________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१६९) ९७६. स्का प्रेक्षाचक्षोः । ४. २९७ । मागध्यां प्रक्षराचक्षेश्व
क्षस्य सकाराक्रान्तः को भवति, जिह्वामूलीयापवादः।
पेस्कदि. आचस्कदि॥ ९७७. तिष्ठश्चिष्ठः । ४. १९८ । मागध्यां स्थाधातोर्यस्तिष्ठ इ.
न्यादेशस्तस्य चिष्ठ इत्यादेशो भवति ।
चिष्ठदि ॥ ९७८. अवर्णावा सो डाहः । ४. २९९ । मागध्यामवर्णात्प
रस्य ङसो डित् आह इत्यादेशो वा भवति । हगे न एलिशाह कम्माह काली. भगदत्त-शोणिदाह
कुम्भे.
पक्ष- भीमशेणस्स पश्चादो हिण्डीअदि.
हिडिम्बाए घडुक्कय-शोके ण उवशमदि ॥ ९७९. आमो डाह वा । ४ ३०० । मागध्यामवर्णात्परस्य आमो
नुनासिकान्तो डित् आहादेशो वा भवति । श-यणाह मुह. पक्षे-नलिन्दाणं. व्यत्ययात्माकतेऽपि-नाहँ. तुम्हाहँ. अम्हाहँ, सरिआह.
कम्माहँ. ९८०. अहं- वयमोहंगे । ४. ३०१ । मागध्यामहं वयमो स्थाने
हगे इत्यादेशो भवति। हगे शक्कावदालतिस्त-णिवाशी धीवले.
हगे शंपत्ता ॥ ९८१. शेषं शौरसेनीवत् । ४. ३०२ । मागध्यां यदुक्तं सतो.
ऽन्यच्छौरसेनीवद् द्रष्टव्यम् । तत्र '९३१. तो दोनादौ शौरसेन्यामयुक्तस्य' पवि.
शदु आयुत्ते शामि-पशादाय,
For Private and Personal Use Only