________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेरह.
दह-रहो, दस-रहो. दह क्स.
पाहाणो, पासाणो. २६३. दिवसे सः । १. २६३. । दिवसे सस्य हो भवति । दिवहो,
दिवसो.॥ २६४. हो घोऽनुस्वारात् । १. २६४. । अनुस्वारात्परस्य हस्य घो वा भवति ।
सिंघो, सीहो. संघारो, संहारो । क्वचिदननुस्वारादपि-- दाहः; दायो.॥ २६५. षट्-शमी-शाव-सुधा-सप्तपणेष्वादेश्छः । १. २६५. । एषु
आदेर्वर्णस्य छो भवति । बटो. छटो. | छंमुहो... छावो. सिवण्णो.॥
छप्पओ. छमी. छुहा. २६. शिरयां वा । १. २६६. , शिराशब्दे आदेश्छो वा भवति । छिरा, .
सिरा.॥ २६७. लुगं भाजन-दनुज-राजकुले जः सस्वरस्य न वा । १.२६७।
एषु सस्वरजकारस्य लुग् वा भवति । __ भाणं, भायणं. । दणु-वहो, दणुअ-वहो. । रा-उलं; राय-उलं. ॥ २६८. व्याकरण-प्राकारगने कगोः १. २६८ः । एषु को गश्च सस्व
रस्य लुग वा भवति ।
वारणं, वायरण । पारो, पायारो. । आओ, आगओ. २६९. किसलय-कालायस-हृदये यः । १. २६९. एषु सस्वरयकारस्य
लुग वा भवति । किसलं, किसलयं.
कालसं, कालायस. महण्णव-समा सहिआ। जाला ते सहिअएहि घेल्पन्ति.
For Private and Personal Use Only