SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६७ ९३७. र-सोल-शौः । ४. २८८ । मागध्यां..रेफस्य दन्त्य. सकारस्य च स्थाने यथासंख्यं लकारस्तालव्यशकारश्च भवति । र-नले. कले स-हंशे. शुदं. शोभणं. उभयोः-शालशे. पुलिशे. लहश-वश-नमिल-शुल-शिल-विअलिद-मन्दाल लायिदंहि-युगे। वील-यिणे पक्वालदु मम शयलमवय्य-यम्बालं । ९६८. स-षोः संयोगे सोग्रीष्मे । ४. २८९ । मागध्यां स कारषकारयोः संयोगे वर्तमानयोः सो भवति ग्रीष्मशब्दे तु न भवति. ऊर्ध्वलोपाद्यपवादः । स-पस्खलदि इस्ती. बुहस्पदी, मस्कली विस्मये.. ष-शुस्क-दालं. कस्टं. विस्नु. शस्प-कवले.. उस्मा. निस्फलं. धनुस्खण्ड. अग्रीष्म इति किम्-गिम्ह-वाशले ॥ ९६९. -ष्ठयोस्टः। ४. २९० । द्विरुक्तस्य टस्य षकाराकान्त स्य च ठकारस्य मागध्यां सकाराकान्त: टकारो भवति । ह- पस्टे. भस्टालिका. भस्टिणी. ष्ठ-शुस्टु कदं. कोस्टागालं ॥ ९७०. स्थ-र्थयोस्तः । ४. २९१ । स्थर्थ इत्येतयोः स्थाने मागध्यां सकाराक्रान्तः तो भवति । स्थ- उवस्तिदे. शुस्तिदे. र्थ- अस्त-वदी. शस्तवाहे ॥ ९७१. ज-ध-यां यः । ४. २९२ । मागध्यां जधयां स्थाने यो भवति । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy