________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०१)
५५१ किं तद्भयां डासः । ३. ६२ । किंतद्भयां परस्यामः स्थाने
डास इत्यादेशो वा भवति ।
कास. तास, पक्षे- केसि, तेसि ॥
५५२. किंयत्तद्भयो ङसः । ३, ६३ । एभ्यः परस्य सः स्थाने डास इत्यादेशो वा भवति, '४९९ इसः स्सः' इत्यस्याप वाद, पक्षे - सोपि भवति ।
कास, कहस. जास, जस्स. तास, तस्स, बहुलाधिकारात् किंतद्भयामाकारान्ताभ्यामपि डासादेशो वा - कस्या धनमः कास धणं. तस्या धनम; तास घर्णं. पक्ष - काए, ताए ॥
56
५५३, इंद्रयः स्सा से । ३, ६४ । किमादिभ्य ईदन्तेभ्यः परस्य ङसः स्थाने स्सा से इत्यादेशौ वा भवतः, -५१८ टाउस - डेरदादिदेहा तु ङसेः" इत्यस्यापवादः, पक्षे अदादयोऽपि । किस्सा, किसे. कीअ, कीआ. कीड, कीए. जिस्सा, जिसे जीअ, जीआ. जीइ, जीए.
तिस्सा, तिसे तिr, तीआ, तीइ, तीए ॥ ५५४, डेड डाला इआ काले । ३, ६५ ॥ किंयत्तद्भयः कालेऽभिधेये ङे: स्थाने आहे आला इति डितौ इआ इति च आदेशा वा भवन्ति, हिंस्सिम्मित्यानामपवादः, पक्षे तेपि भवन्ति ।
काहे, काला, कइआ. जाहे, जाला, जइआ. ताहे, ताला, तहआ, ताली जाअन्ति गुणा जाला ते सहिभएहिं घेप्पन्ति । पक्ष - कहिं, कस्सि, कम्मि, कत्थ. ॥
१ रवि - किरणाणुग्गहिआई हुन्ति कमलाई कमलाई ||१||
For Private and Personal Use Only