________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८
उप्पेहड.
मघवान ; मघोणो.
पण्डकः; लच्छो. साक्षी; सक्खिणो. कर्पासः, पलही. जन्म; जम्मणं.
बली; उज्जल्लो. - महान् ; महन्तो.
ताम्बूलम् । असुरं. भवान् ; भवन्तो.
पुंश्चली; छिछई. आशीः; आसीसा. | शाखा; साहुली. इत्यादि.
वाधिकारात् पक्षे यथादर्शनम् गउओ इत्याद्यपि भवति । गोला. गोआवरी. इति तु गोलागोदावरीभ्यां सिद्धम् । भाषाशब्दाश्चअहित्थ.
विहडप्फड लल्लक. मडफर.
उज्जल्ल. विहिर.
पहिच्छिर. हल्लप्फल. पच्चडि.
अट्टमट्ट इत्यादयो महाराष्ट्रविदर्भादिदेशप्रसिद्धा लोकतोवगम्तव्याः । क्रियाशब्दाश्च-अवयासइ. फुस्फुल्लइ. उप्फालइ. इत्यादयः ।
अत एव च-कृष्ट-पृष्ट-वाक्य-विद्वस्-वाचस्पति-विष्टरश्रवसू प्रचेतस्-प्रोक्त-प्रोतादीनां, किवादिप्रत्ययान्तानां च अनिचित्सोमसुत्-सुग्ल-सुम्ले त्यादीनां पूर्वे:कविभिरप्रयुक्तानां प्रतीतिवैषम्यपरः प्रयोगो न कर्तव्यः, शब्दान्तरैरेव तु तदर्थोभिधेयः, यथा-कृष्टः कुशलः, वाचस्पतिः, गुरू, विष्टरश्रवाः, हरिः, इत्यादि। घृष्टशब्दस्य तु सोपसर्गस्य प्रयोग इष्यत एवमन्दर यड-परिघटुं । तदिअस-निहट्ठाणहं. इत्यादि । आर्षे तु यथादर्शनं सर्वमविरुद्धम् , यथाघडा. मट्ठा. विउसा. सुअलक्खणाणुसारेण. चवन्तरेसु में पुणो.
इत्यादि ।
For Private and Personal Use Only