________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६१. इदम इमः।३.७२। इदमः स्यादौ परे इम आदेशो भवति।
इमो. इमे. इमं. इमे. इमेण. खियामपि-इमा ।। ५६२. पुं- स्त्रियोन वायमिमिआ सौ। ३.७३ । इदम् श.
ब्दस्य सौ परे अयम् इति पुल्लिङ्गे इमिआ इति स्त्रील्लिने आदेशौ वा भवतः । अहवायं कय-- कजो. इमिआ वाणिअ--धूया.
पक्षे- इमो. इमा.॥ ५६३. स्सि-स्सयोरत् । ३. ७४ । इदमः स्सि स्स इत्येतयोः
परयोरद् भवति वा। अस्सि. अस्स. पक्ष- इमादेशोऽपि इमस्सि. इमस्स. बहुलाधिकारादन्यत्रापि भवति- एहि एसु आदि; एभिः एषु
भाभिः इत्यर्थः॥ ५६४. मन हः। ३. ७५ । इदमः कृतेमादेशात् परस्य के स्थाने
मेन सह ह आदेशो वा भवति । इइ. पक्षे-इमम्सि. इमम्मि।। ५६५. न त्थः । ३.७६ । इदमः परस्य " ५४८ हे स्सि-म्मि
त्थाः" इति प्राप्तः स्थो न भवति ।
इह. इमस्सि . इमम्मि || ५६६. णोम्- शस्टा-भिसि । ३. ७७ । इदमः स्थाने अम्
शस्टाभिस्सु परेषु ण आदेशो वा भवति। णं पेच्छ. णे पेच्छ.
ण. णेहि कयं. पक्षे- इमं इमे. इमेण. इमेहि ॥ ५६७. अमेणम् । ३. ७८। इदमोमा सहितस्य स्थाने इणम् इत्या
देशो वा भवति । इणं पेच्छ, पक्ष-इमं ॥
For Private and Personal Use Only