________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवाद्यस्य ।
आणिउतयं)
वयंसो बयस्य
मणसिला- मनःशिला मणंसी मनस्विन
पडंसुआ प्रतिश्रुत् मणसिणी मनस्विनी
एषु द्वितीयस्य । अवर उपरि
__ अनयोस्तृतीयस्य । अतिमुक्तक अहमुंतयं) इत्यादि। क्वचिद् छन्दःपूरणेपि- देवं-नाग-सुवण्ण । क्वचिन्न भवति- गिठ्ठी
मज्जारो. मणसिला, मणासिला,
अइस ( आर्षे ) मणोसिला. २७. क्त्वा-स्यादेण-स्वोर्वा । १. २७. । क्त्वायाः स्यादीनां च यौ
णसू , तयोरनुस्वारान्तो वा भवति । क्त्वा-काउणं, काउण. काउआणं, काउआणः । स्यादि-वच्छेणं, वच्छेण. वच्छेसुं, वच्छेसुः ।।
*ण-स्वोः' इति किम् ? करिअ. अमिगणो. ॥ २८. विंशत्यादेलक। १. २८. । विंशत्यादीनामनुस्वारस्य लुग् भवति ।
विंशतिः; वीसा. | संस्कृतम् ; सक्यं.
त्रिंशत् ; तीसा. संस्कारः ; सकारो. इत्यादि। २९. मांसादेवा । १. २९. 1 मांसादीनामनुस्वारस्य लुग् वा भवति ।
For Private and Personal Use Only