________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्य कर्मभावे ज्झो वा भवति तत्सन्नियोगे क्यस्य च लुक् । बज्झइ. बन्धिज्जा,
भविष्यति-धज्झिहिइ. बन्धिहिइ. ।। ९१९. समनूपादुधेः । ४.२४८ । समभूपेभ्यः परस्य रुघेरन्त्यस्य
कर्मभावे ज्झो वा भवति तत्सनियोगे क्यस्य च लुक् । संरुज्झइ. अणुरुज्झइ. उवरुज्झइ. पक्षे-संगन्धिज्जइ. अणुरुन्धिज्जइ. उवरुन्धिज्झइ.
भविष्यति-संरुज्झिहिइ. संरुन्धिहिइ. इत्यादि । ९२०. गमादीनां द्वित्वम् । ४.२४९ । गमादीनामन्त्यस्य कर्म
भावे द्वित्वं वा भवति तत्सन्नियोगे क्यस्य च लुक् । गम्-गम्मइ. गमिज्जइ. हसू-हस्सइ. हसिज्जइ. भण-भपणइ. भणिज्जइ छुप-छुप्पइ. छुविज्जइ. ' ८९७ रुद-न. मो वः ' इति कृतवकारादेशो रुदिरत्र पठयते. रुव-रुव्यइ. रुविज्जइ. लम्-लगभइ. लहिज्जइ. कथ्-कत्थइ. कहिज्जइ. भुज-भुजइ. भुजिज्जइ.
भविष्यति-गम्मिहिइ. गमिहिइ. इत्यादि । ९२१. ह-कृ-तृ-जामीरः । ४. २५० । एषामन्त्यस्य ईर इत्या
देशो वा भवति तत्सन्नियोगे च क्यलुक् । हीरइ. हरिज्जइ. कीरइ. करिजइ. तीरइ. तरिजइ. जीरइ.
जरिजइ.॥ ९२२. अर्जेविढप्पः । ४. २५१ । अन्त्यस्येति निवृत्तम्. अर्जेर्वि
ढप्प इत्यादेशो वा भवति तत्सन्नियोगे क्यस्य च लुकू ।
विढप्पइ. पक्षे-विढविज्जइ. अजिज्जइ. ॥ ९२३. ज्ञो णव्व-णजौ। ४. २५२ । जानातेः कर्मभावे णच ण
ज इत्यादेशौ वा भवतः तत्सनियोगे क्यस्य च लुक् ।
For Private and Personal Use Only