SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१०१) ५५१ किं तद्भयां डासः । ३. ६२ । किंतद्भयां परस्यामः स्थाने डास इत्यादेशो वा भवति । कास. तास, पक्षे- केसि, तेसि ॥ ५५२. किंयत्तद्भयो ङसः । ३, ६३ । एभ्यः परस्य सः स्थाने डास इत्यादेशो वा भवति, '४९९ इसः स्सः' इत्यस्याप वाद, पक्षे - सोपि भवति । कास, कहस. जास, जस्स. तास, तस्स, बहुलाधिकारात् किंतद्भयामाकारान्ताभ्यामपि डासादेशो वा - कस्या धनमः कास धणं. तस्या धनम; तास घर्णं. पक्ष - काए, ताए ॥ 56 ५५३, इंद्रयः स्सा से । ३, ६४ । किमादिभ्य ईदन्तेभ्यः परस्य ङसः स्थाने स्सा से इत्यादेशौ वा भवतः, -५१८ टाउस - डेरदादिदेहा तु ङसेः" इत्यस्यापवादः, पक्षे अदादयोऽपि । किस्सा, किसे. कीअ, कीआ. कीड, कीए. जिस्सा, जिसे जीअ, जीआ. जीइ, जीए. तिस्सा, तिसे तिr, तीआ, तीइ, तीए ॥ ५५४, डेड डाला इआ काले । ३, ६५ ॥ किंयत्तद्भयः कालेऽभिधेये ङे: स्थाने आहे आला इति डितौ इआ इति च आदेशा वा भवन्ति, हिंस्सिम्मित्यानामपवादः, पक्षे तेपि भवन्ति । काहे, काला, कइआ. जाहे, जाला, जइआ. ताहे, ताला, तहआ, ताली जाअन्ति गुणा जाला ते सहिभएहिं घेप्पन्ति । पक्ष - कहिं, कस्सि, कम्मि, कत्थ. ॥ १ रवि - किरणाणुग्गहिआई हुन्ति कमलाई कमलाई ||१|| For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy