________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७९
[अथाव्ययाधिकारः] ४४६. अव्ययम् । २. १७५ । अधिकारोयम् , इतः परं ये बक्ष्यन्ते
आपादसमाप्तेस्तव्ययसंज्ञा ज्ञातव्याः ॥ ४४७. तं वाक्योपन्यासे । २. १७६.। तमिति वाक्योपन्यासे प्रयो
तव्यम् । तं तिअस-बन्दि-मोक्खं. ४४८. आम अभ्युपगमे । २ १७७. । आमेत्यभ्युपगमे प्रयोक्तव्यम् ।
आम बहला वणोली ॥ ४४९. गवि वैररीत्ये । २. १७८. । णवीति वैपरीत्ये प्रयोक्तव्यम् ।
णवि हा वणे. ॥ ४५०. पुणरुत्तं कृतकरणे । २. १७९. । पुणरुत्तमिति कृतकरणे ।
अइ सुप्पइ, पंसुलि णीसहेहिं अङ्गेहिं पुणरुतं ॥ ४५१. हन्दि-विषाद-विकल्प-पश्चात्ताप-निश्चय-सत्ये। २. १८०. ।
हन्दि इति विषादादिषु प्रयोक्तव्यम् ।। हन्दि चलणे णओ सो ण माणिओ हन्दि हुन्न एत्ताहे । हन्दि न होही भणिरी सा सिज्जइ हन्दि तुह कज्जे ॥
हन्दि सत्यमित्यर्थः ॥ ४५२. हन्द च गृहाणार्थे । २. १८१. । हन्द हन्दि च गृहाणा
प्रयोक्तव्यम् ॥ हन्द पलोएसु इमं. हन्दि गृहाणेत्यर्थः ॥ ४५३. मिव पिव विव व व विश्र इवार्थे वा । २. १८२ । एते इवायें
अन्ययंसज्ञकाः प्राकृते वा प्रयुज्यन्ते ।। कुमुअं मिव. | हंसो विव. सेसस्स व निम्मोओ. चन्दणं पिव | सारी व्य खीरोओ कमलं विभ पक्षे-निलुप्पल-माला इव ॥
For Private and Personal Use Only