SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७८. स्थाणावहरे । २. ७. । स्थाणी संयुक्तस्य खो भवति, हरश्चेद् ... वाच्यो न भवति । खाणू. । 'अहरे' इति किम् ? थाणुणो रेहा..॥ २७९. स्तम्भे स्तो वा । २. ८. । स्तम्भशब्दे स्तस्य खो वा भवति । खम्भो, थम्भो, [ काष्ठादिमयः ]. ॥ २८०. 4-ठावस्पन्दे । २. ९. । स्पन्दाभाववृत्तौ स्तम्भे रतस्यः थ ठौ भवतः । थम्भो, उम्भो. स्तभ्यते; थम्भिज्जइ, उम्भिजइ. ।। २८१. रक्त गो वा । २. १०. । रक्तशब्दे संयुक्तस्य गो वा भवति। रगो, रत्तो.॥ २८२. शुल्क हो वा । २. ११. । शुल्कशब्दे संयुक्तस्य को वा भवति । ... सुझं सुक्कं ॥ २८३. कृत्ति-चत्वरे चः । २. १२. । अनयोः संयुक्तस्य चो भवति । किच्ची, चच्चरः ।। २८४. त्योऽचैत्ये । २. १३. । चैत्यवर्जिते त्यस्य चो भवति । सच्चं. पच्चओ.। ' अचैत्ये' इति किम् ? चइत्तं. ।। २८५. प्रत्यूषे षश्च हो वा । २. १४. । प्रत्यूषे त्यस्य चो, भवति, तत्संनियोगे च षस्य हो वा भवति । पच्चूहो, पच्चूसो.॥ २८६. खव-टू-ध्वांच-छ-ज-झाः क्वचित् । २.१५. । एषां यथा संख्यमेते कचिद् भवन्ति। भुक्त्वा; भोच्चा. । ज्ञात्वा; गच्चाः । श्रुत्वा; सोच्चा.। पृथ्वी; पिच्छी । विद्वान् ; विज्ज... । बुद्धा; बुज्झा. । भोच्चा सयलं पिच्छि विज्ज बुझा अणण्णय-गामि । चइऊण तवं काउं सन्ती पत्तो सिवं परमं ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy