________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ટ
४५४. जेण तेण लक्षणे । २. १८३. । जेण तेण इत्येतौ लक्षणे
प्रयोक्तव्यौ ॥
भमर- रुअ जेण कमल-वर्ण. भमर-रुअं तेण कमल-वणं. ॥
४५५. णइ चेअ चिअ च अवधारणे । २. १८४ । एतेवधारणे प्रयो
क्तव्याः ।
गईए -
जं चैr मंडलणं लोअणाणं.
अणुबद्धं तं चित्र कामिणीणं. [सेवादित्वाद् द्वित्वमपि . ]
तेचि धन्ना.
तेच सुपुरिसा.
च्च - सच्चयरूत्रेण स च सीलेण ॥
४५६. बले निर्धारण - निश्चययोः । २. १८५. । बले इति निर्धारणे
निश्चये च प्रयोक्तव्यम् ।
निर्धारणे - बले पुरिसो घणंजओ खत्तिआणं,
निश्चये - बले सीहो. सिंह एव यम् ; ॥
४५७. किरेर हिर किलार्थे वा । २. १८६ । किर इर हिर इत्येते
किलार्थे वा प्रतोक्तव्याः ॥
कलं किर खराहेअओ. । तस्स इर । पिअ-वयंसो हिर. पक्षे - एवं किल तेणं सिविणए भणिआ. ॥t
४५८. णवर केवले । २. १८७ । केवलार्थे णवर इति प्रयोक्तव्यम् ॥ णवर पिआई चित्र पिब्वडन्ति ॥
४५९. आनन्तर्ये णवरि । २. १८८. । आनन्तर्ये जवरीति प्रयोक्तव्यम् ॥
नवरी अ से रहु- वइणा.
केचित्तु ' केवलानन्तर्यार्थयोर्णवरणवरि' इत्येकमेव सुत्रं कुर्वते, तन्मते उभावप्युभयार्थी |
For Private and Personal Use Only