________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- ४९
निसमणुप्पिस हिअस्स- हिअयं. २७०. दुर्गादेव्युदुम्बर-पादपतन-पादपीठेऽन्तः । १: २७०. । एषु
सस्वरस्य दकारस्य अन्तर्मध्ये वर्तमानस्य लुग् वा भवति । दुग्गा-वी, दुग्गा-एवी. पा-वडणं, पाय-वडणं. उम्बरो, उउम्बरो. पा-वीढं, पाय-वीद. ।
'अन्तर्' इति किम् ? दुर्गादेव्यामादौ माभूत् ।। २७१. यावत्तावज्जीवितावर्तमानावट-पावरक-देवकुलैक्मेवे वः । १.
२७१. । यावदादिषु सस्वरवकारस्यान्तर्वर्तमानस्य लुग् वा भवति । जा, जाव. | जी, जीविअं. अडो, अवडो.. . ता, ताव. | अत्तमाणो, आवत्तमाणो. दे-उलं, देव-उलं.
एमेव, एवमेव. ' अन्तर्' इत्येव ? एवमेवेऽन्त्यस्य न भवति ।
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपनशम्दानुशासनवृत्तौ अष्टमस्याध्यायस्य प्रथमः पादः ॥. पद् दोर्मण्डलकुण्डलीकृतधनुर्दण्डेन सिद्धाधिप ! ____ क्रीतं वैरिकुलात् त्वया किल दलत्कुन्दावदातं यशः । भ्रान्त्वा त्रीणि जगन्ति खेदविवशं तन्मालवीनां व्यधा- .
दापाण्डौ स्तनमण्डले च धवले गण्डस्थले च स्थितिम् ॥१॥
..
---
For Private and Personal Use Only