-जुज्झु ससि-राहु करहिं । तहे सहहिं कुरल भमर-उल-तुलिअ
'नं तिमिर-डिम्भ खेल्लन्ति मिलिअ॥ १०७०. मध्यत्रयस्यायस्य हिः । ४. ३८३ । त्यादीनां
मध्यत्रयस्य यदाचं वचनं तस्यापभ्रंशे हि इत्यादेशो वा भवति । बप्पीहा पिउ पिउ भणवि कित्तिउ अहि हयास। तुह जलि महु पुणु वल्लहइ बिहुं वि न पुरिअ आस ॥ आत्मनेपदेबप्पीहा कई बोल्लिएण निग्घिण वार इ वार । सायरि भरिअइ विमल-जलि लहहि न एक्कइ धार ॥ सप्तम्याम्
आयहिं जम्महिं अनहिंवि गोरि मु दिजहि कन्तु ।
गय मत्तहं चत्तङ्कुसहं जो अभिडइ हसन्तु ॥ पक्षे-रुअसि इत्यादि ॥
For Private and Personal Use Only
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१९०) १९७१. बहुत्वे हुः। ४. ३८४ । त्यादीनां मध्यमत्रयस्य संबन्धि.
बड्डष्वर्थेषु वर्तमानं यद्वचनं तस्यापभ्रशे हु इत्यादेशो वा भवति । बलि अब्भत्यणि महु-महणु लहुईहुआ सोइ । जइ इच्छहु वड्डतणउं देहु म मग्गहु कोइ ॥
पक्षे-इच्छह इत्यादि ॥ १०७२. अन्त्य-तपस्यायस्य उं । ४. ३८५ । त्या
दीनामन्त्यत्रयस्य यदायं वचनं तस्यापभ्रंशे उ इत्यादेशो वा भवति । विहि विनडउ, पीडन्तु गह,मं धणि करहि विसाउ । संपइ कड वेस जिवं छुडु अग्घइ ववसाउ ॥ बलि किज्जउं मुअणस्सु.
पक्षे-कड्ढामि इत्यादि । १०७३. बहुत्वे हुँ । ४. ३८६ । त्यादीनामन्यत्रयस्य
सबन्धि बहुष्वर्थेषु वर्तमानं यदचनं तस्य हुँ इत्यादेशो चा भवति। खग्ग-विसाहिउ जहिं लहडं पिय तहि देसहिं जाहुँ । रण-दुभिक्खे भग्गाई विणु जुझे न वलाहुं ॥
पक्षे-लहिस इत्यादि । १०७४. हि-स्वयोरुदुदेत् । ४. ३८७ । पञ्चम्यां हिस्वयो
- रपभ्रंशे इ उ ए इत्येते त्रय आदेशा वा भवन्ति ।
कुअर सुमरि म सल्लइउ सरला सास म मेल्लि । कवल जि पाविय विहि-वसिण ते चरिमाणु म मेल्लि ॥
For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१९१) भमरा एत्थु विलिम्बडइ केवि दियहदा विलम्बु । घण-पत्तल छाया-बहुल्लु फुल्लइ जाम कयम्बु ॥ आय.
प्रिय एम्वहिं करे सेल्लु करि छइहि तुहं करवाल।
जं कावालिय वपुडा लेहिं अभग्गु कवालु ॥ पक्षे-सुमरहि इत्यादि ॥ १०७५. वय॑ति-स्यस्य सः । ४. ३८८ । अपभ्रंशे भविष्य
दर्थविषयस्य त्यादेः स्यस्य सो वा भवति । दिअहा जन्ति झडप्पडहिं पडहिं मणोरह पच्छि। जं अच्छइ तं माणिभइ होसइ करत म अच्छि ।
पक्षे-होडिइ.॥ १०७६. क्रियेः कीसु । ४. ३८९ । क्रिये इत्येतस्य क्रियापदस्या
पभ्रंशे कीमु इत्यादेशो वा भवति । सन्ता भोग जु परिहरइ तमु कन्तहो बलि कीसु ।
तसु दइवेणवि मुण्डियउं जसु खल्लिह डउं सीस : पक्षेसाध्यमानावस्थात् क्रिये इति संस्कृतशब्दादेष प्रयोग:
बलि किजउं सुअणस्सु ॥ १०७७. भुवः पर्याप्तो हुच्चः । ४, ३९० । अपभ्रंशे
भयो धातोः पर्याप्तावयें वर्तमानस्य हुच इत्यादेशो भवति । अइतुंगत्तणु ज थणहं सो च्छेयउ न हु लाहु ।
सहि जइ केवइ तुहि-वसेण अहरि पहुच्चा नाहु ॥ १०७८. गो ब्रुवो वा । ४. ३९१ । अपभ्रंशे गो धातोर्बुद
इत्यादेशो या भवति ।
For Private and Personal Use Only
Page #195
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१९२) अधर मुशासिर किंपि. पक्षेइत्तउं ब्रोप्पिणु सउणि हिउ पुणु दूसासणु ब्रोप्पि ।
तो हजाण एहो हरि जइ महु. अग्गइ ब्रोपि॥ १०७९. व्रजेव॑षः । ४. ३९२ । अपभ्रंशे व्रते तोवुन इ.
त्यादेशो भवति ।
बुबइ. वुअप्पि. वुपिणु ॥ १०८०. दृशेः प्रस्सः । ४. ३९३ । अपभ्रंशे दृशेर्धातोः प्रस्स
इत्यादेशो भवति ।
प्रस्सदि.॥ १०८१. ग्रहेण्हः । ४. ३९५ । अपभ्रंशे दृशेर्धातोरॅण्ड इत्यादे
शो भवति ।
पढ गृण्हेप्पिणु व्रतु.॥ १०८२. तक्ष्यादीनां छोल्लादयः । ४. ३९५ । अपभ्रंशे तक्षि
प्रभृतीनां धातूनां छोल्ल इत्यादय आदेशा भवन्ति । जिव तिच तिक्खा लेवि कर जइ ससि छोल्लिज्जन्तु । तो जइ गोरिहे मुह-कमलि सरिसिम कावि लहन्तु ॥ आदिग्रहणात् देशीषु ये क्रियावचना उपलभ्यन्ते ते उदाहाः । चडुल्लउ चुण्णीहोइसइ मुद्धि कवोलि निहित्तउ । सासानल-जाल-झलक्किअउ वाह-सलिल-संसित्तउ ॥ अन्भडवंचिउ बे पयई पेम्मु निअत्तइ जान । सव्वासण-रिउ-संभवहो कर परिअत्ता तावें ॥ हिअइ खुडुक्कइ गोरडी गयणि घुडुक्कइ मेहु । वासा-रत्ति-पवासुअहं विसमा संकड्ड एहु ॥
For Private and Personal Use Only
Page #196
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१९३) अम्मि पोहर वज्जमा निच्चु जे संमुह थन्ति । महु कन्तही समरणइ गय-घड भज्जिउ जन्ति । पुतें जाएं कवणु गुणु अवगुणु कवणु मुएण । जा वप्पीकी मुंहडी चम्पिज्जइ अवरेण ।। तं तेत्तिउ जलु सायरहो सो तेवडु वित्थारु ।
तिसहे निवारणु पलुवि नवि पर धुठुअइ असार । १०८३. अनादौ स्वरादसंयुक्तानांक-ख-त-थ-प-फांग
घ-द-ध-ब-भाः। ४. ३९६। अपभ्रंशेऽपदादौ वर्तमानानां स्वरात्परेषामसंयुक्तानां कखतथपफां स्थाने यथासंख्यं गघदधवभाः प्रायो भवन्ति । कस्य ग:जं दिहां सोम-गहणु असइहिं हसिउ निसङ्छु । पिअ-माणुस-विच्छोह-गरु गिलि गिलि राहु मयड्कु ॥ खस्य :अम्मीए सत्यावत्येहिं मुधिं चिन्तिज्जइ माणु । पिए दिढे हल्लोहलेण को चेअइ अप्पाणु ॥ तथपफानो दधृषभाःसबधु करेप्पिणु कषि मई,तसु पर सभल जम्मुं । जासुन चाउ न चारहडि न य पम्हहउ धम्मु ।। अनादाविति किम् ?-सवधु करेप्पिणु, अत्र कस्य गत्वं न भवति । स्वरादिति किम् ?-गिलिगिलि राहु मयकु. असंयुक्तानामिति किम् ?-एक्काहि अक्सिहिं सावशु.
पायोऽधिकारात्क्वचिन्न भवति- .. ... जइ केइ पावीस: पिज. अकिा कह करीम् ।
For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१९४) पाणीउ नबइ सरावि जि सव्वङ्गे पइसीस ॥ उअ कणिआरु पफुल्लिअउ कण-कन्ति-पयासु ।
गोरी-वयण-विणिज्जिअउ न सेवह वण-वासु ॥ १०८४. मोनुनासिको वा । ४. ३९७ । अपभ्रंशेऽनादौ वर्तमा.
नस्यासंयुक्तस्य पकारस्य अनुनासिको वकारो वा भवति । कवलु, कमलु भवरू, भमरु. लाक्षणिकस्यापि-मि. तिच. जे. तेव. अनादावित्येव-पयणु.
असंयुक्तस्येत्येव-ससु पर समलउ जम्मु । १०८५. वाधो रो लुक् । ४. ३९८ । अपभ्रंशे संयोगादधो
बतैमानो रेफो लुर वा भवति । जइ केवड पावीसु पिउ.
जइ भग्गा पारक्कडा सो सहि मझु प्रियेण ॥ १०८६. अभूतोपि क्वचित । ४. ३९९ । अपभ्रंशे क्वचिदवि
धमानोपि रेफो भवति । घासु महारिसि एउ भणइ जइ सुइ-सत्थु पमाणु । मायई चलण नवन्ता दिविदिवि गङ्गा-हाणु ॥
क्वचिदिति किम-वासेणवि भारह-खम्भि बर।। १०४७. आपहिपरसंपदा दः । ४.४००। अपभ्रंशे आपद्
विपत् संपद् इत्येतेषां दकारस्य इकारो भवति । अनउ करन्तहो पुरिसहो आवह भावइ । विवा. संपह. .
प्रायोऽधिकारात्-गुणहिं न संपय कित्ति पर ।। ३०८८. कथं यथा-तयां थादेरेमेमेहेगा डितः । ४. ४.१ ।
For Private and Personal Use Only
Page #198
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अपभ्रंशे कथं यथा तथा इत्येतेषां थादेवयवस्य प्रत्येकम एम इम इह इध इत्येते डिसश्चत्वार आदेशा भवन्ति । केम समप्पउ दुटु दिणु, किध रयणी छुडु होइ । नव-बहु-दसण-लालसउ वहइ मणोरह सोइ ॥
ओ गोरि-मुह-निज्जिअउ बदलि लुक्कु मियड्कु । अन्नुवि जो परिहविय-तणु सो किव भइ निसङ्कु ।। विम्बाहरि तणु रयण-वणु किह ठिउ सिरिआणन्द । निरुवम-रसु पिएं पिअवि जणु सेसहो दिण्णी मुह ॥ भण सहि निहुभई तेव मई जइ पिउ दिट्ठ सदोसु । जेवन जाणइ मज्झु मणु पक्खावडिअंतासु ॥ जिव जिव वकिम लोअणहं । तिव तिवं सम्महु निअय-सर मई जाणिउ प्रिय विरहिअहं कवि घर होड विआलि । नवर मिअङ्कुवि तिह तव जिह दिणयह खय-गालि ।।
एवं निय-मिधाबुदाहायौं । १०८९ याक्ताहक्कोहगीदृशां दादेहः । ४. ४०२ । अप
भ्रंशे याहगादीनां दादेरवयवस्य डित् एह इत्यादेशो भवति । मई मणिअउ बलिराय तुहूं केहउ प्रग्गण एह।
जेहु तेहु नवि होइ वढ सई नारायणु एहु ।। १०९०. अतां डासः । ४. ४०३। अपभ्रंशे याहगादीनामद
तनां याताशकीहशेशानां दादरवयवस्य डित् अइस इत्यादेशो भवति ।
जइसो. तइसो. कइसो. अइसो । १०९१. यत्र-तत्रयोस्त्रस्य डिदेत्ध्वत्तु । ४. ४०४ । अपभ्रंशे
यत्रतत्रशन्दयोस्त्रस्य पत्थु अतु इत्येतो डिनो भवतः ।
For Private and Personal Use Only
Page #199
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(१९६)
जइ सो घडदि प्रयावदी केन्धुवि लेष्पिणु सिक्खु । वि एत्थु जगि भण तो सहि सारिक्खु ||
जेत्थुवि जत्तु ठिदो. तत्तु ठिदो ॥
१०९२. एत्थु कुत्रात्रे । ४. ४०५ । अपभ्रंशे कुत्र अत्र इत्येत यो शब्दस्य डित् एन्थु इत्यादेशो भवति । केत्युवि लेपिणु सिक्खु जेन्थुवि तेत्थवि एत्थु जगि || १००३. यावत्तावतोर्वादेर्म उं महिं । ४. ४०६ । अपभ्रंशे या बत्तावदित्यव्यययोर्वकारादेरवयवस्य म उं महिं इत्येते त्र्यं आदेशा भवन्ति ।
Acharya Shri Kailassagarsuri Gyanmandir
जाम न निवडइ कुम्भ- यदि सीह-चवेड-चडक्क । साम समत्त मयगलहं पड़-पड़ वज्जइ ढक्क || तिलहं तिलचणु ताउं पर जाउँ न नेह गलन्ति । नेहि पणइइ तेज्जि तिल तिल फिट्टवि खल होन्ति ॥ जामहिं विसमी कज्ज - गइ जीवहं मज्झे एइ । तामहिं अच्छउ इयरु जणु सु-अणुवि अन्तरु देइ || १०९४. वा यत्तदोतोर्डेवडा । ४. ४०७ | अपभ्रंशे यद् तद् इत्येतयोरत्वन्तयोर्या वसावतोर्वकारादेरवयवस्य डिन एवढ इत्यादेशो वा भवति ।
जेवड अन्तक रावण - रामहं तेवड अन्तरु पट्टण-गामहं. पक्ष - जेलो. तेतुलो ॥
१०९५. वेदं - किमोर्यादेः । ४. ४०८ | अपभ्रंशे इंदम किम इत्येतयोरत्वन्तयोरियत्कियतोर्यकारादेरवयवस्य
डित् एवड
इत्यादेशो वा भवति ।
एवड्डु अन्तरु. केवडु अन्नरु. पक्षे - एतुलो. केतुलो ॥
For Private and Personal Use Only
Page #200
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१९७) १०९६. परस्परस्यादिरः। ४. ४०९ । अपभ्रंशे परस्परस्यादिर
रो भवति । त मुग्गडा हराविआ जे परिविट्ठा ताई।
अवरोप्परु जोअन्ताह सामिउ गघिउ जाई ॥ १०९७, कादि-स्थैदोतोरबार-लापवम् । ४. ४१० । अपभ्रंशे
कादिषु व्यसनेषु स्थितयोरे ओ इत्येतयोरुचारणस्य लाघ. वं प्रायो भवति ।
सुचें चिन्तिजइ माणु. तसु हउँ कलि-जुगि दुल्लहहो । १. ९८. पदान्ते उ-हुं-हिं-हंकाराणाम् । ४. ४११ । अप
भ्रंशे पदान्ते वर्तमानानां उk हिं हं इत्येतेषां उच्चारणस्य लाघवं पायो भवति । अन्नु जु तुच्छउँ तहे धणहे. बलि किज्जङ सुअणस्सु. द. इउ घडावइ वणि नरुहुं. तरुहुँवि वक्कल. खग्ग-विसाहि
उ जहिं लहहुं. सणहं तइज्जी भङ्गि नवि ॥ १०९९. महो म्भो वा । ४. ४१२ । अपभ्रंशे म्ह इत्यस्य स्थाने
म्भ इति मकाराकान्तो भकारो वा भवति. म्ह इति ' ३४५ पक्ष्म-इम-म-स्म-मां म्हः' इति प्राकृतलक्षणविहितोऽत्र गृह्यते. संस्कृते तदभावात् । गिम्भो. सिम्भो. वम्भ ते विरला केवि नर जे सन्वङ्ग छइल्ल ।
जे वा ते वञ्चयर जे उज्जु ते बइल्ल ॥ ११००. अन्यारशोऽन्नाइसाबराइसौ । ४. ४१३ । अपभ्रंशे:
अन्याशशब्दस्य अन्नाइस अवराइस इत्यादेशौ भवतः ।
अन्नाइसो. अवराइसो. ११०१. प्रायसः प्राउ-प्राइव-माइम्ब-पग्गिम्बाः । ४. ४१४॥
For Private and Personal Use Only
Page #201
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१९८) अपभ्रंशे पायम इत्येतस्य पाउ प्राइव प्राइम्व पग्गिम्ब इत्येते चत्वार आदेशा भवन्ति ।
अन्ने ते दीहर-लोअण अन्नु तं भुअ-जुअल्ल । अन्नु सु घण थण-हारु तं अन्नु जि मुह-कमलु ॥ अन्नु जि केस-कलावु सु अन्नु जि प्राउ विहि । जेण णिअम्बिणि घडिअ स गुण-लायण्ण-णिहि ॥ प्राइव मुणिहवि भन्तडी ते मणिअडा गणन्ति । अखइ निरामइ परम-पइ अज्जवि लउ न लहन्ति । अंसु-जले प्राइम्व गोरिअहे सहि उहत्ता नयण-सर । ते सम्मुह संपेसिआ देन्ति तिरिच्छी पत्त पर ॥ . एसी पिउ रूसेसु डउं रुट्ठी मइं अणुणेइ ।
पग्गिम्ब एइ मणोरहई दुक्कर दइउ करेइ । ५१०२. वाऽन्यथोऽनुः । ४. ४१५ । अपभ्रंशे अन्यथाशब्दस्य
अनु इत्यादेशो वा भवति । विरहानल जाल-करालिअउ पहिउ कोवि बुडिवि ठिअओ। अनु सिसिर-कालि सीअल-जलहु धूमु कहन्तिहु उहिअओ॥
पक्षे-अन्नह ॥ ११०३. कुतसः कउ कहन्तिहु । ४. ४१६ । अपभ्रंशे कुतम्
शब्दस्य कउ कहन्तिहु इत्यादेशौ भवतः । महु कन्तहो गुह-हिअहो कउ झुम्पडा बलन्ति ।
अह रिउ-रुहिरे उल्हवइ अह अप्पणे न भन्ति ॥
धूम कहन्तिहु उडिअओ ॥ ११०४. ततस्तदोस्तोः । ४. ४१७ । अपभ्रंशे ततस तदा इत्ये
तयोस्तो इत्यादेशो भवति । जइ भगा पारकडा तो सहि मझु पिएण । अह भग्गा अम्हहं तणा तो तें मारिअडेण ॥
For Private and Personal Use Only
Page #202
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
i4
(१९९) ११०५. एवं परं समं धुवं मा मनाक एम्ब पर समाणु धुवु
में मणा। ४. ४१८ । अपभ्रंशे एवमादीनां एम्वादय आदेशा भवन्ति । एवम एम्बपिय-संगमि कउ निद्दडी पिअहो परोक्खहो केम्व । मई विन्निवि विन्नासिा निह म एम्ब न तेम्ब ॥ परमः परः-एणहि न संपय कित्ति पर. सममः समाणुकन्तु जु सीडहो उवमिभइतं महु खण्डित माणु । सीहु निरक्खय गय हणइ पिउ पय-रक्ख-समाणु ।। ध्रुवमो ध्रुवुः-- चनलु जीविउ ध्रुवु मरणु पिअ रूसिज्जइ काई। होसई दिअहा रूसणा दिवई वरिस-सयाई ।। मो मं- मं धणि करहि विसाउ. प्रायो ग्रहणात्माणि पणइ जइ न तणु तो देसडा चइज्ज । मा दुज्जण-कर-पल्लवेहिं देसिज्जन्तु भमिज्ज || लोणु विलिज्जइ पाणिएण अरि खळ-मेह म गज्जु । बालिउ गलइ मुझुम्पडा गोरी तिम्मइ अज्जु ॥ मनाको मणाविवि पणइ पङ्कुटर रिडिहिं जण-सामन्नु ।
किंपि मगाउं महु पिअहो ससि अणुहरइ न अन्नु । ११०६. किलायवा दिवा सह नहेः किराहवर दिवे सई
नाहिं। ४. ४१९ । अपभ्रंशे किलादीनां किरादय आ. देशा भवन्ति ।
For Private and Personal Use Only
Page #203
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
किलस्य किरःकिर खाइ न पिअइ न विवाह धम्मि न वेच्चइ रूअडर । इह किवणु न जाणइ जह जमहो खगेण पहुच्चइ दूअडउ ।। अथवोऽहवइ-अहवह न मुवंसहं एह खोडि. प्रायोऽधिकारातजाइज्जइ तहिं देसहइ लगभइ पियहो पमाणु । जइ आवइ तो आणि अहवा तं जि निवाणु ॥ दिवो दिवे-दिविदिवि गङ्गा-हाणु. सहस्य सहूंजउ पवसन्ते सहं न गयअ न मुअ विओएं तस्सु । लजिजइ संदेसडा दिन्तेहिं मुहय-जणस्म् ॥ नहेन हिंएसहे मेह पियन्ति जलु एत्तहे वडवानल आवट्टइ ।
पेक्खु गहीरिम सायरहो एकवि कणि नाहिं मोहट्टइ ।। ११०७. पश्चादेवमेवैवेदानों प्रत्युतेतसः पच्छइ एम्बह जि
एम्वहि पच्चलिउ एत्तहे। ४. ४२० । अपभ्रंशे प. वादादीनां पच्छइ इत्यादय आदेशा भवन्ति । पश्चातः पच्छह- पच्छइ होइ विहाणु. एवमेवस्य एम्वइ- एम्बइ सुरउ समत्तु. एवस्य जि:जाउ म जन्तउ पल्लवह देक्खड़ कइ पय देइ । हिअइ तिरिच्छी हउँ जि पर पिउ डम्बरई करेइ ॥ हदानीम एम्वहिंहरि नच्चाविउ पाणइ विम्हइ पाडिउ लोउ। एम्वहि राह-पओहरहं जं भावइ तं होउ ।।
For Private and Personal Use Only
Page #204
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रत्युतस्य पच्चलिउसाव-सलोणी गोरडी नवखी कवि विस-गण्ठि । भड पच्चलिउ सो मरह जास् न लग्गइ कण्ठि ।।
इतस एत्तहे-एतहे मेह पिअन्ति जलु ॥ ११०८. विषण्णोक्त-वमना वुन्न-वुत्त-विच्च । ४. ४२१॥
अपभ्रंशे विषण्णादीनां वुन्नादय आदेशा भवन्ति । विषण्णस्य चुन्नःमई वुत्तउ तुहुँ धुरु धरहि कसरहिं विगुत्ताई । पई विणु धवल न चडइ भरु एम्बइ बुन्नउ काई । उक्तस्य वुत्तः-मई वुत्त'.
वत्मनो विच्च:-जं मणु विच्चि न माइ । ११०९. शीघ्रादीनां वहिल्लादयः । ४. ४२२ । अपभ्रंशे
शीघादीनां वहिल्लादय आदेशा भवन्ति । एक्कु कइअ ह वि न आवही अन्नु पहिल्लउ जाहि । मई मित्तडा प्रमाणिअउ पई जेहउ खलु नाहिं ॥ झकटस्य घड्वल:जिव सुपुरिस तिवं घड्कलई जिव नइ तिव वलणाई ।' जिव डोगर ति कोहरई हिआ विसरहि काई ॥ अस्पृश्यसंसर्गस्य विद्याल:जे छड्डेविणु रयणनिहि अप्पऊ तडि घल्लन्ति । नई सङ्घहं विद्यालु परु फुक्किज्जन्त भमन्ति ।। भयस्य द्रवक्कःदिवेहि विद्वत्तउं खाहि वढ संचि म एक्कुवि द्रम्मु । कोवि द्रवक्कउ सो पडइ जेण समप्पइ जम्मु॥ आत्मीयस्य अप्पण:- फोडेन्ति जे हिअडउं अप्पणउं.
For Private and Personal Use Only
Page #205
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२०२) दृष्टेनेंहिः-- एकमेकउं जइवि जोएदि
हरि सुठु सव्वायरेण । तो वि देहि जहि कहिषि राही
को सक्कर संवरेवि दइढ-नयणा नेहिं पलुहा ।। गाढस्य निरचट्टः-- विहवे कस्सु पिरतणउं जोव्वणि कस्सु मरट्टु । सो लेखडउ पढाविअइ जो लग्गइ निचटु ॥ असाधारणस्य सड्ढल:-- कहिं ससहरु कहिं मयरहरु कहिं परिहिणु कहिं मेहु । दूर-ठिआईवि सजणई होइ असड्ढलु नेहु ॥ कौतुकस्य कोड:कुञ्जह अन्नहं तरुअरह कुड्डेण घलइ हत्थु । मणु पुणु एकहि सल्लइहि जइ पुच्छह परमत्थु ॥ क्रीडायाः खेड्ड:खेड्डयं कयमम्हेहिं निच्छयं किं पयम्पह । अणुरत्ताउ भत्ताउ अम्हे मा चय सामि ।। रम्यस्य रवण्ण:सरिहि न सरेहिं न सरवरेहिं नवि उजाण-बणेहिं । देस रवण्णा होन्ति वढ निवसन्तेहिं सुअणेहिं । अद्भुतस्य ढक्करिःहिअडा पइं एहु बोल्लिअओ महु अग्गइ सय-वार । फुहिम पिए पवसन्ति हउ भण्डय ढक्करि-सार ॥ हे सखीत्यस्य हेल्लि:-हेल्लि म झलहि आलु. पृथपथ गत्यस्य अंजुअ:
For Private and Personal Use Only
Page #206
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२०३) एक्क कुडुल्ली पनहिं रुडी सई,
पञ्चहं वि जुअंजुअ बुद्धी । पहिणुए तं घरु कहि किँव नन्दउ,
. जेथ कुडुम्बउं अप्पण-छन्दउँ ॥ मूढस्य नालिअ-बढौजो पुणु मणि जि खसफसिहअउ,
चिन्तइ देइ न दम्मु न रूअउ । रइ-वस-भमिरु करग्गुल्लालिउ,
घरहिं जि कोन्तु गुणइ सो नालिउ ॥ दिहिं विद्वत्तउं खाहि बढ. नवस्य नवख:-नवखी कवि विस-गण्ठि, अवस्कन्दस्य दडवड:चलेहिं चलन्तेहिं लोअणेहिं जे तई दिहा बालि । तहिं मयरदय-दडवडर पडइ अपूरइ कालि ॥ यदेश्छुडुः-छुड्डु अग्घइ ववसाउ. संबन्धिनः केर-तणीगयउ सु केसरि पिअहु जलु निच्चिन्तई हरिणाई। जसु केरएं हुंकारडएं मुहहुं पडन्ति तृणाई ॥ अह भग्गा अम्हई तणा. माभैषीरित्यस्य मन्भीसेति स्त्रीलिङ्गम्सत्थावत्यहं आलवणु साहुवि लोउ करेइ । आदन्नहं मन्भीसडी जो सज्जणु सो देइ । गद्य दृष्टं तत्तदित्यस्य जाइटिआ - जइ रबसि जाइट्ठिभए हिजडा मुद्ध-सहाव । लोहे फुटणएण जिवं घणा सहेसइ नाच ॥ .
For Private and Personal Use Only
Page #207
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२०४)
१११०. हुहुरु-घुग्घादयः शब्द- चेष्टानुकरणयोः । ४. ४२३। अपभ्रंशे हुहुर्वादयः शब्दानुकरणे घुग्घादयश्चेष्टानुकरणे
यथासंख्यं प्रयोक्तव्याः ।
मई जाणिउं बुड्डीसु हउं पेम्म - द्रहि हुहुरुन्ति । नवरि अचिन्तिय संपडिय विप्पिय नाव झडति ॥ आदिग्रहणात् -
खज्जइ नउ कसरक्केहिं पिज्जइ नउ घुण्टेहिं । एम्बर होइ सुहच्छडी पिएं दिट्टै नयणेहिं ॥ इत्यादि..
अज्जवि नाहु महुज्जि घरि सिद्धत्था वन्दे । ताजि विरहु गवक्खेहिं मक्कड घुध्धिउ देइ ॥
आदिग्रहणात् -
सिरि जर-खण्डी लोअडी गलि मणियडा न वीस । तोवि गोडा कराविआ मुडए उट्ट बस ॥
इत्यादि ॥
११११. घइमादयोऽनर्थकाः । ४. ४२४ । अपभ्रंशे घइमित्यादयो निपाता अनर्थका प्रयुज्यन्ते ।
अम्मडि पच्छायावडा पिउ कलहिअउ विआलि । घई विवरीरी बुद्धडी होइ विणासहो कालि ॥ आदिग्रहणात् खाई इत्यादयः ॥
१११२. तादर्थ्ये केहिं- तेहि-रेसि- रेसिं-तणेणाः । ४.४२५ | अपभ्रंशे तादर्थे द्योत्ये केहि तेहि रेसि रेसि तणेण
इत्येते पञ्च निपाताः प्रयोक्तव्याः ।
ढोला एह परिहासडी अइभन कवणहिं देसि । ह झिज्जर्ड त केहिं पिअ तुहुं पुणु अन्नहि रेसि ॥
For Private and Personal Use Only
Page #208
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२०५)
एवं तेहिं रेसिमावुदाहायौं. वडचणहो तणेण ॥ १११३. पुनर्विनः स्वार्थे डु। ४. ४२६ । अपभ्रंशे पुनर्विना
इत्येताभ्यां परः स्वार्थे डुः प्रत्ययो भवति । ... मुमरिज्जइ तं वल्लहउं जं वीसरइ मणाउं । जहिं पुणु सुमरणु जाउं गउ तहो नेहहो कई नाउं ॥
विणु जुज्झें न वलाहुं ॥ १११४. अवश्यमो डे-डौ । ४. ४२७ । अपभ्रंशेऽवश्यमा स्वा
थे डें ड इत्येतौ प्रत्ययौ भवतः । जिभिन्दिउ नायगु वसि करहु जसु अधिन्नई अन्नई। मूलि विणहइ तुंबिणिहे अवसें सुक्कई पण्णई ॥
अवस न सुअहिं सुहच्छिअहिं ॥ १११५. एकशसो डिः । ४. ४०८। अपभ्रशे एकशशब्दा
त्स्वार्थे डिर्भवति । एक्कसि सील-कलंकिअहं देजहिं पच्छित्ताई।
जो पुणु खण्डइ अणुदिअहु तमु पच्छित्ते काई ।। १११६. अ-डड-डुल्ला:-स्वार्थिक-क-लुक् च । ४.४१९ ।
अपभ्रंशे नाम्नः परतः स्वार्थे अ डड डुल्ल इत्येते त्रयः प्रत्यया भवन्ति, तत्संनियोगे स्वार्थे कात्ययस्य लोपश्च । विरहानल-जाल-करालिअउ-पहिउ पन्थि जं दिहउ । तं मेलवि सबहिं पन्थिअहिं सोजि किअउ अग्गिट्टउ ॥ डड- महु कन्तहो बे दोसडा.
डुल्ल- एक्क कुडुल्ली पञ्चहिं रुडी ।। १११७. योगजाश्चैषाम् । ४. ४३० । अपभ्रंशे अडडडुल्लानां
योगभेदेभ्यो ये जायन्ते डडअ इत्यादयः प्रत्ययास्तेपि
For Private and Personal Use Only
Page #209
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२०६) स्वार्थे प्रायो भवन्ति । डडअ-फोडेन्ति जे हिअडउं अप्पणउं. अत्र '२६९. किसलय-कालायस-हृदये यः' इत्यादिना य लुक. डुल्लअ-चूडुल्लउ चुनीहोइसइ. डुल्लडडसामि-पसाउ सलज्जु पिउ सीमा-सैधिहि वासु । पेक्खिवि बाहु-बलुल्लडा धण मेल्लइ नीसासु ।। अत्रामि १०१७. स्यादी दीर्घ-हस्वी' इति दीर्घः
एवं बाहु-बलुल्लडउ. अत्र प्रयाणां योगः ॥ १९१८. स्त्रियां तदन्ताड्डीः। ४. ४३१ । अपभ्रंशे स्त्रियां वर्त.
मानेभ्यः प्राक्तनसूत्रहमत्ययान्तेभ्यो डोः प्रत्ययो भवति । पहिमा दिट्ठी गोरडी दिही मग्गु निन्न । अंमूसासेहिं कञ्चुआ तितुवाण करन्त ।।
एक्क कुडुल्ली पञ्चहि रुद्धी । १११९, आन्तान्ताड्डाः । ४. ४३२ । अपभ्रंशे स्त्रियां वर्तमाना.
दप्रत्ययान्तप्रत्ययान्तात् डा प्रत्ययो भवति, जयपवादः । पिउ भाइउ सुअ वत्तडी झुणि कन्नड पइट।
तहो विरहहो नासन्तअहो धृलडिआवि न दिह ।। ११२०. अस्येदे । ४. ४३३ । अपभ्रंशे स्त्रियां वर्तमानस्य नाम्नो
योऽकारस्तस्य आकारे प्रत्यये परे इकारो भवति । धुलडिआवि न दिद.
स्त्रियामित्येव-झुणि कन्नडइ पइट्ट । ११२१. युष्मदादेरोयस्य डारः। ४. ४३४ । अपभ्रंशे युष्मा
दादिभ्यः परस्य ईयप्रत्ययस्य डार इत्यादेशो भवति ।
For Private and Personal Use Only
Page #210
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२०७) संदेसें कांई तुहारेण जं संगहो न मिलिज्जइ । सुइणन्तरि पिए पाणिएण पि पिस किं छिज्जइ ।।
दिक्खि अम्हारा कन्तु. बहिणि महारा कन्तु ।। ११२२. अतोत्तुलः । ४. ४३५ । अपभ्रंशे इदंकिंयत्तदेतद्भ्यः
परस्य अतोः प्रत्ययस्य डेत्तुल इत्यादेशो भवति ।
एसुलो. केतुलो. जेत्तुलो. तेसुलो. एत्तुलो. ॥ ११२३. त्रस्य हेत्तहे । ४. ४३६ । अपभ्रंशे सर्वादेः सप्तम्यन्ता
परस्य अप्रत्ययस्य डेसहे इत्यादेशो भवति । एत्तहे तेत्तहे वारि घरि लच्छि विसण्ठुल धाइ ।
पिअ-पम्मटव गोरडी निश्चल कहिवि न ठाइ । ११२४. स्व-तलोः पणः । ४. ४३७ । अपभ्रंशे स्वतलोः प्र
त्यययोः पण इत्यादेशो भवति । बहुप्पणु परिपाविअइ.
पायोऽधिकारात्- वडत्तणहो तणेण ।। ११२५. तव्यस्य इएच एज्वउं एवा । ४. ४३८ । अपभ्रंशे
तव्यप्रत्ययस्य इएव्वउ एव्वउ एवा इत्येते. त्रय आदेशा भवन्ति । एउ गृण्हेप्पिणु धुं मई जइ पिउ उध्वारिज्जइ । महु करिएग्वउ किपि णवि मरिएल्व पर देज्जइ ॥ देसुच्चाटणु सिहि-कढणु घण-कुदृणु जे लोइ । भजिट्टए भारत्तिए सव्वु सहेश्वउँ होइ । सोएवा पर वारिया पुष्फबईहि समाणु ।
जग्गेवा पुणु को धरइ जइ सो वेड पमाणु ॥ ११२६. त्तव इ-इ-इषि-अवयः । ४. ४३९ । अपभ्रंशे
For Private and Personal Use Only
Page #211
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२०८)
क्वाप्रत्ययस्य इ इ इवि अवि इत्येते चत्वार आदेशा
भवन्ति ।
हिडा जइ वेरिथ घणा तो कि अभि चडाहुँ । अम्हार्हि वे हत्था जइ पुणु मारि मराहुं || इउ-गय- घड भज्जिउ जन्ति. डवि
रक्ख सा विस- हारिणी वे कर चुम्बिवि जीउ । पडिबिम्बिअ - मुंजालु जलु जेहिं अडोहिउ पीउ ॥ अवि-
वाह विछोडवि जाहि तुहं हउं तेवँह को दोसु । हिअय- उि जइ नीसरइ जाणउं मुञ्ज स रोसु ॥
११२७. एप्प्येपिण्वेव्येविणवः । ४. ४४० । अपभ्रंशे तवामत्ययस्य एप्पि एपिणु एवि रविणु इत्येते चत्वार आदेशा भवन्ति ।
जेपि असेसु कसाय-बलु देष्पिणु अभउ जयस्तु लेवि महन्वय सिवु लहहिं झाएविणु तत्तस्सु ॥ पृथग्योग उत्तरार्थः ॥
१२८. तुम एवमणाणहमणहिं च । ४. ४४१ | अपभ्रंशे तुमः प्रत्ययस्य एवम् अण अणहम् अणहिं इत्येते चत्वारः चकारात् एप्प एपिणु एत्रि एविणु इत्येते एवं चाष्टवादेशा भवन्ति ।
देवं दुक्करु निअउ धणु करण न त पडिहाइ | एम्बर सुहु अहं मणु पर भुञ्जणहिं न जाइ ॥ जेपि चएप्पिणु सयल घर लेविणु तवु पालेबि । विणु सन्ते तित्थेसरेण को सक्कड़ भुवणेत्रि ॥
For Private and Personal Use Only
Page #212
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२०९) *१११३. गमेरेपिण्प्योरेलुंग वा ।४.४४२। अपभ्रशे गमेर्धातोः
परयोरेप्पिणु एप्पि इत्यादेशयोरेकारस्य लुग् भवति वा । गम्पिणु वाणारसिहि नर अह उज्जेणिहिं गप्पि । मुआ परावहि परम-पउ दिवन्तरई म जम्पि ॥ पक्षेगङ्ग गमेप्पिणु जो मुअइ जो सिर-तित्थ गमेपि ।
कीलदि तिदसावाम--गउ सो जम-लोउ जिणेपि ॥ १११४. तुनोणः । ४. ४४३ । अपभ्रंशे तनः प्रत्ययस्य अण
इत्यादेशो भवति । हस्थि मारणउ, लोउ बोल्लणउ पडहु वजणउ, सुणउ
भसणउ ॥ ... १.१५. इवार्थे नं-नउ--नाइ-नाथह-जणि--जणवः । ४.
४४४ । अपभ्रंशे इवशब्दस्याथै नै नउ नाइ नाबइ जणि जणु इत्येते षट् भवन्ति । नं-नं मल्ल-जुज्झु ससि-राहु करहिं. नउ-- रवि-अत्यमणि समाउलेग कण्ठि विइण्णु न छिगु । चक्के खण्ड मुणालि अहे न उ जीवग्गलु दिण्णु ॥ नाइवलयावलि-निवडण-भएण धण उद्धन्भुअ जाइ । वल्लह-विरह-महादहहो थाह गवेसइ नाइ ।। नावइपेक्षेविषु मुहु जिण-वरहो दीहर--नयण सलोणु ।
नावइ गुरु-मच्छर- भरिउ जलणि पवीसइ लोणु ॥ * सूत्रांक ९४० थी. ८ अंक ओच्छा गणवा. अने सूत्रांक १०७० थी. १६ अंक ओच्छा गणवाथी आ १११३नो अंक बराबर जणाशे.
For Private and Personal Use Only
Page #213
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२१०) जणिचम्पय--कुसुमहो मज्झि सहि भसलु पइट्ठउ । सोहइ इन्दनीलु जणि कणइ बइठ्ठउ ।।
जणु-निरुवम-रसु पिएं पिएवि जणु ।। १११६. लिङ्गमतन्त्रम् । ४. ४४५ । अपभ्रंशे लिङ्गमनन्त्रं व्य
भिचारिपायो भवति । गय-कुम्भई दारन्तु. अत्र पुलिङ्गम्य नपुंसकत्वम. अब्भा लग्गा डुङ्गरिहिं पहिउ रडन्त उ जाइ । जो एहा गिरि--गिलण-मणु सो किं धणहे धणाइ ॥ अत्र अब्भा इति नपुंसकस्य पुंस्त्वम्. पाइ विलग्गी अन्त्रडी सिरु ल्हसिउ खन्धस्सु । तोवि कटारइ हत्थडउ बलि किज्जउं कन्तस्सु ।। अत्र अन्त्रडो नपुंसकस्य स्त्रीत्वम्, सिरि चडिआ खन्ति ८फलई पुणु डालई मोडन्ति । तोवि महद्दुम सउणाहं अवराहिउ न करन्ति ।।
अत्र डालई इत्यत्र स्त्रीलिङ्गस्य नपुंसकत्वम ॥ १११७. शौरसेनीवत् । ४. ४४६ । अपभ्रंशे पायः शौरसेनी
वत कार्य भवति । सीसि सेहरु खणु विणिम्मविद् खणु.
कण्ठि पालम्बु किदु रदिए विहिदु । खणु मुण्डमालिए जं पणएण नं नपहु
कुसुम-दाम-कोदण्डु कामहो ॥ १११८ व्यत्ययश्च । ४. ४४७ । प्राकृतादिभाषालक्षणानां व्य.
त्ययश्च भवति । यथा मागध्यां ' ९७७. तिष्ठश्चिष्ठः' इत्युक्तं तथा प्राकृतपैशाचीशोरसेनीष्वपि भवनि-चिष्ठदि. अपभ्रंशे
For Private and Personal Use Only
Page #214
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२११)
रेफस्याधो वा लुगुक्तो मागध्यामपि भवति - शद - माणुश - मंश- भालके. कुम्भ-शहश्र-वशाहे शंचिदे इत्याद्यन्यदपि द्रष्टव्यम्.
·
न केवलं भाषालक्षणानां त्याद्यादेशानामपि व्यत्ययो भवति, ये वर्तमाने काले प्रसिद्धास्ते भूतेऽपि भवन्ति - अह पेच्छइ रहु-तणओ, अथ प्रेक्षांचक्रे इत्यर्थः.
-
आभासइ रयणीअरे, आबभाषे रेजनीचरानित्यर्थः . भूते प्रसिद्धा वर्तमानेपि — सोहिअ एस वण्ठो, शृणोत्येष इत्यर्थः ॥
१११९. शेषं संस्कृतवत्सिद्धम् । ४. ४४८ । शेषं यदत्र प्राकृतादिभाषासु अष्टमे नोक्तं तत्सप्ताध्यायी निबद्ध संस्कृत वदेव सिद्धम् ।
#
हेट--हिय - सूर - निवारणाय छत्तं अहो इव वहन्ती । जयइ ससेसा वराह-- सास दूरुक्खुया पुहवी ॥ अत्र चतुर्थ्या आदेशो नोक्तः स च संस्कृतवदेव सिद्ध:. उक्तमपि क्वचित्संस्कृतवदेव भवति, यथा- प्राकृते उरसूशब्दस्य सप्तम्येकवचनान्तस्य उरे उरम्मि इति प्रयोगौ भ वतस्तथा क्वचिदुरसीत्यपि भवति.
