SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विज्जुला. पत्तलं. पीवलं, पीअलं. अन्धलो. । पक्षे-विज्जू . पत्तं. पीअं. अन्धो.। कथं जमलं ? यमलम् ; इति संस्कृतशब्दाद् भविष्यति ॥ ४४५. गोणादयः । २. १७३. । गोणादयः शब्दा अनुक्तप्रकृतिप्रत्य __ यलोपागमवर्णविकारा बहुलं निपात्यन्ते । गौः; गोणो, गावी. क्वचिद्हस्य डुभौगावः; गावीओ. वृहत्तरम् ; वायरं. बलीवदः, बइल्लो. हिमोरः; भिमोरो. आपः; आउ. लस्य डुः-- पञ्चपञ्चाशत् पश्चावण्णा,पणपन्ना क्षुल्लका; खुडओ. त्रिपञ्चाशत् ; तेवण्णा. घोषाणामप्रेतनो गायन:: घायणो. त्रिचत्वारिंशत् ; तेआलिसा. वडा; वढो. व्युत्सर्गः; विउसग्गो. ककुद; ककुधं व्युत्सर्जनम् ; बोसिरणं. अकाण्डम्, अथकं. बहिर, मैथुनं वा; बहिद्धा. लज्जावती; लजालुइणी. कार्यम् ; णामुक्कसि. कुतूहलम् ; कडं. क्वचित् ; कत्थइ. चूतः; मायन्दो. माकन्दशब्दः संउद्वहति; मुबहइ. स्कृतेऽ पीत्यन्ये. अपस्मारः; वम्हलो. विष्णुः; भट्टिओ.. उत्पलम् ; कन्दुटुं.. श्मशानम् ; करसी. धिधिक्; छिछि द्धिद्धि. असुरा, अगया. धिगस्तु; घिरत्यु.. खेलम् ; खेई. प्रतिस्पर्धा पडिसिद्धी, पाडिसिद्धी | पौष्पजरः, लिङ्गिच्छि. स्थासकः, चच्चिकं. दिनम् ; अलं. निलयः, निलेहणं. | समर्थः; पक्कल For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy