________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विज्जुला. पत्तलं. पीवलं, पीअलं. अन्धलो. । पक्षे-विज्जू . पत्तं. पीअं. अन्धो.।
कथं जमलं ? यमलम् ; इति संस्कृतशब्दाद् भविष्यति ॥ ४४५. गोणादयः । २. १७३. । गोणादयः शब्दा अनुक्तप्रकृतिप्रत्य
__ यलोपागमवर्णविकारा बहुलं निपात्यन्ते । गौः; गोणो, गावी. क्वचिद्हस्य डुभौगावः; गावीओ.
वृहत्तरम् ; वायरं. बलीवदः, बइल्लो.
हिमोरः; भिमोरो. आपः; आउ.
लस्य डुः-- पञ्चपञ्चाशत् पश्चावण्णा,पणपन्ना क्षुल्लका; खुडओ. त्रिपञ्चाशत् ; तेवण्णा. घोषाणामप्रेतनो गायन:: घायणो. त्रिचत्वारिंशत् ; तेआलिसा. वडा; वढो. व्युत्सर्गः; विउसग्गो. ककुद; ककुधं व्युत्सर्जनम् ; बोसिरणं. अकाण्डम्, अथकं. बहिर, मैथुनं वा; बहिद्धा. लज्जावती; लजालुइणी. कार्यम् ; णामुक्कसि. कुतूहलम् ; कडं. क्वचित् ; कत्थइ.
चूतः; मायन्दो. माकन्दशब्दः संउद्वहति; मुबहइ.
स्कृतेऽ पीत्यन्ये. अपस्मारः; वम्हलो. विष्णुः; भट्टिओ.. उत्पलम् ; कन्दुटुं..
श्मशानम् ; करसी. धिधिक्; छिछि द्धिद्धि. असुरा, अगया. धिगस्तु; घिरत्यु..
खेलम् ; खेई. प्रतिस्पर्धा पडिसिद्धी, पाडिसिद्धी | पौष्पजरः, लिङ्गिच्छि. स्थासकः, चच्चिकं. दिनम् ; अलं. निलयः, निलेहणं. | समर्थः; पक्कल
For Private and Personal Use Only