एवं सिरे, सिरम्मि, सिरसि सरे, सरम्मि, सर सि.
ma
सिद्धग्रहणं मङ्गलार्थम्, ततो ह्यायुष्मच्छ्रोतृकताभ्युदयश्चेति । इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभि
धानस्वोपज्ञशब्दानुशासनवृत्तावष्टमस्याध्यायस्य चतुर्थः पादः समाप्तः ॥
For Private and Personal Use Only
Page #215
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२१२)
॥
अष्टमोऽध्यायः ॥ समाप्ता चेयं सिडहेमचन्द्रशब्दानुशासनवृतिः प्रकाशिकानामेति ॥ श्रासीद्विशां पतिरमुद्रचतुः समुद्रमुद्राङ्कितक्षितिभरक्षमबाहुदण्डः । श्रीमूलराज इति दुर्धर वैरकुम्भिकण्ठीरवः शुचिचुलुक्यकुलावतंसः ||१||
तस्यान्वये समजनि प्रबलप्रतापतिग्मद्यतिः क्षितिपतिर्जयसिंहदेवः । येन स्ववंशसवितर्यपरं सुधांशौ
श्रीसिद्धराज इति नाम निजं व्यलेखि॥ २ ॥ सम्यग् निषेव्य चतुरश्चतुरोऽप्युपायान् जित्वोपभुज्य च भुवं चतुरब्धिकाञ्चीम् । विद्याचतुष्टयविनीतमतिर्जितात्मा
काष्टामवाप पुरुषार्थचतुष्टये यः || ३ || तेनातिविस्तृतदुरागमविप्रकीर्ण
शब्दानुशासन समूहक दर्थितेन । अभ्यर्थितो निरवमं विधिवद्व्यधत्त शब्दानुशासनमिदं मुनिहेमचन्द्रः || ४ ||
ग्रन्थाग्रं २१८५ श्लोकाः ।
॥ श्री शुभं भवतु ॥
लेखक वाचकयोः शुभं कल्याणं भूयात् भवतु ।
For Private and Personal Use Only
Page #216
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२१३) अपभ्रंशभाषान्तर्गतदृष्टान्तीकृतदोधकानां वृत्तिः
१००१. ' ढोल्ला' नायकः श्यामल:, प्रिया चम्पकवर्णा, सुष.
णरेखा कषपट्टके दत्ता इव । विपरितरतावेतदुपमानं संभाव्यते ॥ 'ढोल्ला' हे नायक ! मया त्वं वारितः, दीर्घ मानं मा कुरु, निद्रया गमिष्यति रात्रिः, शीघ्रं भवति [ भविष्यति ] प्रभातम् ॥ 'बिट्टीए'-हे पुत्रिके ! मया त्वं भणिता, मा कुरु वक्रां दृष्टिम् । हे पुत्रिके ! सकर्णा भल्लिरिव इयम् (तव दृष्टि:) मारयति हृदये प्रविष्टा ॥ 'एइ ति'- एते ते घोटकाः, एषा सा स्थली, एते ते निशिता खगाः, अत्र मनुष्यत्वं ज्ञायते, यो नैव वालयति
वल्गाम् ।। १००२. 'दहमुहु'- दशमुखः भुवनभयंकरः तोषितशंकर:- पूजित
शंकर: निर्गत: रथवरे चटितः। णावई' उत्प्रेक्ष्यते इत्यर्थः । चतुर्मुखं ब्रह्माणं षण्मुख कार्तिकेय ध्यात्वा एकस्मिन रावणे लगिन्या, कोऽर्थः ? एतद्वयमपि एकीकृत्य
रावणो घटितः निर्मितः दैवेन, दशमुखत्वात् इत्यर्थ :॥ १००३ 'अगलिय'- अगलितस्नेहा: निवृत्ता वलिता तेषाम्
योजनलक्षमपि यात्वा वर्षशतेनापि यो मिलति हेसखि ! सौख्यानां स पृष्ठगन्ता स्थानं तेषां प्राग्वर्तितानामित्यर्थः ॥ 'अङ्गहि'-अरश न मिलितम्, हे सखि ! अधरेण अ.
धरो न प्राप्तः, प्रियस्य मुखकमलं पश्यन्त्या एवं सु. १ अस्मिन् मनुष्यत्वं वर्तते, यः पूर्व सैन्यं दृष्ट्वा स्वस्याश्व
स्य वल्गां नैव वालयति, न पश्चान्निवर्तत इत्यर्थः ॥
For Private and Personal Use Only
Page #217
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२१४) रतं समाप्तम् । अतिरसातिरेकात्संभोगात्पूर्वमेघ द्राव
इति भावः ॥ १००४. 'जे महु'-ये मम दत्ता दिवसा दयितेन प्रवसता चलता
सता, तान् दिवसान गणयन्त्या ममाङगुल्यो जर्जरिता नखेन । दयितोक्तदिनानां वारंवारमगुलीपर्वभिर्गुणना
दित्यर्थः ॥ १००५ ' सायरु '-सागरः तृणानि उपरि धरति, तले क्षिपति
रत्नानि । स्वामी सुभृत्यमपि परिहरति, सन्मानयति
खलान् दुर्जनान् ॥ १००६. · गुणेहिं ' गुणैन संपदः, परं कीर्तिर्भवतु । (जीवाः )फ
लानि लिखितानि, ललाटपट्टिकायामिति गम्यते. भुञ्जन्ति । दृष्टान्तयति-केसरी कपर्दिकामपि न लभते, ग
जास्तु लक्षैगृह्यन्ते ॥ १००७. 'वच्छहे '-जनो वृक्षात् फलानि गृह्णाति, कटुपल्ल
वानि वर्जयति,तथापि महाद्रुमस्तान् पल्लवान उत्सङ्गे धरति, क इव ? यथा सुजनः कटुपल्लवप्रायानपि ज
नान् धरति न तु तिरस्करोतीत्यर्थः ॥ १००८. 'दूरुड्डाणे '-दूरोड्डीनेन दूरगमनेन पतितः खलो दुर्जन
आत्मानं जनं च मारयति । दृष्टान्तमाह-यथा गिरिशृङ्गेभ्यः पतिता शिला आत्मानमन्यमपि पतनस्थानस्थं
चूर्णीकरोतीत्यर्थ: ॥ १००९. 'जो गुण '-य आत्मीय गुणान् गोपयति, परस्य गुणान
प्रकटान् करोति, अहं तस्य कलियुगे दुर्लभस्य स्वजन
स्य सज्जनस्य वा बलिं-पूजां क्रिये?(करोमि) इति भावः॥ १०१०. ' तणहं '-तृणानां तृतीया भङ्गी नापि नैव तृतीयः प्र.
कारोऽस्ति, तेन. कारणेन अवटतटे कूपतटे वसन्ति ।
For Private and Personal Use Only
Page #218
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१०११.
१०१३
(२१५)
अथ यो जनस्तृणानि लगित्वा उत्तरति, अथ इति अब वा तृणानि जनेन सह स्वयं मज्जन्ति । अन्योऽपि यः प्रकारद्वयं कर्तुकामो भवति स विषमस्थाने वसति । प्रकारद्वयं किं ? म्रियते शत्रून् वा जयति इति भावार्थः ॥
दइवु ' - दैवं वने तरूणां पक्वफलानि शकुनीनां पक्षिणां घटयति, तत् सौख्यं वरम्. कर्णयोः प्रविष्टानि खलवचनानि सुखं नैवेत्यर्थः ॥
८
धवलु ' -धवलो वृषभः धौरेयो विषीदति विषादं करोति । किं कृत्वा ? स्वामिनो गुरुभारं प्रेक्ष्य । किं मनस्यचिन्तयत् ? इत्याह- अहं किं न योजित: ?, क्व ? द्वयोर्दिशोः किं कृत्वा ? द्वौ खण्डौ कृत्वेत्यर्थः ॥
१०१२. गिरिहे ' - नि: सामान्यं सर्वोऽपि जनो गृहे मुक्त्वा
www.kobatirth.org
(
3
Acharya Shri Kailassagarsuri Gyanmandir
गिरेः शिलातलं गृह्णाति, तरोः फलानि गृह्णाति ततोऽपि मनुष्याणामरण्यं नो रोचते इत्यर्थः ॥ 'तरुहुंवि' - मुनयोऽपि तरुभ्यो वल्कलं परिधानं फलमशन चक्रमेण लभन्ते परं स्वामिभ्य इयदर्गलं इयदधिकं यदभृत्या आदरं गृह्णन्ति इत्यर्थः ॥
'अह - विरल' - अथ विरलप्रभावः तुच्छप्रभावः जि
C
वार्थे कलियुगे धर्मः ॥
'दइएं' - दयितेन प्रवसता ॥
6
' अग्गिएं ' - अग्निना जगदुष्णं भवति, तथा वातेन शीतलं भवति । यः पुनरग्निना शीतलस्तस्योष्णत्वं कथम् ? न कथमपीत्यर्थः ॥
विप्पिअ - आरउ ' हे आयें ! हे सखि ! विप्रियकारatsfप्रयकारको यद्यपि प्रिय:, तथापि तमानय, अग्नि
For Private and Personal Use Only
" ए
Page #219
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२१६) ना दग्धं यद्यपि गृहं ततोऽपि तेनाग्निना सह कार्य भवेत् ।।
' एइति 'एते ते घोटकाः, एषा सा स्थली ॥ १०१५ ' जिव जिव '-यथा यथा श्यामला स्त्री लोचनानां नि
श्चितं वक्रत्वं शिक्षते, तथा तथा मन्मथो निजशरान्
खरप्रस्तरे-कठोरपाषाणे तीक्ष्णान् करोति इत्यर्थः ।। १०१६. 'संगर-सएहि'--हे सखीति गम्यते, ते मदीय कान्तं
५श्य, यः सङ्ग्रामशतेषु वर्ण्यते, अतिमत्तानां त्यक्ताङ
कुशानां गजानां कुम्भान् दारयन्तमित्यर्थः ॥ १०१७. ' तरुणिहो'-हे तरुण्यः ! ज्ञात्वा मां आत्मनो घातं
मा कुमत ॥ १०१८. ' गुणहिं '--गुणैर्न सम्पत् परं कीर्तिर्भवतु ॥
'भाईरहि '--भागीरथी यथा भरतस्येयमिति भारती,
तिहिंवि त्रिष्वेव मार्गेषु प्रवर्तते ॥ १०१९. — अंगुलिउ '--अगुल्यो जरिता नखेन ॥
'सुन्दर-सव्वकाउ '-सुन्दरं सर्व अङ्गं यासां ताः सुन्द
रसर्वाङ्गा विलासिन्यः स्त्रियः (ताः) पश्यतां पुरुषाणाम्।। १०२०. 'निअ-मुह-करहिंवि'-काचिन्मुग्धा स्त्री निजमुखकरैः--
निजमुखकिरणैरन्धकारे ' कर ' हस्तं प्रतिप्रेक्षते पश्यति | शशिमण्डलचन्द्रिकया-पूर्णशशाङ्कमण्डलकान्त्या दूरे दूरस्थे पदार्थे पुनः किं न पश्यप्ति, अपि तु पश्यत्येव ।। 'जहिं मरगय-कन्तिए संबलि-यथा मरकतरत्नका
न्त्या मिश्रितम् ॥ १०२१. ' तुच्छ-मज्झहे तुच्छ-जम्पिरहे ' तुच्छमध्यायाः, तु
च्छजल्पन शिलाया: । तुच्छच्छ -रोमावलिहे '-तुच्छाच्छरोमावल्याः, तुच्छ
For Private and Personal Use Only
Page #220
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
८
(२१७)
तरहास्यायाः प्रियवचनमलभमानायाः, तुच्छकायमन्मथ निवासायाः तुच्छकायत्वं भर्तुर्विरहात् । हे तुच्छराग ! तस्या नायिकायाः अन्यद्यत्तुच्छं तदाख्यातुं न याति ' करि ' इत्याश्चर्ये येन कारणेन मुग्धायाः स्तनान्तरं मनोवर्त्मनि न माति, स्तनयोरतिपोनस्वात् अन्तरस्यातितुच्छत्वं वर्णितम् इत्यर्थः ।
फोडेन्ति । यौ स्तनौ आत्मीयं हृदयं स्फोटयतः. तयोः परकीया घृणा दया का स्यात् । हे लोकाः ! आत्मानं रक्षत, यतः कारणात् बालाया विषमौ स्तनौ जातौ स्तः ॥
A
१०२६.
१०२२. भल्ला हुआ
' हे भगिनि ! इदं भव्यं भूतम्, यन्मदीयः कान्तो मारितः । यदि भग्नो गृहमैष्यत् तर्हि सखीभ्यो सखीनां मध्ये वा लज्जां प्राप्स्यम् ॥
१०२३. वायसु काकमुडाययन्त्या कयाचित् स्त्रिया सहसे
ति प्रियो दृष्टः, इति हेतो: अर्द्ध वलयानामस्यां पृथिव्यां गतं, अर्द्ध स्फुटं, कथं तडत् इति यथा स्यात् । एतावता अर्द्ध त्रुटित्वा भूमौ पतितं, अनि वलयानि घटत् इति कृत्वा स्फुटितानि ॥
6
,
www.kobatirth.org
>
"
Acharya Shri Kailassagarsuri Gyanmandir
१०२४. कमलई ' अलिकुलानि कमलानि मुक्त्वा करिगण्डानि
काङ्क्षन्ति । येषामसुलभं - दुर्लममिषितुं ' भलि ' कदाग्रहो भवति, ते दूरे नापि गणयन्ति ॥
१०२५. 'अन्मु जु तुच्छउ तहे धणहे' तस्याः स्त्रिया अन्यत् यत तुच्छकमस्ति ॥
' भग्गउं देखिवि ' निजसैन्यं भग्नकं शत्रोः सैन्यं च विस्तृतकं दृष्ट्वा हे सखि ! प्रियस्य हस्ते खड्गः द्वितीयादितिथौ शशिरेखा इव शोभते ॥
' जहां होन्तउ आगदो० '
यस्मात् भवन् आगतः, तस्मा
For Private and Personal Use Only
Page #221
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२१८) त् भवन् आगतः, कस्मात् भवन् आगतः ॥ १.२७. 'जइ तहो' हे तिलत्तार ! तिलवस्निग्धा तारा-कनीनिका
यस्य स तस्य सम्बोधनम्, यदि तव स्नेहो मया सह नापि त्रुटितः, कस्मादहं त्वया पक्राभ्यां लोचनाभ्यां
शतवारं विलोक्ये ॥ १०२८. ' जहिं कपिज्जइ० ' यस्मिन् बाणेन बाणः कर्त्यते. ख.
ड्गेन खड्गः छिचते, तस्मिन् सङ्ग्रामे ' तेहइ ' ता. दृशे स्थाने सुभटानां या घटा तासां निवहे अथवा भडलक्षणे घड निवहि वृक्षमूल समूहे : (?) कान्तो मार्ग प्रकाशयति ॥ ' एक्कहिं अक्खिहिं० अपिहिं गिम्ह० ' तस्या मुग्धाया एकस्मिन्नक्षिणि श्रावणः, अभ्यस्मिन्नक्षिणि भाद्रपदः, को भावः ? यथा एतौ द्वौ मासौ स्राविणौ तथाऽक्षिद्वयमपि अश्रुजलस्रावित्वात् मासाहयतुल्यम् । महीतलनस्तरे भूतलसंस्तारके माधवो वसन्त: पल्लवमयत्वात् । गण्ड स्थले शरत्, तस्याः काशकुसुमादिना पाण्डुत्वात् । अङ्गेषु ग्रीष्मः ताप बाहुल्यात् । सुखासिका तिलघने सुखासिका-सुखावस्थानं सा एव तिलवर्न तस्मिन् मार्गशीर्षः, मार्गशीर्षे तिलवनानामुच्छेदः स्यात् तथा सुखा. वस्थानस्योच्छेदः । मुखपङ्कजे शिशिर आवासितः, यथा शिशिरे पङ्कजानां म्लानत्वं तथा मुखपङ्कजस्यापि । स्त्रीणां हि वियोगावस्थायामेतानि चिह्नानि स्युः तेनेत्युक्तम् युग्मम्।। 'हिअडा फुट्टि. ' हे हृदय ! घटदिति कृत्वा स्फुट. कालक्षेपेन-कालबिलम्बेन किम् ? । पश्यामि, हतविधिः
'पई विणु ' मया विना दुःखशतानि कुत्र स्थापयति॥ १०२९ · कन्तु महारउ० ' हे हले ! हे सखि ! मदीयः कान्तो
For Private and Personal Use Only
Page #222
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१०३०. ' जहे केरउ० स्याः सम्बन्धी ।
१०३५.
•
(२१९)
मिचयेन यस्मै रुष्यति तस्य स्थानकं स्फेटयति, कै: ?
अर्थै: द्रव्यैः ग्रन्थार्थैर्वा, शस्त्रैः, हस्तैरपि ॥
जीविउ कासु० जीवितं कस्य वल्लभं न स्यात्, धनं पुनः कस्येष्टं न स्यात्, विशिष्टो मनुजोऽवसरे पतिते asपि जीवितधने तृणसमे गणयति ॥
यस्याः सम्बन्धी, तस्याः सम्बन्धी, क
6
www.kobatirth.org
१०३१. ' प्रङ्गणि चिठ्ठदि० । गृहाङ्गणे यः नाथः तिष्ठति, सः रणे करोति युद्धादि भ्रान्तिर्नास्ति ||
"
'तं बोल्लिज्जइ जु निव्वहई' तत् कथ्यते यत् निर्वाद्यते । १०३२. 'इमु कुलु० ' इदं कुलै तब सम्बन्धि इदं कुलं पश्य ॥ १०३३ एह कुमारी० एषा कुमारी, एषः अहं नरः, एतन्मनोरथस्थानम्, इदृशं चिन्तयतां द्विभातं - प्रभातं भवति ॥
१०३४ एइ ति घोडा० ' एते ते घोटका एषा स्थली, पताम्
पश्य ||
"
"
Acharya Shri Kailassagarsuri Gyanmandir
C
वढ ' मूर्खाणरं पश्चा
1 जइ पुच्छह काचित् स्त्री पथिकं प्रत्याह-यदि वृहन्ति गृहाणि पृच्छत, ततो वृहन्ति ओइ अमूनि - प्रत्यक्षोपलभ्यमानानि गृहाणि वर्त्तन्ते । अथवा दानाद्यभिलाषीति शेषः, तथा कुटीरकै विह्वलितजनाभ्युद्धरणं
<
For Private and Personal Use Only
>
कान्तं पश्य ||
१०३६. ' आयई लोअहो' ' लोकस्येमानि लोचनानि जाति स्म - रन्ति न भ्रान्ति-र्न सन्देहः । अप्रिये दृष्टे सति ' मउलिअहिं मुकुलितन्ति-मुकुलितानीबाचरन्ति
प्रिये
दृष्टे सति विकसन्ति ॥
'सोसउ म सोसउ०' 'चिबअ' निश्चयेन उदधिः शुष्यतु
Page #223
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८
(२२०)
मा शुष्यतु वा तेन समुद्रशोषणेन समुद्राशोषणेन वा वsaraलस्य किं ? । यदिति - क्रियाविशेषणम्, यत् जले ज्वलनो ज्वलति अनेन जलज्वलनेन तस्य वडवानलस्य किं न पर्याप्तम् ? किं न सृतम्, अपि तु सर्वमेव ॥
आयो दड्ढकलेवरहो ० । अस्य दग्धकलेवरस्य यद्वाहितं तदेव सारम् । मरणानन्तरं त्विति शेषः, यदि आच्छाद्यते स्थायते तदा कुध्यति, अथ दह्यते तदा क्षारो-भस्म स्यात् ॥
१०३७. ' साहुवि लोउ० ' सर्वोऽपि लोकः
Acharya Shri Kailassagarsuri Gyanmandir
C तडफडइ उ.
त्सुकीभवति । किमर्थम् ? वृहत्वस्यार्थम् । परं C वड्डुप्पणु' वृद्धत्वं हस्तेन मुत्कलेन प्राप्यते । को भावः ? जनैर्महत्वं तदा प्राप्यते चेद्दानादिगुणा. स्युः ॥
6
>
१०३८. जइ न सु आवइ० हे दूति ? म यदि गृहं न 'आ
वई' आगच्छति, तहिं तवाधोमुखं किम् ? | हे सखि ! यस्तव वचनं खण्डयति स मम प्रियो न भवति ॥
'काई न दूरे देवखइ ' किं न दूरे पश्यति ॥
• फोडिन्ति जे हिअडउं०
,
>
१०२१ वत्
०
' सुपुरिस कगुहे • सुपुरुषाः कङ्गो:- धान्य विशेषस्य अनुहरन्ते- सदृशा भवन्ति, भण कथय केन कार्येण ? उच्यते, यथा यथा वृद्धत्वं लभन्ते, तथा तथा शिरसा नमन्ति ॥
"
For Private and Personal Use Only
6
जइ ससणेही० ' कस्याश्चिद् भर्ता देशान्तरं गतोऽस्ति स मे प्रत्याह-सा स्त्री यदि सस्नेहा भविष्यति तदा मृता भविष्यति, मम विरहात् । अथ जीवति तर्हि निःस्नेहा । द्वाभ्यां सस्नेह निःस्नेहलक्षणप्रकाराभ्यां प्रिया गतिका गता, तर्हि हे खलमेघ ! दुर्जनमेघ! त्वं किं गर्जसि ॥
Page #224
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२२१) १०३९. 'ममरु म रुणझुणि' हे भ्रमर ! त्वमरण्ये 'म रणझुणि'
शब्दं मा कुरु, तां दिशं विलोक्य मा रुदिहि, पुनः
सा मालति देशान्तरिता, यस्या वियोगे त्वं म्रियसे ।। १०४०. 'तुम्हे तुम्हई जाणइ० ' ययम् जानीत युष्मान पश्यतु । १०४१. 'पई मुक्काहं विo ' त्वया मुक्तानां · विवरतरु ' व.
यो विहंगमास्तैर्वरः विवरः एवंविधो वृक्षस्तस्य स. म्वोधने हे विघरतरो ! अथवा हे घरतरो ! त्वया मु. क्तानां पत्राणां पत्रत्वं न 'फिट्टइ ' न याति, पुनर्यदि कथमपि तव छाया--शोभा होज्ज अभविष्यत् 'ता' ता. वत् । तेहिं पत्तेहिंति ' तै: पत्रैरेव नान्यथा || 'महु हिअउं० ' काचिन्नायिकाऽन्यासक्तं पतिं वक्ति हे प्रिय ! मम हृदयं त्वया गृहीतमिति शेषः । तया स्वं गृहीतः । साऽप्यन्येनापि नटश्यते । हे प्रिय ! अहं कि करोमि ? त्वं किं करोषि, ? मत्स्येन मत्स्यो गिल्यते ।। 'पइं मई बेहिंवि० ' त्वयि मयि च द्वयोरपि रणग. तयोः को जय श्रियं तर्कयति अभिलपति | को यमगृ. हिणी केश: ' लेप्पिणु ' गृहीत्वा सुखं यथा स्यात्तथा ' थक्केड ' तिष्ठति, त्वं भण-कथय न कोऽपीत्यर्थः ।। 'पई मेलन्ति हे०' काचित् स्त्री सारसान्योक्त्या स्वभ
रं कथयति-हे सारस ! त्वां मुञ्चन्त्या मम मरणम, मां मुश्चतस्तव मरणम । यस्य यो दुरे स कृतान्तस्य य.
मस्य साध्यो भवति, मरणं प्राप्नोतीत्यर्थ: ।। । १०४२. — तुम्हे हिं अम्हे हिं० ' युष्माभिरस्माभियन्कृतं तद् बहुक
जनेन दृष्टम्, किं कृतम् ? तदाह-तत्तावन्मानः समर
भर: एकक्षणेन निर्जित इत्यर्थः ॥ १०४३. ' तउ होन्तउ आगदो० : 'तउ ' त्वत्तः । होन्तउ , *.
For Private and Personal Use Only
Page #225
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
घन्- सन् आगतः
"
ज्झ त्वत्तः ॥
(
6
"
C
(
www.kobatirth.org
,
(२२२)
तउ गुण संपइ० महीमण्डलेऽन्ये जना यदि उपेत्य - तव पार्श्वे समागत्य तव गुणसंपदं शिक्षन्ते, तव मतिं शिक्षमते, ( , तुध्र तव अनुत्तरां - - प्रधानां ' खन्ति ' क्षमां च तदा वरमिति गम्यते १०४४. तुम्हहं होन्तउ आगदो, तुम्हहं केरउ धणु- I तुम्हहं ' युष्मभ्यं भवन् सन् आगतः । युष्माकं केरउ ' सम्बन्धि धनम् ॥
इत्यर्थः ॥
"
6
१०४६. ' तसु हउं कलिजुगे
दुल्लद्दद्दो० ' कलियुगे दुर्लभस्य
तस्य नरस्याहम्० ॥
१०४७. ' अम्हे थोया रिउ० ' वयम् स्तोकाः रिपवो बहव इत्थं कातरा भणन्ति । हे मुग्धे गगनतलं निभालय-विलोकय, कियन्तो जना ज्योत्स्नां कुर्वन्ति, एकश्चन्द्र एव ॥
, 6 अम्बणु लाइषि जे० । अम्बणु ' ममत्वं लगयिकेsपि परकोयाः परवश्या ये पथिका अवश्यं नस्वपन्ति सुहच्छिअहिं ' सुखासिकायां शय्यायाम् । यथा वयं तथा तेऽपि पथिकाः | एतावता यथास्माकं शय्यायां स्वापो नास्ति तथा तेषामपि नास्ति, वियोगित्वात् ॥
"
८
तुन त्वतः भवन् आगत: ।
>
Acharya Shri Kailassagarsuri Gyanmandir
१०४८. ' मइ जाणिउं पिअविर हिअर्ह० ज्ञातं विरहितानां पुरुषाणां कापि भवति । कदा ? विकाले - सन्ध्याकाले विरहितानां नवरं केवल ( मिअंकुवि भृगाङ्कोऽपि
। एतावता
खयगालि क्षयकाले
<
तिह तथा तपति यथा
कल्पान्तकाले ' दिणयरु ' दिनकरः ॥
For Private and Personal Use Only
हे प्रिये ! मया
धराऽवलम्बनं
तु
·
"
Page #226
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२२३) 'पई मई हिंषि रण-गयहिं ० । १०४१ वत् ॥
— मई मेल्लन्तहो तुमु० । ' मां मुश्चतस्तव मरणम् ।। १०४९. 'तुम्हेर्हि अम्हहिं जं किअउ ।' १०४२ वत् ॥ १०५०. महु होन्तउ गदो मज्झु०' 'महु' मत्तः भवन् आगतः,मत्त॥
'महु कन्तहो बे दोसडा० । ' हेल्लि ' हे सखि ! मम कान्तस्य · द्वौ दोषौ स्त, अनर्थकं मा जल्प । को हो दोषौ ? तदाह-एफस्तावत् दानं ददतः सतः 'पर' केवलमहमुद्धरिता, अपरस्तावत् युद्धयतः खड्गमुद्धरित. मिति निन्दास्तुतिरित्यर्थः ॥ 'जह भग्गा पारकडा० । ' हे मखि ! यदि परकीया भग्नास्ततो मम प्रियेण, अथास्माकं सम्बन्धिनश्चेद्भग्ना
स्ततस्तेन मम भर्चा मारितेनैवेत्यर्थ: । १०५६, ' मुह-कवरि-बन्ध तहे० ' तस्या मुखकबरोबन्धौ
वदन वेणीबन्धौ शोभा धरतः 'नं' उत्प्रेक्ष्यते शशिराहू मल्लयुद्धं कुरुतः । तस्याः कुरला:-केशाः शोभन्ते, किं भूता: ? भ्रमरकुलतुलिता:-समानाः, 'नं' उन्प्रेक्ष्यते तिमिरडिम्भाः-अन्धकारबालका मिलित्वा क्रीडन्ति
इत्यर्थः ॥ १०५४. बप्पीहा पिउ पिउ० ' हे चातक ! पिउ पिउ इति
भणित्वा, स्त्रीपक्षे प्रिय: प्रियः इति भणित्वा 'कित्तिउत्ति' कियवार न्वं 'रुअहि' रोदिषि । हे हताश ! तब जले-पानीये पुनर्मम वल्लभे-प्रिये - बिहुवि ' द्वयोरपि आशा न पूरिता ॥ ' बप्पीहा काई बोल्लिएण. I ' बप्वीही निरिक्षण ' हे निर्लज्ज चातक ! ' वारंवारं कथितेन किमस्ति । विमलजलेन सागरे भृते एकामपि धारा न लभसे इत्यर्थः ।
For Private and Personal Use Only
Page #227
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२२४) ' आयहिं जम्महिं . ।' अस्मिन् जन्मनि अन्यस्मिन्नपि मम गौरि-हे पार्वति ! : सु ' सः कान्तः दीयताम् ! मत्तानां गजानां त्यक्ताङ्कुशानां यो हसन् सन् अभ्येति
सन्मुखं याति ॥ १०५५. 'बलि अब्भत्थणि • ।' बलिराजस्य प्रार्थने सोऽपि
मधुमथनः नारायणः लघुकीभूतः, अत: 'जइ ' यदि वृद्धत्वं यूयमिच्छथ तदा दानं ददथ । 'म मग्गहु ।
मा मार्गयथ, कस्यापि पावें मागणं न कार्यमिति भावः ॥ १०५६. विहि विनडउ० । विधिनटतु, ग्रहा: पीडयन्तु, हे
प्रिये ! मा विषादं कुरु, वेषमिव सम्पदं कर्पयामि, अथवा वेश्यामिव कर्षयामि, यथा वेश्या द्रव्येणाकयंते, " छुडु" यदि व्यवसाय उद्यमोऽधति विद्यते ( "अग्धइ"
राजते ) तदा सम्पदः सुलभा इत्यर्थः ॥ १०५७. 'खग्ग-विसाहिउ०' हे प्रिये ! यस्मिन् देशे खड़गेनापि
साधितं लभामहे तस्मिन् देशे यामः, वयं रणदुर्भिक्षण
भग्ना युद्धेन विना म वलामहे न रतिं प्राप्नुम इत्यर्थः ॥ १०५८ ' कुञ्जर सुमरि० । हे कुञ्जर ! मा स्मर सल्लकीः, सर
लान् दीर्घान् निःश्वासान् मा मुञ्च, विधिवशेन ये कवलाः प्राप्तास्तान् चर, मा मानं मुश्च इत्यर्थः ॥ " भमरा एत्थु । हे भ्रमर ! अत्रापि निम्बे तावत् कति दिवसान विलम्बस्व, यावत् घनपत्रवान् छायाबहुल: कदम्बः प्रफुल्लति इत्यर्थः ।। " प्रिय एम्बहिं० । हे प्रिये ! इदानीं शल्यं कुन्तं करे कुरु, त्वं करवालं मुश्च, येन वराका: कापालिका योगिनः
अभग्नं कपालं गृह्णन्ति ॥ १०५९. " दिअहा जन्ति० । दिवसा वेगैर्यान्ति, मनोरथाः
For Private and Personal Use Only
Page #228
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
(२२५)
पश्चात्पतन्ति, यदस्ति तन्मान्यते, कोऽर्थः दीयते भुज्यते । भविष्यतीति कुर्वन् मा' अच्छि' मा आस्व मा तिष्ठ इत्यर्थः ॥ १०६०. ' सन्ता भोग जु०' । यः सतो विद्यमानान् भोगान् परिहरति तस्य कान्तस्य बलि पूजां किये । यस्य शीर्ष खल्वाटं तस्य देवेनैव मुण्डितम्, को भाव ! यस्य भोगा न सन्ति स तु स्वयमेव त्यजति इत्यर्थः ॥
बलि किज्जउं सुअणस्सु
•
www.kobatirth.org
6
१००९ वत् ॥
6
१०६१. ' अइतुंगत्तणु जं थणहं० यत् स्तनानां अतितुङ्गत्वं तच्छेदकं न तु लाभः । हे सखि ! यदि कथमपि त्रुटिवशेन कालविलम्बेन नाथोऽधरे प्रभवति,
अन्यथा
6
न लगत्येष, स्तनयोरतितुङ्गत्वात् ॥
१०६२. ' इत्तउं ब्रोप्पिणु० ' दुर्योधनोक्तिरियम् - शकुनिर्भीममातृल इयद् उक्त्वा स्थितः, पुनर्दुःशासन उक्त्वा स्थितः, अहं ततस्तर्हि जाने - यद्येष हरिर्ममाग्रे उक्त्वा तिष्ठति इत्यर्थः ॥
>
"
(
१०६३.
वुञइ. वुञिप्पि. वुञेष्पिणु । व्रजति व्रजित्वा ॥ १०६४. प्रसदि । पश्यति ॥
"
Acharya Shri Kailassagarsuri Gyanmandir
·
१०६५. पढ गृहेष्पिणु व्रतु व्रतं गृहीत्वा पठ ॥
१०६६. ' जिवँ ति० ' यथा तथा शशी तीक्ष्णायुधानि लात्वा करान् यद्यतक्षिष्यत, ततो जगति गौर्याः चन्द्राननायाः मुखकमलेन सह कामपि सदृशतामलप्स्यत इत्यर्थः ॥
'चूडुल्लड चुण्णीहोइसइ० ' हे मुग्धे? कपोले निहित: स्थापितः चटकवर्णीभविष्यति । किंभूतश्टकः ? श्वासानलज्वालादग्धः । पुनः किंभूतः ? बाष्पसलिलसंसिक्त इत्यर्थः ॥
'अब्भडवं चिउ०
' द्वे पदे
For Private and Personal Use Only
99
"6 अब्भड अनुव्रज्य व
Page #229
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्चित्वा वञ्चितो पा यावत् " पेम्मु " स्नेहं कश्चित्पुमा. न निर्वतयति, अथवा प्रेमशब्देन प्रिया पाच्या अभेवोपचारात, यथा प्रेमवती तथा प्रेमापि प्रिया । प्रियमिति शेषः, सावत् सर्वोशन रिपु संभवश्चन्द्रः सर्वाशनो वैश्वानरः, तस्याग्ने रिपुः सागरः तस्मात् संभव उत्प. त्तिर्यस्यासौ, एतावता चन्द्रः तस्य कराः किरणा: "प. रिअत्ता " प्रसृताः। पतावता चन्द्रोद्गमने उभयोः स्ने. हवृद्धौ गमनागमनं जातम् । 'हिअइ खुडुक्कर । गौरी स्त्री हृदये “ खुडुक्का " शल्यायते । मेघो गगने गर्जति । वर्षाराने प्रवासिनां चलितानां पथिकानां विषम संकट मेतदित्यर्थः ॥ ' अम्मि पओहर० स्त्री कथयति-हे अम्ब ! मम पयो धरौ वनसमौ स्तः, यो नित्यमेतस्य मम कान्तस्य सन्मुखी तिष्ठतः । एतस्येति कस्य ? यस्याग्रे गजघटाः समराङ्गणे भन्यत्वा यान्तीत्यर्थः ।। ' पुत्ते जाएं. कषण गुणुहु'। जातेन पुत्रेण को गुणः, मृतेम पुत्रेण कोऽप्यगुणः । येन पुत्रेण सतेति गम्यते या पैतृकी भूमिरपरेणाक्रम्यते गृह्यत इत्यर्थः ॥ 'त तेत्तिउ जलु० ' तत्तावज्जलम्, स तावन्मात्री वि. स्तारः, परं-केवलं तृषाया निवारण पलमपि नैव स्या
दिति शेषः, असारः सन् शब्दायत इत्यर्थः ।। १०६७. 'जै दिउं सोभ-ग्गहणु० ' यत्सोमग्रहणं दुष्टं तन्निः
शङ्क यथा स्यात्तथाऽसतीभिः स्त्रीभिहमितः सोमः । हे राहो ! प्रियाणामभिष्टानां मनुष्याणां विक्षोभो वि. योगः तस्य " गरु " कर (तं करोतीति ) मगाइक गिल गिल त्वं भक्षय भक्षय इत्यर्थ ।।
For Private and Personal Use Only
Page #230
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२२७) ' अम्मीए सत्थावत्थेहिं० ' हे अम्बिके ! हे मात: ! स्वस्थावस्थैः स्वस्थचितैः " सुधिं " सुखेन मानोऽहंकारचिन्त्यते । परं प्रियेऽभिष्टे दृष्टे सति "हल्लोहलेण" व्याकुलत्वेनात्मानं कः पुमान् चेअइ " जानाति ।। 'सषधु करेप्पिणु० ' शपथं कृत्वा मया कथितम्, परं केवलं तस्य जन्म सफलम् । यस्य त्यागो न प्रभ्रष्टः-न प्रमुषितः दानं न गतम् । यस्य चारभटी न प्रमुषिता म भ्रष्टा शूरवृत्तिर्न गता । यस्य धर्मो न प्रमुषितो न प्रभ्रष्ट इत्यर्थः । अस्यापरा व्याख्या-" मई" मया " सवधु " शपथं " करेप्पिणु " कृत्वा " कधिदु " कथितम्, " तसु " तस्य नरस्य “पर" परं "सभलु" सफलं " जम्मु ” जन्म । यस्य न “ चाउ" अपव्ययो नास्ति । यस्य न " चारहडि " आरभटी-प्रकृतिर्मास्ति, न च " धम्मु " धर्मः " पम्हउ" प्रभ्रष्टः ।। 'गिलिगिलि राहु मयकु 'हे राहो ! मृगाकं गिल गिल त्वं भक्षय भक्षय ॥ एक्कहिं अक्खिहिं साधणु० । १०२८ वत् ॥ ' जइ केइ पाधीसुं० ' स्त्री कथयति-यदि कथंचित् प्रियं प्राप्स्यामि तर्हि अकृतं कौतुकं करिष्यामि । यथा नवे शरावे पानीयं सर्वाङ्गेण प्रविशति, तथा सर्वाङ्गेण प्रवेश्यामीत्यर्थः ।।। 'उअकणिआर पफुल्लिअउ० ' त्वं पश्य, कर्णिकारवृक्षः प्रफुलितः, किम्भूत: ? काश्चनकान्तिप्रकाशः । “ नं "
उत्प्रेक्ष्यते-गौरीवदननिर्जितः सन् धनवासं सेवते ॥ १०६८. 'तसु पर सभलउ जम्मु'परं-केवलं तस्य जन्म सफलम् ।। १०६९. 'जइ केवइ पावीसु पिउ ' १०६७ षत् ॥
For Private and Personal Use Only
Page #231
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२२८) 'जइ भग्गा पारक्कडा० ' हे सखि ! यदि परकीया
भग्नास्ततो मम प्रियेण ॥ १०७० 'वासु महारिसि० ' व्यासो महर्षिः एतद्भणति-यदि
श्रुतिशास्त्रं प्रमाण तर्हि मातॄणां जननीनां चरणौ नमतां सतां दिवसे दिवसे गङ्गास्नानमित्यर्थः ।।
'वासेणवि भारह० ' व्यासेनापि भारतस्तम्भे बद्धाः॥ १०७१. ' अनउ० ' अन्यायं कुर्वतः पुरुषस्य आपत्-विपत् आ.
याति । न्यायं कुर्वतः पुरुषस्य सम्पद् भवति ॥ १०७२. ' केम समप्पउ० ' दुष्टी दिनः कथं समाप्यताम् । रा.
त्रिः कथं भवति ' छुडु' शीघ्रम् । सोऽपि नववधूदशनलालस एवंविधानिति शेष:, मनोरथान् वहतीत्यर्थः ।। ' ओ गोरी-मुह० ' ओ सूचनायां गौरीमुखविनिर्जितो मृगाङ्को वार्दले निलीन: । अन्योऽपि परिभूततनुः स निःशङ्क कथं भ्रमतीत्यर्थः ॥ 'विम्बाहरि तणु० ' हे श्रीआनन्द ! अथवा श्रीआनन्द शोभाकरं रदनवणं कथं स्थितम् ? कथमिति प्रश्ने । क्य बिम्बाधरे, कस्या:? तन्व्याः स्त्रियाः । उत्तरं ददाति'जणु' उत्प्रेक्ष्यते, प्रियेणाधरस्य निरुपम रसं पीत्या शेषरसस्य मुद्रा दत्तेत्यर्थ: ।। 'भण सहि निहुअउं० ' हे सखि मां प्रत्ति निभृतं छनं यथा स्यात्तथा भण कथय, यदि त्वया प्रियः सदो. षो दृष्टः । तस्यान्यतरस्य पक्षापतितं पाच स्थितं मम मनो यथा न जानाति भर्ता इति गम्यते, ममाग्रे तथा छन्नं वाच्य मित्यर्थः ।। 'जिव जिव० ' १०१५ वत् ॥ ' मई जाणिउ0 ' १०४८ वत् ॥
For Private and Personal Use Only
Page #232
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(२२९)
१०७३. ' मई भणिअउ० ' हे बळिराज ! मया त्वं भणितः,
की मार्गण एषः । बलिराह-- यादृगू तादृग् न भवति, रे मूर्ख ! ई स्वयं नारायण इत्यर्थः ॥
१०७५. जइ सो घडदि० ' यदि स प्रजापतिः कुत्रापि शिक्षां लावा यत्रापि तत्रापि जगति घटयति, तर्हि भण कथय, तस्याः सादृश्यं को घटयतीत्यर्थः ॥
१०७६. ' केत्युवि लेप्पिणु० १०७५ वत् ॥
6
२०७७.
6
6
,
जाम न निवडइ० यावत् कुम्भतटे सिंहचपेटाचटत्कारो न निपतति, तावत् समस्तानां मदकलानां गजानां पदे पदे ढक्का वाद्यते इत्यर्थः ॥
' तिलहं तिलत्तणु० ' परं केवलं तिलानां तिलत्वं तावत, यावत् स्नेहो न गलति ! स्नेहे प्रनष्टे त एव तिलाः तिलाद् भ्रष्टाः खला भवन्तीत्यर्थः ॥
' जामहिं वितमी : ' यावज्जीवानां मध्ये विषमा कार्ये - गतिरायाति तावदास्तामितरजनः परं स्वजनोऽपि अन्तरं ददाति पृष्ठं ददातीत्यर्थः ॥ १०७८ ' जेषडु अन्तरु० ' यावन्मात्रे रावणरामयोरन्तरमस्ति, तावन्मात्र अन्तरं ग्रामपट्टणयोः समस्ति ||
·
>
१०८०. जे मुग्गडा हराविआ० १ ये तेषां परिवेषिताः ते मुद्गा: हारिता मुधा जाताः येषां ' अधरोप्यरू परस्परं ' जोअन्ताहं ' ( पश्यताम् ) युध्यतां सतां स्वामी गञ्जितः पीडित इत्यर्यः ॥
१०८१. ' सुधें चिन्तिज्जइ माणु ' सुखेन मानोऽहंकारश्चिन्त्यते ॥ 'तसु हउं कलिजुग दुलहदो कलियुगे दुर्लभस्य तस्य नरस्याहम् ॥
१०८२. अन्नु जु तुच्छउं तहे धणहे ' तस्या नायिकाया अन्य
"
Acharya Shri Kailassagarsuri Gyanmandir
ܕ
For Private and Personal Use Only
Page #233
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२३०) धत्तुच्छं ( तदाख्यातुं न याति ) ।। 'बलि किज्जलं सुअणस्सु ' सज्जनस्य स्वजनस्य पूजां क्रिये (करोमि )। 'दइउ घडावइ पणि तरुहुं० १ १०११ धत् ।। 'तरुहुंवि वक्कलु० ' १०१२ यत् ॥ 'खग्ग-विसाहिउ जहि लहहुं० ' १०५७ वत् ॥
'तणहं तइज्जी भंगी नवि0' १०१० वत् ॥ १०८३. ' बम्भ ते विरला० ' हे ब्रह्मन् ! ते केऽपि नरा घिर
लाः, ये · सव्वंगछइल्ल० ' सर्वाङ्गर्दक्षाः । ये वक्रास्ते पञ्चकतरा अत्यर्थबञ्चकाः । ये तु ऋजवस्ते बलीव :
मूर्खा इत्यर्थः ॥ १०८५. ' अन्ने ते दीहर० अन्नु जि केस-कलावु० ' ते दीर्घ
लोचने अन्य एष, अन्यदेव तद् भुजयुगलम्, सोऽन्यो घनस्तनभारः घनो--निबिडः, तदन्यदेव मुखकमलम् । अन्य एव स केशपाशः प्रायः स विधिरन्य एव, येन मा नितम्बिनी घटिता । किम्भूता सा गुणलावण्यनिधिरित्यर्थः ।। ‘प्राइव मुणिहंवि० ' प्रायो मुनोनामपि भ्रान्तिः, 'ते' तेन कारणेन मुनयो मणिकान् गणयन्ति। अक्षये निरा. मये परमपदे सिद्धिलक्षणे स्थाने यदद्यापि लयं न लभन्ते अतः किं शून्यध्यानेनेत्यर्थः । ' अंसुजलें प्राइम्व)' हे सखि ! प्रायो गौर्या अश्रुजलेन नयनसरमी उदवृते-उल्लसिते, तेनापरे नयनसरसी सम्मुखे प्रेषिते, परं- केवलं तिथंग्यातं दत्त इत्यर्थः ।। ' एसी पिउ रूसेसु. ' प्रिये एष्यति समागमिष्यति अहं रुषिष्यामि । रुष्टां मामनुनयति (भाषायाम) मनावइ ।
For Private and Personal Use Only
Page #234
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२३१) प्रायो दयिता एतान् मनोरथान् दुष्करान करोति, इष्ट.
काले समागमनादित्यर्थः । १०८६. 'विरहानल--जाल. ' कोऽपि कविर्जले धूमं दृष्ट्वा
प्राह-कोऽपि पथिको विरहानलज्वालाकरालितः पीडितो बुडित्वा स्थितोऽस्ति । अन्यथा शिशिरकाले शीत
जलाधूमः कुत इत्यर्थः ॥ १०८७. ' महु कन्तहो , गोष्ठस्थितस्य मम कान्तस्य कुतः
कुटिरकाणि ज्वलन्ति । अथ रिपुरुधिरेण विध्यापयति,
अथात्मना येन न भ्रान्तिरित्यर्थः ।। १०८८. 'जइ भग्गा पारकडा० , १०५० पत् ॥ १०८९. ' पियसंगमि कउ० ' प्रियसङ्गमे कुतो निद्रा? प्रियस्य
परोक्षस्य सप्तम्याः प्रिये परोक्षे सति कथं निद्रा ? । मया द्वे अपि विनाशिते क्षयं नीते । द्वाभ्यां संयोगवियोगाभ्यां निद्रा न, एवं न तथेत्यर्थ: ॥ ' गुण हि न संपय कित्ति पर' गुणैः न सम्पत् परं कीर्तिः ॥ 'कन्तु जु सीहहो० ' कान्तो यदि सिंहेन सहोपमीयते, नदा मम मानः खण्डितः । सिंहो नीरक्षकान-रक्षपालरहितान गजान् हन्ति । प्रिय: पदरक्षः समंपदातिरः सह गजान रणे हन्ति । (सिंहादधिकपरा. क्रमवान् मम कान्त इत्यर्थ: )। 'चंचलु जीविउ ध्रुवु) ' जीवितं चञ्चलम, मरणं ध्रुवम, हे प्रिये ! रुष्यते कथम् ? । गेषणस्य दिवसो दिव्यानि वर्षशतानि भविष्यति (दिवसो विरहेण दिव्यधशततुल्यदो? भविष्यति) इत्यर्थः ॥ ' माणि पणटुइ जइ नः ' माने प्रनष्टे यदि तनुन
For Private and Personal Use Only
Page #235
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्यज्यते, ततो देशस्त्यज्यते । परं दुर्जनकरपल्लवैर्दश्यमानो मा भ्राम्य । " लोणु पिलिज्जइ पाणिपण' हे मेघ ! मा गर्ज, लवणं-सामुद्रं पानीयेन विलीयते, ज्यालितो मेघो गलति, अच सकुटीरिका गौरी तिम्यते भीजा ( भाषायाम् ) इत्यर्थः । द्वितीयप्रकारेण व्याख्या-अरि-अरे हे खलमेघ हे दुजनमेघ! 'बालिउ' ज्यालितस्त्धं 'म गज्जु' मा गर्ज। यतः गौर्याः ‘लोणु' लावण्य पाणिपण--पानीयेन विलिज्जइ-पिलीयते, 'सु'. तत् 'झुम्पडी' कुटीरकं ‘गलइ' गलति प्रहयोतति,गौरी.. मारी 'तिम्मइ' आद्रीभवति ॥ . " विहषि पणन वंकुडउ० ' विभवे प्रनष्टे सति सामान्यो जनो लोकः ऋचा भिया वक्रीस्यात् ।'मणाउं' मनाक 'ससित्ति' चन्द्रः 'महु' मम 'पियहो' प्रियस्य अनुहरते सादृश्शं धत्ते मान्यः कोऽपि । भावार्थ स्वयं --यथा चन्द्रम्य तारका वका भवन्ति, तथा मम प्रियस्य
मिर्च नस्य भन्ये जना पक्रा भवन्ति ॥ १०९०. 'किर खाइ न पिअइ. ' ' किर' किल न खादति
न पिधति, न ददाति, धर्म रूपकं न व्ययति, इह कृपणो न जानाति--यथा यमस्य दूतः क्षणेन प्रभवतीत्यर्थ: ॥ ' जाइज्जइ • तहिं देसडइ० ' तस्मिन देशे 'जाइज्जई' गम्यते, यत्र पियहो प्रियस्य 'पमाणु' प्रमाणं. शुभाशुभादिस्वरूपं लभ्यते, 'जा' यदि आगानि तदा प्रतिस्वरूपं 'आणिअई' आनीयते, अथवा 'तं जि' तदेव निर्धाणस्थानमाश्रीयते ॥
For Private and Personal Use Only
Page #236
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिवि दिवि गंगा-हाणु' १०७० धत ॥ 'जउ पवसन्ते सहुं न० ' ( कस्याचित् प्रोषितभर्तृकायाः सखी प्रत्युक्तिः)-यदि प्रबसता-प्रवासं कुर्वता प्रियेण सह न गता, अथ तस्य वियोगेन न मृता। तर्हि तस्य सुभगजनस्य संदेशान दतीभिरस्माभिर्लज्यते इत्यर्थः॥ ' एत्तहे मेह पिअन्ति० ' हे नाथ ! इतः-अस्मिन पाश्च मेघा जलं पिबन्ति । इतः अस्मिन् पाच वडवाग्निः जलं 'आवद्रह '-आवर्तते शोषयति । स्वं पश्य सागरस्य — गहीरिम ' गम्भीर त्वम्, एकोऽपि कणिको बि
न्दुमात्रमपि ' नांहिं ' नहि ओहदृइ हीनतां याति ॥ १०९१, ‘पच्छइ होइ विहाणु, एम्बइ सुरउ समत्त ' पश्चाद् भ
पति प्रभातम्, एवं सुरतं समाप्तम् ॥ 'जाउ म जन्तउ पल्लवह. ' (काचित् ) श्री कथयतियाति तदा यातु, पल्लवं वनांचलं गृहीत्वा 'म जंतउ , मा रक्षतु यातुः पुरुषस्य पत्युः, पश्यामि, अयं पतिः कति पदानि दस । पुन हदये अहं जि' एवार्थे ति. रिच्छि तिर्यग भूता ( भाषायाम् ) आडी रही छउँ । परं केवल प्रिय आडम्बराणि करोति नतु यास्यर्त त्यर्थः ।।
हरि मच्चाविउ पाणइ० ' बलिदैत्येन नारायणः प्रां. गणे नृत्यापितः ( नर्तितः ) विस्मये लोकः पातितः । इदानीं राधापयोधरयोः गोपालनापयोधरयोः यत्प्रति. भाति तद्भवतु ॥ ' साव-सलोणी गोरडी० ' सर्वसलावण्या सर्वाजकोमला गौरी भामिनी । नवखी' नवीना अभिनषा काऽपि पि. षग्रन्थिः समस्ति । यस्य कण्ठे न लगति पच्चुलिउ' प्रत्युत स सुभटः स पुमान ' मरा' म्रियते । या
For Private and Personal Use Only
Page #237
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३४
विषप्रन्थिः स्यान्ता कण्ठे पिलमा सती मारयति, इयं
गौरीरूपा विषप्रन्थिः कंठेऽलमा मारयतीत्यर्थः ॥ १०९२. — मई वुत्तउं तुहुं धुरु० ' हे धष: हे वृषभ ! कसरेहिंति -
दम्यैः कलो लडकैविंगुप्ताभारस्श्वया विना न चटति, एवं किं विषादवान किं विषादप्राप्तः, पुनः पूर्व मयोक्तं यस्व-धुरु धुरं धरहिति धूर्भारमुत्पाटयेत्यर्थः ॥ "मई वुत्तउं, जं मणु बिच्चि न माइ' मया उक्तः,
यन्मनो घर्मनि न माति ॥ १०९३. एक्कु काअ हथि. ' ह इति सम्बोधने, कदापि ना.
याति · एक्कु ' एष नरः, अन्यचेत्कदाचिदायाति तदा वहिल्लर-शीघ्रं याति, मित्तडा-हे मित्र मया यावृक् नियः प्रमाणिअउ अनुज्ञात: तार त्वया खलु-निश्चये नांहि-नहि ज्ञातः ॥ 'जिथं सुपुरिस तिव० ' यथा यथा सत्पुरुषा बहवः स. स्ति तथा ' घंघलां' ( भाषायाम्-जगडा ) ( जगटकानि) भवन्ति, यथा 'नइ ' नघः तथा पलनानि, यथा पर्वतास्तथा · कोटर '-( भाषायाम् ) कोतराणि, हे हृदय ! किं खिचसे ? ॥ 'जे छड्रेषिणु रयणनिहि. ' ये शलाः रत्नाकरं समुद्र 'छड्डे विणु '-त्यक्त्या आत्मानं तटे क्षिपन्ति, तदा तेषां शंखानां फुत्कुर्वाणाः सन्तः पर केवलं 'विट्टालु' अधमजना भ्रमन्ति । ‘विवेहिं वित्तउं खाहि० ' हे ' पढ' हे मूर्ख ! है. बार्जितं खाद. ' मा संचित्ति ' मा सञ्चय एकमपि द्र. म्मम्, यतः किमपि तद्भयं पतात, येन जन्म समाप्यते ।। 'फोडेन्ति जे हिअडउं अप्पणउं । १०२१ वत् ॥
For Private and Personal Use Only
Page #238
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
' एकमेकउं जहवि जोपदि०' एकैकं अहं यथा स्यादेवं हरि नारायणं यद्यपि सुष्टु सर्वादरेण ' राही राधा • जोएदि' विलोकयति, तथाऽपि दनयणा नेहित्ति' दृढष्टिरागस्ने हेन यस्मिन्नाप्रदेशे कस्मिन्नरप्रदेशे स्थापितां सती दृष्टिं संबरीतुं कः शक्नोति समर्थों भवति ॥ 'विहवे कस्सु थिरतणउ. ' विभवे द्रव्ये सति कस्य स्थिरत्वं भवति. यौवने कस्य - मर? ' अहंकारी . भवति । तथापि स एव लेखः प्रेष्यते यो । निश्च' गाढं अत्यर्थ लगति ॥ • कहिं ससहरु कहिं मयरहरु० ' कहिं ' क्व ससहरुशशधरश्चन्द्रः, क्व मकरधरः समुद्रः, क बर्हिः मयूरः क्व मेघः, दूरस्थितानामपि सज्जनानां असवलु-असा. धारणो निरुपमः स्नेहो भवति ॥ 'कुंजरं अन्नहं तरुअरहं०' कुञ्जरोऽन्येषु तरुवरेषु कौतु. केन हस्तं क्षिपति, मनः पुनरेकस्यां सलक्याम्, यदि पृच्छत परमार्थमित्यर्थः ॥ ' खेडुथ कयमम्हेहि.' अस्माभिनिश्चय क्रीडा कृता. किं प्रजल्पत ? (हे स्वामिन् ! ) अनुरक्तान भक्तानस्मान्मा त्यज ।। ' सरिहिं म सरेहिं० ' सरिद्भिनदीभिः सरोभिः सरोवरैर्महत्सरोभि प्युचानवनैः देशा रम्या: । हे ‘बढ' मूर्ख ! निवसद्भिः स्थजनर्देशा रम्या भवन्तीत्यर्थः ।। 'हिअडा पई पहु बोल्लिअओ०' है हृदय ! त्वया ममाग्रे शतषारं यथा स्यात्तथा एतोप्रक्तम्, प्रषसता प्रवास कुर्वता प्रियेण ( सता) अहं स्फुटिष्यामि, हे 'भण्डय! मिल्लज्ज ! हे ढक्करितार ! हे हतबल ! ।।
For Private and Personal Use Only
Page #239
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'हेल्लि म झंखहि आलु. ' १०५० वत् ॥ ‘एक कुडुल्ली पं.पहि०' एका कुटी शरोरं पञ्चभिरिन्द्रियै रुद्धा, तेषां पश्चनां पृथक् पृथग बुद्विः । हे भगिनि ! कथय तदगृहं कथं नन्दतु, यत्र कुटुम्बमान्मछन्दकमित्यर्थः॥ 'जो पुणु मणि जि०' यः पुनर्मनस्येष खसफसिहूअउ' व्याकुलीभूतस्सन् चिन्तयति द्रम्मं न ददाति न रूप. कम् । स मूढो रतिषशेन भ्रमणशीलः सन् कराग्रोल्लालितं कुन्तं भल्लं गृहे एष गुणयति चालयतीत्यर्थः । ' विषेहिं विढत्तर खाहि पढ० ' १०९३ वत् ॥ 'नवखी कवि विस गण्ठि०' १०९१ षत् ॥ 'चलेहिं चलन्तेहिं० ' हे बालिके ! स्वया चलेधपलैश्चलमान लो वनेर्यै नरा दृष्टाः, तेषां नराणां 'मयरद्धय' मकरध्वजस्य दडवड-अवस्कन्दं कटकं धाटी अपूर्ण काले पततीत्यर्थः ॥ 'छुडु अग्घर धवसाउ०' १०५६ वत् ॥ ‘गयउ सु केसरि पिअहु. ' स केसरी सिंहो गतः, हे हरिणाः ' यूयं निश्चिन्तास्सन्तो जलं पियत, यस्य सम्बन्धिना हुंकारेण युष्माकं मुखेभ्यस्तृणानि पतन्तीत्यर्थः॥ ' अह भग्गा अम्हहं तणा' १०५० यत् ॥ 'सत्थावत्था आलवणु० ' स्वस्थावस्थानां सुखिनां पुरुषाणां आलपनं सर्वोऽपि लोकः करोति, परं आर्सानां नराणां ' मा भैषीः ' इति य आश्वासनां ददाति स सज्जन इत्यर्थः ॥ 'जह रशसि जाइटिअए० ' हे हृदय ! मुग्धस्वभाव यघदृष्टं तत्र तत्र यदि रक्तीभवसि, सदा प्रचुराणि दुःखानि तष भविष्यन्ति । यथा स्फुट केन स्फुटता द्विखण्डीभवता
For Private and Personal Use Only
Page #240
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवं विधेन लोहेन घनस्तापः सह्यते ॥ १०९४. 'मई जाणिउ बुड्डीसु०' मग ज्ञातम्-अहं प्रेमद्रहे बुडि
