SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१६९) ९७६. स्का प्रेक्षाचक्षोः । ४. २९७ । मागध्यां प्रक्षराचक्षेश्व क्षस्य सकाराक्रान्तः को भवति, जिह्वामूलीयापवादः। पेस्कदि. आचस्कदि॥ ९७७. तिष्ठश्चिष्ठः । ४. १९८ । मागध्यां स्थाधातोर्यस्तिष्ठ इ. न्यादेशस्तस्य चिष्ठ इत्यादेशो भवति । चिष्ठदि ॥ ९७८. अवर्णावा सो डाहः । ४. २९९ । मागध्यामवर्णात्प रस्य ङसो डित् आह इत्यादेशो वा भवति । हगे न एलिशाह कम्माह काली. भगदत्त-शोणिदाह कुम्भे. पक्ष- भीमशेणस्स पश्चादो हिण्डीअदि. हिडिम्बाए घडुक्कय-शोके ण उवशमदि ॥ ९७९. आमो डाह वा । ४ ३०० । मागध्यामवर्णात्परस्य आमो नुनासिकान्तो डित् आहादेशो वा भवति । श-यणाह मुह. पक्षे-नलिन्दाणं. व्यत्ययात्माकतेऽपि-नाहँ. तुम्हाहँ. अम्हाहँ, सरिआह. कम्माहँ. ९८०. अहं- वयमोहंगे । ४. ३०१ । मागध्यामहं वयमो स्थाने हगे इत्यादेशो भवति। हगे शक्कावदालतिस्त-णिवाशी धीवले. हगे शंपत्ता ॥ ९८१. शेषं शौरसेनीवत् । ४. ३०२ । मागध्यां यदुक्तं सतो. ऽन्यच्छौरसेनीवद् द्रष्टव्यम् । तत्र '९३१. तो दोनादौ शौरसेन्यामयुक्तस्य' पवि. शदु आयुत्ते शामि-पशादाय, For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy