SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णवइ. णजइ. पक्षे-जाणिजइ. मुणिजइ. '३१३ म्न ज्ञोणः' इति णादेशे तु-णाइज्जइ. नम्पूर्वकस्य-अणाइज्जइ.।। ९२४. ध्याहृगे हिप्पः । ४, २५३. । ब्याहरतेः कर्मभावे बाहिप्प इत्यादेशो वा भवति तत्सन्नियोगे क्यस्य च लुक् । वाहिप्पइ. वाहरिजइ.॥ ९२५, आरभेराढप्पः। ४.२५४ । आइपूर्वस्य रमेः कर्मभावे आढप्प इत्यादेशो वा भवति क्यस्य च लुक । आढप्पइ. पक्ष-आढवीअइ.।। ९२६. स्निह-सिचोः सिप्पः । ४. २५५ । अनयोः कर्मभावे सिप्प इत्यादेशो भवति क्यस्य च लुक् । सिप्पइ. स्नियते सित्यते वा ।। ९२७. अहेर्धेप्पः । ४. २५६ । ग्रहे कर्मभाये घेप्प इत्यादेशो वा भवति क्यस्य च लुक् । वेप्पइ. गिण्हिज्जइ. ॥ ९२८. स्पृशेश्छिप्पः । ४. २५७ । स्पृशतेः कर्मभावे छिप्पादेशो वा भवति क्यलुक् च । छिप्पइ. छिविजइ. ॥ ९२९. क्तेनाप्फुणादयः । ४. २५८ । अप्फुणादयः शब्दा आक्र. मिप्रभृतीनां धातूनां स्थाते क्तेन सह वा निपात्यन्ते । अप्फुणो, आक्रान्त. उक्कोसं, उत्कृष्टम्. फुडं, स्पष्टम्. वोलीणो, अतिक्रान्तः. वोसहो, विकसितः, निमुट्टो. निपातितः. लुग्गो, रुग्णः. ल्हिक्को, नष्टः पम्हुट्ठो, प्रमृष्ट प्रमुषितो वा. विद्वत्तं, अर्जितम, छित्तं, स्पृष्टम्. निमिअं, स्थापितम्, For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy