SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५५५. उसेम्हीं। ३. ६६ । किंयत्तद्भयः परस्य उसेः स्थाने म्हा इत्यादेशो वा भवति । कम्हा. जम्हा. तम्हा. पक्ष-काओ. जाओ. ताओ.॥ ५५६. तदो डोः । ३. ६७ । तदः परस्य ङसे डोः इत्यादेशो वा भवति । तो. तम्हा .॥ ५५७. किमो डिणो- डीसौ । ३.६८ । किमः परस्य ङसेzिणो डीस इत्यादेशौ वा भवतः । किणो, कीस. कम्हा.॥ ५५८. इदमेतत्कियत्तद्भयष्टो डिणा । ३.६९ । एभ्यः सर्वा दिभ्योऽकारान्तेभ्यः परस्याष्टायाः स्थाने डित् इणा इत्यादेशो वा भवति । इमिणा, इमेण. एदिणा, एदेण. किणा, केण. जिणा, जेण. तिणा, तेण ॥ ५५९. तदो णः स्यादौ क्वचित् । ३. ७० । तदः स्थाने स्या दौ परे ण आदेशो भवति, क्वचित्- लक्ष्यानुसारेण । ण पेच्छ. तं पश्य इत्यर्थः सोअइ अ णं रघुवई. तम् इत्यर्थः स्त्रियामपि-हत्थुन्नामिअ-मुही णं तिअडा. तां त्रिजटा इत्यर्थः; जेण भणि. तेन भणितम् इत्यर्थः; तो णेण करयल-द्विआ. तेन इत्यर्थः: भणि च णाए. तया इत्यर्थः णेहि कयं. तैः कृतम् इत्यर्थः: णाहिं कयं. ताभिः कृतम् इत्यर्थः॥ ५६०. किमः कस्त्र तसोश्च । ३. ७१. । किम को भवति स्या दौ तसोश्च परयोः । को. के. के. के. केण. त्र- कत्थ. तसू-कओ, कत्ता. कदो. ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy