________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्वचिसंधिरेव- मममहमो. चकाओ ।
अत एवं प्रतिषेधात् समासेपि स्वरस्य संधौ भिनपदत्वम् ।। ९. त्यादेः । १:९.। तिवाहीनां स्वरस्य स्वरे परे संधिर्न भवति ।
भवति इह; होइ इइ. ॥ १०. लुक् । १. १०. । स्वरस्य स्वरे परे बहुलं लुग् भवति ।
त्रिदशेशः; नि:श्वासोच्छवासो;
तिअसीसो; निसासूसासा.॥ ११. अन्त्यव्यञ्जनस्य । १.११.। शब्दानां यद् अन्त्यव्यखनम् , तस्व लुग भवति ।
जाव.. ताव. जसो. तमो. जम्मो. । समासे तु वाक्यविभक्त्यपेक्षायाम्- अन्त्यत्वम् , अनन्त्यत्वं च, तेनोभयमपि भवतिसद्भिक्षुः ; सभिक्खु. | एसद्गुणाः ; एअ-गुणा.
सज्जनः ; सज्जणो. तद्गुणाः ; तग्गुणा. ॥ १२. न श्रदुदोः । १. १२. । श्रद्-उद्. इत्येतयोरन्त्यव्यचनस लुग न भवति ।
सहहियं. सद्धाः । . उग्गयं. • उन्नयं. ॥ १३. निदुरोर्वा । १. १३. । निर्-दुर्-इत्येतयोरन्त्यव्य चनस्य वा लुग्
न भवति ।
निस्सहं, नीसह. दुस्सहो, दूसहो. दुक्खिओ, दुहिओ ॥ १४. स्वरेन्तरश्च । १. १४. । अन्तरो निर्दुरोधान्त्यव्यसनस्य स्वरे
परे लुग् न भवति । अन्तरप्पा. निरन्तरं, निस्वसेसं. दुरूतरं.: दुरवगाह. । क्वचिद्भवत्यपि- अन्नावरि ॥
For Private and Personal Use Only