SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - ४९ निसमणुप्पिस हिअस्स- हिअयं. २७०. दुर्गादेव्युदुम्बर-पादपतन-पादपीठेऽन्तः । १: २७०. । एषु सस्वरस्य दकारस्य अन्तर्मध्ये वर्तमानस्य लुग् वा भवति । दुग्गा-वी, दुग्गा-एवी. पा-वडणं, पाय-वडणं. उम्बरो, उउम्बरो. पा-वीढं, पाय-वीद. । 'अन्तर्' इति किम् ? दुर्गादेव्यामादौ माभूत् ।। २७१. यावत्तावज्जीवितावर्तमानावट-पावरक-देवकुलैक्मेवे वः । १. २७१. । यावदादिषु सस्वरवकारस्यान्तर्वर्तमानस्य लुग् वा भवति । जा, जाव. | जी, जीविअं. अडो, अवडो.. . ता, ताव. | अत्तमाणो, आवत्तमाणो. दे-उलं, देव-उलं. एमेव, एवमेव. ' अन्तर्' इत्येव ? एवमेवेऽन्त्यस्य न भवति । इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपनशम्दानुशासनवृत्तौ अष्टमस्याध्यायस्य प्रथमः पादः ॥. पद् दोर्मण्डलकुण्डलीकृतधनुर्दण्डेन सिद्धाधिप ! ____ क्रीतं वैरिकुलात् त्वया किल दलत्कुन्दावदातं यशः । भ्रान्त्वा त्रीणि जगन्ति खेदविवशं तन्मालवीनां व्यधा- . दापाण्डौ स्तनमण्डले च धवले गण्डस्थले च स्थितिम् ॥१॥ .. --- For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy