SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ટ ४५४. जेण तेण लक्षणे । २. १८३. । जेण तेण इत्येतौ लक्षणे प्रयोक्तव्यौ ॥ भमर- रुअ जेण कमल-वर्ण. भमर-रुअं तेण कमल-वणं. ॥ ४५५. णइ चेअ चिअ च अवधारणे । २. १८४ । एतेवधारणे प्रयो क्तव्याः । गईए - जं चैr मंडलणं लोअणाणं. अणुबद्धं तं चित्र कामिणीणं. [सेवादित्वाद् द्वित्वमपि . ] तेचि धन्ना. तेच सुपुरिसा. च्च - सच्चयरूत्रेण स च सीलेण ॥ ४५६. बले निर्धारण - निश्चययोः । २. १८५. । बले इति निर्धारणे निश्चये च प्रयोक्तव्यम् । निर्धारणे - बले पुरिसो घणंजओ खत्तिआणं, निश्चये - बले सीहो. सिंह एव यम् ; ॥ ४५७. किरेर हिर किलार्थे वा । २. १८६ । किर इर हिर इत्येते किलार्थे वा प्रतोक्तव्याः ॥ कलं किर खराहेअओ. । तस्स इर । पिअ-वयंसो हिर. पक्षे - एवं किल तेणं सिविणए भणिआ. ॥t ४५८. णवर केवले । २. १८७ । केवलार्थे णवर इति प्रयोक्तव्यम् ॥ णवर पिआई चित्र पिब्वडन्ति ॥ ४५९. आनन्तर्ये णवरि । २. १८८. । आनन्तर्ये जवरीति प्रयोक्तव्यम् ॥ नवरी अ से रहु- वइणा. केचित्तु ' केवलानन्तर्यार्थयोर्णवरणवरि' इत्येकमेव सुत्रं कुर्वते, तन्मते उभावप्युभयार्थी | For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy