________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६ यावादिलक्षणः कः प्रतिनियतविषय एक, इति वचनम् ॥
४३६. ल्लो नवैकाद्वा । २. १६५. । आभ्यां स्वार्थे संयुक्त ल्लो वा
भवति ॥
नवल्लो. एकल्लो, सेवादित्वात् कस्य द्वित्वे - एकल्लो. पक्ष - नवो. एको, एओ. ॥
४३७. उपरेः संव्याने । २. १६६ । संव्याने ऽर्थे वर्त्तमानादुपरि
शब्दात् स्वार्थे ल्लो भवति ।
अवरिल्लो.
अवरिं ||
१६७. | शब्दात्स्वार्थे मया डमया
' संव्याने ' इति किम् ? ४३८. भ्रुवो मया डमया । २. इत्येतौ प्रत्ययौ भवतः । ४३९. शनैसो डिअम् । २. १६८. । शनैरशब्दात्स्वार्थे डिअम् भवति ।
भुमया, भमया.
सणिमवगूढो ॥
शब्दात्स्वार्थे डम्
४४०. मनाको न वा डयं च । २. १६९. | मनाकू.
डिअम् च प्रत्ययो वा भवतः ।
मणयं मणियं । पक्षे-मणा ॥
४४१. मिश्राड्डालिअ: । २. १७० । मिश्रशब्दात्वार्थे डालिअ प्रत्ययो वा भवति I मीसालिअं । पक्षे - मीसं. ॥ ४४२. रो दीर्घात् । २. १७१. । दीर्घशब्दात्परः स्वार्थे रो वा भवति । दीरं. दी. ॥
४४३. त्वादेः सः । २. १७२. । ' भावे त्व-तलं । ७. १.५५. । ' इत्यादिना विहितात्वादेः परः स्वार्थे स एव त्वादिर्वा भवति ।
मृदुकत्वेन; मउअत्तयाइ
आतिशायिकात्त्वातिशायिकः संस्कृतवदेव सिद्धः
४४४. विद्युत्पत्र - पीतान्धाला । २. १७३ । एभ्यः
भवति ।
For Private and Personal Use Only
जिट्टयरो.
कणिट्टयरोः ॥ स्वार्थे लो वा