SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६४ इय दूण इत्यादेशी वा भवतः । भविय. भोदूण. हविय. .होदूण. पढिय. पदिदूण, रमिय पक्षे-भोत्ता. होता. पढित्ता. रन्ता । ९५१. कृ-गमो डडुअः। ४२७२ । आभ्यां परस्य क्त्वा प्रत्ययस्य डित अडुअ इत्यादेशो वा भवति । कडुअ. गडुअ. पक्ष-करिय. करिदण, गरिछय. गच्छिणः ॥ ९५२. दिरिचेचोः। ४ २७३ । । ६२८ त्यादीनामापत्रयस्या घस्येचेचौ ' इति विहितयोरिचेचोः स्थाने दिर्भवति. वेति निवृत्तम् । नेदि. देदि. भोदि. होदि.॥ ९५३. अतो देश्च । २६४ । अकारात्परयोरिचेचोः स्थाने देवकारा. द् दिश्च भवति । अच्छदे. अच्छदि. गच्छदे, गच्छदि. रमदे. रमदि. किजदे. किज दि. अत इति किम्-वसुआदि. नेदि भोदि ॥ ९५४. भविष्यति स्सिः । ४. २७५ । शौरसेन्या भविष्यदर्थे वि हिते प्रत्यये परे स्सिर्भवति हिस्साहामपवादः। भविस्सिदि. करिस्सिदि. गच्छिस्सिदि.॥ ९५५. अतो उसे दो-डादू। ४. २७६ । अतः परस्य उसे शौरसेन्या आदो आदु इत्यादेशौ डितौ भवतः। दूरादो य्येव दूरादु.॥ ९५६. इदानीमो दाणि । ४, २७७ । शौरसेन्यामिदानीमः स्थाने दाणिमित्यादेशो भवति । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy