________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६. न युवर्णस्यास्त्रे । १. ६. । इवर्णस्य-वर्णस्य च अवे वर्षे संधिन भवति ।
न वेरि-वग्गेवि-अवयासो धन्दामि-अज-वइरं दणुइन्द-रुहिर लित्तो सहइ उपन्दो नह-प्पहावलि अरुणों ।
संझा बहु-अवऊढो णव-वारिहरोव्व विज्जुला-पडिभिनो । 'युवर्णयोः' इति किम् ? गूढोअर-तामरसाणुसारिणी ।
“अस्' इति किम् ? पुहवीसो ॥ ७. एदोतोः स्वरे । १.७. । एकार-ओकारयोः स्वरे परे संधिर्न भवति ।।
वहुआइ नहुल्लिहणे आबन्धन्तीए कञ्चुअं अङ्गे । मयरद्धय-सर-धारणि-धारा-छेअव्व दीसन्ति ।।. उवमासु अपजतेभ-कलभ-दन्तापहासमूरुजु । तं. चे व मलिय-विस दण्ड विरलमालक्खिमो एण्हि ।।
अहो अच्छरिअं। 'एदोतोः' इति किम् ?
अत्थालोअण-तरला इयर-कईणं भमन्ति बुद्धिओ ।
अथञ्चेअ निरारम्भमेन्ति हिअयं कइन्दाणं ।। ८. स्वरस्योदवृत्ते । १. ८. । व्य जनसंपृक्तः स्वरो व्यखने लुसे योग
शिष्यते, स 'उद्धृत्तः' इहोच्यते; स्वरस्य उद्वृत्ते स्वरे. परे संधिर्न भवति । क्सिसिजन्त-महा-पसु-दंसण-संभम-परोप्फरारूढा । गयणेञ्चिय गन्ध-उडिं कुणन्ति तुह कउल-गारीओं ॥ निसा-अरो. निसि-अरो. रयणी-अरो. मणु-अतं. । बहुलाधिकारात् क्वचिद्विकल्पः- कुम्भ-आरो, कुम्भारो.
मु-उरिसो, मूरिसो.
For Private and Personal Use Only