________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४. वास्वरे मश्च । १. २४. । अन्यमकारस्य स्वरे परेनुस्वारो वा भवति; पक्षे-लुगपवादो मस्य मकारश्च भवति ।
वन्दे उसमें अजिअं , उसममजिअं च बन्दे. । बहुलाधिकारादन्यस्यापि व्यञ्जनस्य मकार:यत् ; जं. सम्यक् ; सम्म. तत्; तं.
इहं. विश्वक
इहयं पृथक पिहुं
आलेभ
इत्यादि । २५. हु-ब-ग-नो व्यञ्जने । १. २५. । ज ब ण न इत्येतेषां स्थाने
व्यञ्जने परे अनुस्वारो भवति । ड-पक्तिः ; पंती. पराङमुखः ; परंमुहो. अ-कञ्चुकः; कंचुओ. लाञ्छनमः ; लंछण. ण-षण्मुखः ; छमुहो. उत्कण्ठाः ; उक्कंठा.
न-सन्ध्याः; संझा. विन्ध्यः ; विंझो. २६. वादावन्तः । १. २६. । वादिषु यथादर्शनं प्रथमादेः स्वरस्य
'अन्त:' आगमरूपोनुस्वारो भवति । वंक वक्र.
बुंध . व्यस्त्र
कंकोडो कर्कोट অস্থ
कुड्मल
दसणं पुच्छ
विछिओ वृश्चिक गिंठी. मंजारो मार्जार
तंसं
कुंपलं
श्मश्रु
दर्शन .
गुच्छ
गृष्टि
For Private and Personal Use Only