SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तेरह. दह-रहो, दस-रहो. दह क्स. पाहाणो, पासाणो. २६३. दिवसे सः । १. २६३. । दिवसे सस्य हो भवति । दिवहो, दिवसो.॥ २६४. हो घोऽनुस्वारात् । १. २६४. । अनुस्वारात्परस्य हस्य घो वा भवति । सिंघो, सीहो. संघारो, संहारो । क्वचिदननुस्वारादपि-- दाहः; दायो.॥ २६५. षट्-शमी-शाव-सुधा-सप्तपणेष्वादेश्छः । १. २६५. । एषु आदेर्वर्णस्य छो भवति । बटो. छटो. | छंमुहो... छावो. सिवण्णो.॥ छप्पओ. छमी. छुहा. २६. शिरयां वा । १. २६६. , शिराशब्दे आदेश्छो वा भवति । छिरा, . सिरा.॥ २६७. लुगं भाजन-दनुज-राजकुले जः सस्वरस्य न वा । १.२६७। एषु सस्वरजकारस्य लुग् वा भवति । __ भाणं, भायणं. । दणु-वहो, दणुअ-वहो. । रा-उलं; राय-उलं. ॥ २६८. व्याकरण-प्राकारगने कगोः १. २६८ः । एषु को गश्च सस्व रस्य लुग वा भवति । वारणं, वायरण । पारो, पायारो. । आओ, आगओ. २६९. किसलय-कालायस-हृदये यः । १. २६९. एषु सस्वरयकारस्य लुग वा भवति । किसलं, किसलयं. कालसं, कालायस. महण्णव-समा सहिआ। जाला ते सहिअएहि घेल्पन्ति. For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy