________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५. खियामादविद्युतः । १. १५.। नियां वर्तमानस्य शब्दस्पान्त्यव्य
जनस्य 'आवं' भवति, विधुच्छब्द वर्जयित्वा । [लुगपवादः] सरिता प्रतिपद् :
संपद् सरिआ. पाडिवा.
संपआ.। बहुलाधिकारात् इषस्पृष्टतरयश्रुतिरपि
___ सरिया. पाडिवया... संपया। ' अविद्युतः' इति किम् ? विज्जू. ॥ .. १६. रोराः । १. १६.। त्रियां वर्तमानस्यान्त्यस्य रेकस्य : राः'
इत्यादेशो भवति; [ आत्त्वापवादः ] । गिरा- धुरा. पुरा.॥ १७. क्षुधो हा । १. १७. । क्षुध् शब्दस्यान्त्यव्यम्जनस्य हादेशो
भवति | छुहा ॥ १८. शरदादेरत् । १. १८. । शरदादेरन्त्यव्यञ्जनस्य ' अत्' भवति ।
शरद् ; सरओ. भिषक् ; भिसभो. ॥ १९. दिक-भाषोः सः । १. १९.। एतयोरन्त्यन्यजनस्य सो भवति ।
दिसाः . पाउसा.॥ २०. आयुरप्सरसोवा । १. २०.। एतयोरन्त्यव्यन्जनस्म सो वा भवति ।
दीहाउसो, दीहाऊ. अच्छरसा, अच्छारा. ॥ . ३१. ककुभो हः । १. २१. । ककुभशब्दस्यान्त्यव्यन्जनस्य होमबति।
२२. धनुषो वा । १.२२. 1 धनुःशब्दस्यान्त्यव्यञ्जनस्य हो वा भवति । धणुहं,
धणू. ॥ २३. मोऽनुस्वारः । १. २३. । अन्त्यमकारस्यानुस्वारो भवति ।
... जलं, फलं; वच्छ, गिरि, पेच्छ । क्वचिदनन्त्यस्यापि- वणम्मि, वर्णमि. ॥
For Private and Personal Use Only