________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६५
अनन्तरकरणीयं दाणिं आणवेदु अथ्यो. व्यत्ययात् प्राकृतेऽपि - अन्नं दाणि बोहिं ॥ ९५७. तस्मात्ताः । ४. २७८ । शौरसेन्यां तस्माच्छन्दस्य ता इ
त्यादेशो भवति ।
ता जाव पविसामि ता अलं एदिणा माणेण ॥
९५८. मोन्त्याण्णो वेदेतोः । ४.२७९ । शौरसेन्यामन्त्यान्मकारास्पर इदेतोः परयोर्णकारागमो वा भवति ।
इकारे - जुत्तं णिमं. जुत्तमिणं. सरिसं णिमं. सरिस मिणं.
एकारे किं णेदं किमेदं. एवं दं. एवमेदं ॥
and
९५९. एवार्थे य्येव । ४. २८० । एवार्थे य्येव इति निपातः शौ
रसेभ्यां प्रयोक्तव्यः ।
ममय्येव बम्भणस्स. सो श्येव एसो. ॥
९६०. हमे चेट्याव्हाने । ४. २८१ । शौरसेन्यां चेटचाव्हाने हज्जे इति निपातः प्रयोक्तव्यः ॥
हज्जे चदुरिके ॥
९६९. होमाणहे विस्मय - निर्वेदे । ४ २८२ । शौरसेन्यां tetमाण इत्ययं निपातो विस्मये निर्वेदे च प्रयोक्तव्यः ॥ विस्मये - हीमाणहे जीवन्त वश्चा मे जगणी.
निर्वेदे - हीमाणहे पलिस्सन्ता हगे एदेण निय - विधिणो दुव्ववसिदेण ॥
९६२. णं नन्वर्थे । ४. २८३ । शौरसेन्यां नन्वर्थे णमिति निपातः प्रयोक्तव्यः |
णं अफलोदया णं अय्य मिस्सेहिं पुढमं य्येव आणतं. णं भवं मे अग्गदो चलदि. आर्षे वाक्यालंकारेपि दृश्यते-नमोत्थु णं. जया णं. तया णं ॥
For Private and Personal Use Only