SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७६ यावादिलक्षणः कः प्रतिनियतविषय एक, इति वचनम् ॥ ४३६. ल्लो नवैकाद्वा । २. १६५. । आभ्यां स्वार्थे संयुक्त ल्लो वा भवति ॥ नवल्लो. एकल्लो, सेवादित्वात् कस्य द्वित्वे - एकल्लो. पक्ष - नवो. एको, एओ. ॥ ४३७. उपरेः संव्याने । २. १६६ । संव्याने ऽर्थे वर्त्तमानादुपरि शब्दात् स्वार्थे ल्लो भवति । अवरिल्लो. अवरिं || १६७. | शब्दात्स्वार्थे मया डमया ' संव्याने ' इति किम् ? ४३८. भ्रुवो मया डमया । २. इत्येतौ प्रत्ययौ भवतः । ४३९. शनैसो डिअम् । २. १६८. । शनैरशब्दात्स्वार्थे डिअम् भवति । भुमया, भमया. सणिमवगूढो ॥ शब्दात्स्वार्थे डम् ४४०. मनाको न वा डयं च । २. १६९. | मनाकू. डिअम् च प्रत्ययो वा भवतः । मणयं मणियं । पक्षे-मणा ॥ ४४१. मिश्राड्डालिअ: । २. १७० । मिश्रशब्दात्वार्थे डालिअ प्रत्ययो वा भवति I मीसालिअं । पक्षे - मीसं. ॥ ४४२. रो दीर्घात् । २. १७१. । दीर्घशब्दात्परः स्वार्थे रो वा भवति । दीरं. दी. ॥ ४४३. त्वादेः सः । २. १७२. । ' भावे त्व-तलं । ७. १.५५. । ' इत्यादिना विहितात्वादेः परः स्वार्थे स एव त्वादिर्वा भवति । मृदुकत्वेन; मउअत्तयाइ आतिशायिकात्त्वातिशायिकः संस्कृतवदेव सिद्धः ४४४. विद्युत्पत्र - पीतान्धाला । २. १७३ । एभ्यः भवति । For Private and Personal Use Only जिट्टयरो. कणिट्टयरोः ॥ स्वार्थे लो वा
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy