________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज-याणदि. यणवदे. अय्युणे. दुय्यणे, गयदि. गुण
वरिषदे.. घ- मयं. अय्य-किल विय्याहले आगदे. य-यादि. यधाशलवं. याणवत्तं. यदि.
यस्य यत्वविधानं ' २४५ आदेयों जः' इति बाधनार्थम् ॥ ९७२. न्य-ज्य-श-खां अः । ४. २९३ । मागध्यां न्य ण्य ज्ञ अ
इत्येतेषां द्विरुक्तो को भवति । न्य-अहिमयु-कुमाले. अञ्च-दिशं. शामञ्च-गुणे. का
का-चलणं. ण्य-पुजवन्ते. अबम्हज्ब. पुञ्बाह. पुढबं. ज्ञ- पञ्जा-विशाले. शब्बडने, अवघ्या.
आ- अगली. धणजए. पञ्चले. ॥ ९७३. ब्रजो जः । ४. २९४ । मागध्यां व्रजेजकारस्य ओ भवति
यापवादः।
वअदि । ९७४. छस्य श्वोनादौ । ४. २९५ । मागध्यामनादौ वर्तमानस्य
छस्य तालव्यशकाराकान्तश्चो भवति । गश्च. उश्चल दि. पिश्चिले. पुश्चदि. लाक्षणिकस्यापि-आपत्रवत्सलः, आवन-वश्चले. तिर्यक प्रे. क्षते. तिरिच्छ पेच्छइ: तिरिश्चि पेस्कदि.
अनादाविति किम्- छाले. ९७५. क्षस्य कः । ४. २९६ । मागध्यामनादौ वर्तमानस्य क्ष.
स्य को जिन्हामूलीयो भवति । यके. लकशे. अनादावित्येव-खय-यलहला, क्षयजलधरा इत्यर्थः ॥
For Private and Personal Use Only