________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९६३. अम्महे हर्षे । ४. २८४ । शौरसेन्याम् अम्महे इति निपातो
हर्षे प्रयोक्तव्यः॥
अम्महे एआए मुम्मिलाए सुपलिगढिदो भवं ॥ ९६४. ही ही विदूषकस्य । ४. २८५ । शौरसेन्यां हीही इति नि
पातो विदूषकाणां हर्षे द्योत्ये प्रयोक्तव्यः ।
हीही भो संपमा मणोरधा पिय-वयस्सस्स ॥ ९६५. शेष प्राकृतववत् । ४. २८६ । शौरसेन्यामिह प्रकरणे य.
कार्यमुक्तं ततोऽन्यच्छौरसेन्यां प्राकृतवदेव भवति ' ४. दी. घ-हस्वो मियो वृत्तौ ' इत्यारभ्य · ९४९, तो दोनादौ शौरसेन्यामयुक्तस्य' एतस्मात्सूत्रात्माग् यानि सूत्राणि एषु यान्युदाहरणानि तेषु मध्ये अमूनि तदवस्थान्येव शौरसेन्यां भवन्ति. अमुनि पुनरेवंविधानि भवन्तीति विभागः प्रतिसूत्रं स्वयमभ्यूध दर्शनीयः । यथा-- अन्दावेदी. जुवदि-जणो. मणसीला. इत्यादि ।
[मागधी.] ९६६. अत एत्सौ पुंसि मागध्याम् । ४. २८७ । मागध्यां भा.
षायां सौ परै अकारस्य एकारो भवनि पुसि पुल्लिङ्गे। एष मेषः, एशे मेशे. एशे पुलिशे. करोमि भदन्त, करेमि भन्ते. अत इति किम्--णिही. कली. गिली. पुंसीति किम-जलं. यदपि " पोराणमड-मागह-भासा-निययं हवइ मुत्तं " इत्यादिनापस्य अर्द्धमागधभाषानियतत्वमाम्नायि दृद्वैत. दपि मायोस्यैव विधानान वक्ष्यमाणलक्षणस्य. कयरे आगच्छइ. से तारिसे दुक्खसहे जिइन्दिए इत्यादि ॥
२०
.
For Private and Personal Use Only