________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८ चिव्वइ. चिणिज्जइ. जिव्वइ. जिणिजइ. सुबह. मुणिज्जइ. हुन्छइ. हुणिज्जइ. थुम्वइ. थुणिज्जइ. लुम्वइ. लुणिज्जइ. पुत्वइ. भूणिज्जइ. धुव्वइ. धुणिज्जइ.
एवं भविष्यति-चिन्विहिइ. इत्यादि ९१४. म्मश्चः । ४. २४३ । चिगः कर्मणि भावे च अन्ते संयुक्तो
मो वा भवति तत्सन्नियोगे क्यस्य च लुक् । निम्मइ. चिन्वइ. चिणिज्जइ,
भविष्यति-चिम्मिहिइ. चिचिहिइ. चिणिहिइ. ९१५. हन्खनोऽन्त्यस्य । ४. २४४ । अनयोः कर्मभावेऽन्त्यस्य
द्विरुक्तो मो वा भवति तत्सन्नियोगे क्यस्य च लुक् । हम्मइ. हणिज्जइ. खम्मइ. खणिज्जइ. भविष्यति-हम्मिहिइ. हणिहिइ. खम्मिहिइ. खणिहिह. बहुलाधिकाराद्धन्तेः कर्तयेपि-हम्मइ. हन्तीत्यर्थः.
क्वचिन्न भवति-हन्तव्वं. हन्तूण. हो. ॥ ९१६. भो दुह-लिह-बह-रुधामुच्चातः। ४. २४५ । दुहा.
दीनामन्त्यस्य कर्मभावे द्विरुक्तो भो वा भवति तत्सन्नियोगे क्यस्य च लुक् वहेरकारस्य च उकारः । दुब्भइ. दुहिज्जइ. लिन्भइ. लिहिज्जइ. कुठभइ. वहिज्जइ. रुभइ. रुन्धिज्जइ.
भविष्यति-दुभिहिइ. दुहिहिइ. इत्यादि । ९१७. दहो ज्झः। ४. २४६ । दहोऽन्त्यस्य कर्मभावे द्विरुक्तो झो
वा भवति तत्सत्रियोगे क्यस्य च लुक् । डज्झइ. डहिज्जइ.
भविष्यति-डज्झिहिइ. डहिहिइ. ९१८. बन्धो न्धः । ४. २४७ । बन्धेर्धातोरन्त्यस्य न्ध इत्यवयव
For Private and Personal Use Only