SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अहम् . -. . [संयुक्तव्यञ्जनस्थाने विधिः] २७२. संयुक्तस्य । २.१. । अधिकारोऽयं (३८६. ज्यायामीत् ' इति यावत् , यदिव ऊर्ध्वमनुक्रमिष्यामस्तत्संयुक्तस्य,इतिवेदितव्यम्।। २७३. शक्त-मुक्त-दष्ट-रुग्ण-मृदुत्वे को वा । २.२. । एषु संयुक्तस्य को वा भवति । सक्को, सत्तो. डको, दट्ठा.. | माउकं, माउत्तणं. ॥ .. मुक्को, मुत्तो. लुक्को, लुग्गो. | २७४. क्षः खः, क्वचित्तु छ-झौ । २. ३. । क्षस्य खो भवति, क्व "चित्तु छ-झावपि ! खओ. लक्खणं. क्वचित्तु-खीणं, छीणं, झणं. । झज्जइ. ॥ २७५. एक-स्कयोनाम्नि । २. ४. । अनयोर्नाम्नि-संज्ञायां खो भवति । क- पोक्खरं. पोक्खरिणी. निखं । स्क- खन्धो. खन्धावारो अवक्खन्दो । 'नाम्नि ' इति किम् ? दुक्कर. | निक्कओ. | सक्कयं । | तकरो. ॥ निक्कम्प. | नमोक्कारो.| सक्कारो | २७६. शुष्क-स्कन्दे वा । २. ५.। अनयोः कस्कयोः खो वा भवति । सुक्खं, सुक्कं. खन्दो, कन्दो. # २७७. श्वेटकादौ । २. ६. । श्वेटकादिषु संयुक्तस्य खो भवति । खेडओ. [श्वेटफशब्दो विषपर्याय:]/ स्फेटकः; खेडओ. वोटकः, खोडओ. स्फेटिकः; खडिओ. स्फोटक खोडओ. For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy