________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४ इय दूण इत्यादेशी वा भवतः । भविय. भोदूण. हविय. .होदूण. पढिय. पदिदूण, रमिय
पक्षे-भोत्ता. होता. पढित्ता. रन्ता । ९५१. कृ-गमो डडुअः। ४२७२ । आभ्यां परस्य क्त्वा प्रत्ययस्य
डित अडुअ इत्यादेशो वा भवति । कडुअ. गडुअ.
पक्ष-करिय. करिदण, गरिछय. गच्छिणः ॥ ९५२. दिरिचेचोः। ४ २७३ । । ६२८ त्यादीनामापत्रयस्या
घस्येचेचौ ' इति विहितयोरिचेचोः स्थाने दिर्भवति. वेति निवृत्तम् ।
नेदि. देदि. भोदि. होदि.॥ ९५३. अतो देश्च । २६४ । अकारात्परयोरिचेचोः स्थाने देवकारा.
द् दिश्च भवति । अच्छदे. अच्छदि. गच्छदे, गच्छदि. रमदे. रमदि. किजदे. किज दि.
अत इति किम्-वसुआदि. नेदि भोदि ॥ ९५४. भविष्यति स्सिः । ४. २७५ । शौरसेन्या भविष्यदर्थे वि
हिते प्रत्यये परे स्सिर्भवति हिस्साहामपवादः।
भविस्सिदि. करिस्सिदि. गच्छिस्सिदि.॥ ९५५. अतो उसे दो-डादू। ४. २७६ । अतः परस्य उसे
शौरसेन्या आदो आदु इत्यादेशौ डितौ भवतः।
दूरादो य्येव दूरादु.॥ ९५६. इदानीमो दाणि । ४, २७७ । शौरसेन्यामिदानीमः स्थाने
दाणिमित्यादेशो भवति ।
For Private and Personal Use Only