________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१००) ५४७. अतः सर्वादेर्डेजसः । ३. ५८ । सर्वादेरदन्तात्परस्य
जसः डिव ए इत्यादेशो भवति । सम्वे. अन्ने. जे. ते. के. एक्के. कयरे. इयरे. एए. 'अतः' इति किम् ? सव्वाओ रिद्धीओ.
'जसः' इति किम् ? सध्वस्स ॥ ५४८, : स्सि-म्मि- स्थाः । ३, ५९ । सर्वादेरकारात्परस्य :
स्थाने स्सि म्मि त्य एते आदेशा भवन्ति । सव्वस्सि, सम्मि , सव्वत्थ. अबस्सि, अनम्मि, अनत्थ. एवं सर्वत्र.
अतः, इत्येव ? अमुम्मि ॥ ५४९. न वानिदमेतदो हिं । ३.६० । इदम् एतदर्जितात्सर्वादे
रदन्तात्परस्य डेहिमादेशो वा भवति । सव्वहिं, अनहिं, कहिं, जहि, तहिं. बहुलाधिकारात् किंयत्तद्धयः स्त्रियामपि- काहिं, जाहिं, ताहिं, बाहुलकादेव- ५२२-किं यत्तदोस्यमामि' इति की
र्नास्ति. पक्ष-सव्वस्सि, सव्वम्मि, सव्वत्य इत्यादि । स्त्रियां तु पक्ष- काए, कीए. जाए, जीए. ताए, तीए.
इदमेतहर्जन किम् ? हमस्सि. एअस्सिं ॥ ५५०. आमो डेसि । ३. ६१ । सर्वादेरकारान्तात्परस्यामो डेसि
इत्यादेशो वा भवति। सन्वेसि.अन्नेसि. अवरेसिं. इमेसिं-जेसिं.तेसिं.केसि. पक्षे- सम्वाण. अन्नाण. अवराण. इमाण. एआण. जाण. ताण. काण. बहुलाधिकारात स्त्रियामपि- सर्वासामः सव्वेसिं, एवम्- अन्नेसिं, तेसिं ॥ .
For Private and Personal Use Only