ध्यामि । कथं 'हुहुरु' इति शब्दानुकरणं कृत्वा, नवरं केवलं मया विप्रियनौः (भाषायाम् ) वियोगबेडा अचिन्तिता झटिति संपतिता-प्राप्तेत्यर्थः ॥ 'खज्जा नउ कसरक्केहिं० ' कसरकैः प्रियो न खाद्यते, घुण्टकैर्न तु पीयते, 'पम्बह ' इत्थंभूतेऽपि नयनैः लोचनैदृष्टेन प्रियेण सुखाशा भवतीत्यर्थः । ' अजवि नाहु महुन्जि. ' अद्यापि 'जि' पवार्थ नाथो ममैव गृहे सिद्धार्थान् सर्षपान धन्दते, अर्थाच्चलितुकामोऽस्ति, तावदेव ' गवक्खेहिं ' ( गवाक्षेषु ) विलोकनैः विरहो मर्कटवत् ‘धुग्घिउ ' चापल्यं दत्ते । एसावता गवाक्षेषु मर्कटचेष्टां ददातीत्यर्थः ।। ‘सिरि जर-खण्डी लोअडिo ' शीर्षे ' जरखण्डी' जी. र्णा ' लोअडी ' लोमपटी कम्बलिका परिधानेऽस्ति । कण्ठे मणिकाः विंशत्यनुमिता न सन्ति, ' तोधि' त. थापि मुग्धया गोष्ठकाः गोष्ठपुरुषा गोपालाः गोष्ठं गोकुलं तत्र तिष्ठति इति गोष्ठाः · तास्थ्यात् तवयपदेशः '-इति न्यायागोष्ठस्थाः पुरुषाः उत्थानोपवेशनं
चेष्टानुकरणं कारिताः ।। १०९५. ' अम्मडि पच्छायाषडा०' हे अम्ब ! पश्चात्तापो वत्तते, धि
काले संध्यायां प्रियः कलहापित: (कलहित:) कलहयुक्तो
विहितः। विनाशस्य काले विपरीता बुद्धिर्भवतीत्यर्थः॥ १०९६. ' ढोल्ला एह परिहामडी० ' हे नायक ! एषा परिभा
षा रीति: ' अइभम ' अत्यमूता ( कस्मिन् देशे) व. ते इति शेषः हे प्रिये ! अहं तपकृते क्षयं प्राप्नोमि,
For Private and Personal Use Only
Page #241
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्वं पुनरन्यस्यार्थे क्षीयसे इत्यर्थ: ।।
'पत्तणहो तणेण० १ १०३७ बत् ॥ १०९७. ' सुमरिज्जा तं बल्ल हउं०' स धल्लभः स्मयंते, यो प
रुलभो विस्मरति मनाक् स्वल्पमपि खियाः जाउं' यदि स्मरणं अहं गतः. तस्य स्नेहस्य किं नाम न किञ्चिदित्यर्थ: ॥
'विणु जुज्झें न पलाहुं० १ १०५७ वत् । १,९८. ' जिभिन्दिउ नायगु० ''नायगु ' हे नायक ! जिवेन्द्रियं
वशीकुरु, । यस्य जिवेन्द्रियस्य अन्यानि इन्द्रियाणि अधीनानि सन्ति । अतो जिवेन्द्रियं वशीकुरु । यथा तुम्बिन्याः मूले विनष्टे सति अवश्य पत्राणि शुष्यन्ति ।।
'अवस न सुअहिं सुहच्छिअहिं.' १०४७ वत् । १०९९, 'पक्कसि सील कलंकि अहं० ' एकश एकवारं शीलं क
लङ्कितं येषां ते शीलकलङ्किताः, तेषां शीलकलङ्कितानां आलोचनारूपाणि प्रायश्चित्तानि दीयन्ते । यः पुनरनुदिनं
खण्डयति तस्य प्रायश्चित्तेन किमित्यर्थः ॥ ११००. ' विरहानल जाल-करालिअउ०, विरहानिज्वालाकरा
लित: सन् पथिकः पथि मार्ग पृष्टः, तत् तस्मात् सः पथिकैमिलित्वा स एष पथिकः ‘अग्गिढऊ ' अनिष्ठः कृतः ॥ 'महुकन्तहो बे दोसडा० ' १०५० वत् ।।
' एक्ककुडल्ली पश्चहिं रुद्धि० ' १०९३ 'वत् ॥ ११०१. ' फोडिन्ति जे हिअडउं अप्पणउं.' १०३८ षत् ॥
चूडल्ल उ चुन्नीहोइसइ० ' १०६६ वत् ॥ ' सामि-पसाउ सलज्जु०' स्वामिप्रसादः, सलज्जः प्रियः सीमासम्धौ धासः, बाहुबलं प्रेश्य · धण ' इति
For Private and Personal Use Only
Page #242
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नायिका निःश्वासं मुञ्चतीत्यर्थः ॥ ११०२. ' पहिआ दिट्ठी गोरडी० ' हे पथिक ! गौरी दृष्टा
मयेति गम्यते, किं कुर्वन्ती दृष्टा ? मार्ग मार्ग निअन्त ' पश्यन्ती, पुनः किं कुर्वन्ती. अश्रूच्छ्वासैः कञ्चुकं
तीमोद्वान आद्र-शुष्कं कुर्वन्तीत्यर्थः ॥ ११०३. पिउ आइउ सुअ वत्सडी० ' प्रिय ' आइउ' आगतः
इति वार्ता श्रुता, ध्वनि: कर्णे प्रविष्टः, तस्य विरहस्य षियोगस्य नश्यतो धूलिरपि न दृष्टेत्यर्थः ॥ 'संदेसें काई तुहारेण ' ' तुहारेण ' युष्मदीयेन सन्देशेन किमस्ति, संगीत संयोग न मिल्यते यदि, सदा सन्देशेन किमस्ति । है प्रिय ! स्वप्नान्तरे पीतेन पानीयेन पिपासा तृषा किं क्षीयते, ? अपि तु न तथैव ।। • दिक्खि अम्हारा कन्तु०' १०१६ वत् ॥
'बहिणि महारा कन्तु० ' १०२२ वत् ॥ ११०७. ' एतहे तेत्तहे वारि० ' ' एत्तहे ' अ ' तेतहे तत्र
द्वारे गृहे लक्ष्मी विसंस्थुला भवति, प्रयिप्रभ्रष्टा गौरव कुत्रापि निश्चला न तिष्ठति । एतावता यथा लक्ष्मी
तथा प्रियभ्रष्टा गौरी ॥ ११०८. 'पप्पणु परिपालिअ ' १८३७ बत् ॥ . .
'बत्तणहो तणेण. ' १०३७ षत् ॥ ११०९. 'एउ गृण्हे पिणु , मह' केनापि सिद्धपुरुषेण विद्या
सिद्धये नायिका प्रति धनादिक दवा भर्तरि प्रार्थिते सति नायिकाया उक्तिरियम्-एतद्गृहित्वा यदि मया प्रयि उद्वय॑ते. त्यज्यते तर्हि मम कत्तव्यं किं ? किमपि नास्ति, परं--केवलं मर्तव्यमेष दीयते ॥ • देसुच्चाडणु सिहि-कढणु०' देशोच्चाटन देशपरित्यागः,
For Private and Personal Use Only
Page #243
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४०
शिखिक्वथनं अग्नितापः, धनकुट्टनं यल्लोके वर्तते तत्सर्व मञ्जिष्ठयाऽतिरक्तया सोढव्यम् । एतावताऽतिररक्तत्वं विरूपमित्यर्थः ॥ सोएषा . परवारिआ. ' पुष्पवतीभिः स्त्रीभिः सार्द्ध स्वापितव्वं परिवारितं निषिद्धमस्ति, जागृतव्यं पुनः कः पुमान् धरति । यदि स्वापो निषिद्धः, तर्हि सुरतादि
कथं भवति, यदि स वेदः प्रमाणं भवति ॥ १९१०. 'हिअडा जइ वेरिअ घणा० ' हे हृदय ! यदि वैरिणो
बहवः सन्ति, तर्हि अब्भे--अभ्रे-आकाशे चटामः ( आरोहामः ). यदि अस्माकं द्वौ हस्तौ स्तः, तदा पुनर्मा(यित्वा वयं म्रियामहे ॥ ' गय--घड भज्जिउ जन्ति० ' १०६६ षत् ॥ ' रक्खइ सा विसहारिणी०' सां श्री विषहारिणी पानीयहारिणी तौ करौ हस्तौ चुम्बित्वा जीवितव्यं रक्षति, यकाभ्यां प्रतिविम्बितानि मुंजानि-तृणानि यत्र तज्जलं अडोहिउत्ति- पीतम् । 'बाह विछोडधि जाहि तुहुं० ' हे प्रयि ! बाहू विछोटय यथा त्वं यासि, तथाऽहमपि बाहू बिछोटय यामि, तदा को दोष: ? । यदि मम हदयस्थितस्त्वं विस्मरसि, तदाह-- मुञ्जो भूपतिः सरोष इति जानामि ॥ जेप्पि असेसु कसाय-बलु. ' अशेष कषायबलं जिवा जगतोऽभयं दवा महाव्रतानि लात्वा तत्त्वं ध्यावा
शिवं लभन्ते इत्वर्थः ॥ १११२. ' देव दुक्कर निअय-धणु० ' निजधनं दातुं दुष्करमस्ति,
__ तप कर्तु ममो न प्रतिभाति, एवं दानं तपश्च विना . सुखं भोक्तुं मनः, परं भोक्तुं न यातीत्यर्थः ॥
For Private and Personal Use Only
Page #244
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४१
'जेपि चएप्पिणु सयल. ' शान्तिनाथतीर्थकरेण विना सकलां धरां जेतुं त्यक्तुं च तपो लातुं पालयितुं कः
शक्नोतोत्यर्थः ॥ १९१३. ' गप्पिणु घाणारसि हिं०' ये नरा वाराणस्यां गत्वाऽथ
उज्जयिन्यां गत्वा मताः ते परमं पदं प्राप्नुवन्ति, दिव्या.' न्तराणि तीर्थान्तराणि मा कथय ।। • गंग गमेप्पिण जो मुअइo ' यो गङ्गां गत्वा मतः, यश्च शीवतीर्थ गाथा मृतः, स त्रिदशावासं देवलोकं गतः सन् क्रीडति, किं कृत्वा ? यमलोकं मरणं जित्वेत्यर्थः ॥ 'हत्थि मारणउ, लोउ बोल्लणउ, पडहु बज्जणउ, सुणउ भसणउ. ' हस्ती मारणशीलः, लोकः कथनशीलः, पटहो
पादनशीलः, श्वा भषणशीलः ॥ १११५. रवि--अस्थमणि समाउलेण ' सूर्यास्तमने समाकुलेन
चक्रवाकेन कण्ठे वितीर्ण दत्तं स्थापितं सत् मृणालिकाया: कमलिन्याः खण्डं न छिन्नं न भक्षितम्, 'नउ ' उत्प्रेक्ष्यते--जीवस्य निर्गच्छतोऽगला दत्ता ॥ ‘घलयावलि निवडण भएण. ' नायिका वलयावलिनिपतनभयेन उर्वभुजा याति । 'नाई ' उत्प्रेक्ष्यते-वल्लभविरहमहाहृदस्य स्ताधं गवेषयतीत्यर्थः । • पेक्खेविणु मुहु जिण-घरहो. ' ' नावइ ' उत्प्रेक्ष्यते-- गुरुमत्सरभृतं लवणं ज्वलने प्रविशति, किं कृत्वा ? जिनवरस्य दीर्घनयनं सलवणं सलावण्यं मुखं प्रेक्ष्येत्यर्थः ।। 'चम्पय-कुसुमहो मज्नि. ' चम्पककुसुमस्य मध्ये भ्रमरः प्रविष्टः, 'जणि ' उत्प्रेक्ष्यते कनके उपविष्टं इन्द्रनीलरत्नं
शोभते इत्यर्थः । १११६. 'अम्मा लग्गा ढुंगरिहिं०.. पर्वतेषु अभ्राणि-मेघा लमाः, (
For Private and Personal Use Only
Page #245
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पथिको रटन याति, उत्तरार्द्धन मदनकारणमाह-यो मेघो गिरिगिलनमनाः स ईट्टा किं नायिकाया धनानीच्छति ? तान् रक्षतीति भावार्थ: ॥ 'पाइ विलग्गी अंबडी० ' अत्र पादपि ममान्त्रं, शिरः (स्कन्धयोः ) स्काधं इतिहसितं (स्रस्त) पतितं, सतोऽपि हस्तः क्षुरिकायां, अहं कान्तर रमानं बलि किये इत्यर्थः ।। • सिरि चडिओ खन्ति फर ई. ' शिरसि चटिताः फलानि खादन्ति, पुन: शाखां मोटयन्ति, तथापि महा
द्रुमाः शकुनीनाम पराधं न कुर्वन्तीत्यर्थः ॥ १९१७. — सीसि सेहरु खणु विणिम्मधिदु०' कामस्य कुसुमदाम
कोदण्ड प्रणयेन स्नेहेन नमत, तकि ? यत् धनुः रत्या कामनार्या क्षणं शीर्षे शेखरी विनिर्मापितः, यत्क्षणं कण्ठे हरः प्रालम्बः कृतः, यत्क्षणं मुण्डमालिकायां मस्तके
विहितम् ॥ १९१८. 'शदमाणुशर्मशभालके कुम्भशहश्च वशाहे शंचिदे स्त्रियाः
शतमनुष्यमांसभारकः एवंविधः कुंभतहस्रः सञ्चितः ॥ १११९. 'हेट-ट्ठिय--पूर-निवारणाय ' अधःस्थितसूर्यातपनिया
रणाय सशेषा वराहश्वासदूरोत्खाता पृथ्वी छत्रं अध इव
वहन्ती एवंविधा जयति ॥ ॥ इति श्री हैमव्याकरणप्राकृतवृत्तिगतदोधकार्थः समाप्तः ॥
- es
For Private and Personal Use Only
Page #246
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्य ग्रन्थावली. - तरफथी प्रसिद्ध थयेलां पुस्तको :
पुस्तकोनुं नाम.
किंमत. दोधकवृत्ति.
०-३-० २ सिद्धन,
०-२-० ३ वसुदेवहिण्डीसार.
०-२-. ४ नयप्रकाशस्तव
न्यायावतार. ६ वेदांकुश.
०-६-० ७ मण्डनग्रन्थसाह भाग १.
०.१२-० ८ मण्डनग्रन्थसङ्ग्रह भाग २. ०-७-२
तिलकमअरी (संस्कृत पद्यबन्ध) ०-८-० १० निलकमञ्जरी (भाषानर) १-८-० ११ अनेकान्तवादपवेश.
०-५-० १२ चतुर्विशतिप्रबन्ध,
१--०... १३ कर्मग्रन्थ भाग १.
०.०८-० १४ महार्णवन्यास प्रथमपाद. ०-१२.० १५ धर्मपरीक्षा.
१-०८-० प्राकृतव्याकरण.
प्रेसमां छपातां पुस्तको. जीवानुशासन. कामदेवनृपकथा..
-
-
For Private and Personal Use Only
Page #247
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | জানান। তার খালা তী { ন্যানিছ) কি, 409 Serving JinShasan 094240 gyanmandir@kobatirth.org For Private and Personal Use Only