SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६१. इदम इमः।३.७२। इदमः स्यादौ परे इम आदेशो भवति। इमो. इमे. इमं. इमे. इमेण. खियामपि-इमा ।। ५६२. पुं- स्त्रियोन वायमिमिआ सौ। ३.७३ । इदम् श. ब्दस्य सौ परे अयम् इति पुल्लिङ्गे इमिआ इति स्त्रील्लिने आदेशौ वा भवतः । अहवायं कय-- कजो. इमिआ वाणिअ--धूया. पक्षे- इमो. इमा.॥ ५६३. स्सि-स्सयोरत् । ३. ७४ । इदमः स्सि स्स इत्येतयोः परयोरद् भवति वा। अस्सि. अस्स. पक्ष- इमादेशोऽपि इमस्सि. इमस्स. बहुलाधिकारादन्यत्रापि भवति- एहि एसु आदि; एभिः एषु भाभिः इत्यर्थः॥ ५६४. मन हः। ३. ७५ । इदमः कृतेमादेशात् परस्य के स्थाने मेन सह ह आदेशो वा भवति । इइ. पक्षे-इमम्सि. इमम्मि।। ५६५. न त्थः । ३.७६ । इदमः परस्य " ५४८ हे स्सि-म्मि त्थाः" इति प्राप्तः स्थो न भवति । इह. इमस्सि . इमम्मि || ५६६. णोम्- शस्टा-भिसि । ३. ७७ । इदमः स्थाने अम् शस्टाभिस्सु परेषु ण आदेशो वा भवति। णं पेच्छ. णे पेच्छ. ण. णेहि कयं. पक्षे- इमं इमे. इमेण. इमेहि ॥ ५६७. अमेणम् । ३. ७८। इदमोमा सहितस्य स्थाने इणम् इत्या देशो वा भवति । इणं पेच्छ, पक्ष-इमं ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy