SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज-याणदि. यणवदे. अय्युणे. दुय्यणे, गयदि. गुण वरिषदे.. घ- मयं. अय्य-किल विय्याहले आगदे. य-यादि. यधाशलवं. याणवत्तं. यदि. यस्य यत्वविधानं ' २४५ आदेयों जः' इति बाधनार्थम् ॥ ९७२. न्य-ज्य-श-खां अः । ४. २९३ । मागध्यां न्य ण्य ज्ञ अ इत्येतेषां द्विरुक्तो को भवति । न्य-अहिमयु-कुमाले. अञ्च-दिशं. शामञ्च-गुणे. का का-चलणं. ण्य-पुजवन्ते. अबम्हज्ब. पुञ्बाह. पुढबं. ज्ञ- पञ्जा-विशाले. शब्बडने, अवघ्या. आ- अगली. धणजए. पञ्चले. ॥ ९७३. ब्रजो जः । ४. २९४ । मागध्यां व्रजेजकारस्य ओ भवति यापवादः। वअदि । ९७४. छस्य श्वोनादौ । ४. २९५ । मागध्यामनादौ वर्तमानस्य छस्य तालव्यशकाराकान्तश्चो भवति । गश्च. उश्चल दि. पिश्चिले. पुश्चदि. लाक्षणिकस्यापि-आपत्रवत्सलः, आवन-वश्चले. तिर्यक प्रे. क्षते. तिरिच्छ पेच्छइ: तिरिश्चि पेस्कदि. अनादाविति किम्- छाले. ९७५. क्षस्य कः । ४. २९६ । मागध्यामनादौ वर्तमानस्य क्ष. स्य को जिन्हामूलीयो भवति । यके. लकशे. अनादावित्येव-खय-यलहला, क्षयजलधरा इत्यर्थः ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy