________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३. आर्षम् । १. ३. । ऋपीणामिदम् - आर्षम् ; आप प्राकृतं बहुले भवति, तदपि यथास्थानं दर्शयिष्यामः । अर्षे हि सर्वे विश्वयो विकल्प्यते ॥
४. दीर्घ - ह्रस्वौ मिथो वृत्तौ । १. ४ । वृत्तौ समासे दीर्घ स्वौ बहुलं भवतः, मिथः - परस्परम् । तत्र
हस्वस्य दीर्घः
अन्तर्वेदिः; अन्ता - वेई.
सप्तविंशतिः; सत्ता-वीसा.
Acharya Shri Kailassagarsuri Gyanmandir
क्वचिन्न भवति-जुवइ जणो.
क्वचिद् विकल्प:- [ वारिमतिः ] वारी - मई, वारि-मई.
भुआ-यन्तं भुअ-यन्तं.
पई- हरं, पर- हरं वेलू-बणं, बेलु-वणं.
भुजयन्त्रम् ;
प्रतिगृहम्
वेणुवनम् ;
दीर्घस्य स्व:
निअम्बसिल-खलिय-वीइ - मालस्स.
क्वचिद्विकल्पः - जडण-यडं, जडणा-यड. नइ-सोतं, नई-सोतं. गोरि-हरं, गोरी-हरं.
बहु-मुहं, वहू- मुहं ॥ ५. पदयोः संधिर्वा । १.५. । संस्कृतोक्तः संधिः सर्वः प्राकृते पदयो"र्व्यवस्थितविभाषया भवति ।
वासेसी, वास-इसी
विसमायुषो, विसम - आयबो
'पदयोः' इति किम् ?
दहीसरो,
साऊअयं
For Private and Personal Use Only
दहि- इसरो
साउ-उभयं
पाओ.
पई.
वस्थाओ
बहुलाधिकारातूनच चिदेकपदेपि- काहिइ, काही. बिइओ, बीओ. ॥
मुद्धाइ, मुद्धाए.
बहू, महए: