________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५ पक्षे-सव्वश्रो. इत्यादि. ॥ ४३२. पो हि-ह-त्याः। २. १६१. । त्रप्रत्ययस्य एते भवन्ति
यत्र; जहि, जह, जत्थ. | कुत्र; कहि, कह, कस्थ.
तत्र; नहि, तह, तत्थ. | अन्यत्र; अन्नहि, अन्नह, अन्नत्थः।। ४३३. बैकादः सि सि इआ । २. १६२. । एकशब्दात्परस्य दाप्र
त्ययस्य सि सि इआ इत्यादेशा वा भवन्ति ।
एकदा; एकसि, एकसि, एकाइमा । पक्षे-एगया. ॥ ४३४. डिल्ल-डुल्लो भवे । २. १६३. । भवेर्थे नाम्नः परौ इल्ल उल्ल
इत्येतौ डितौ प्रत्ययौ भवतः। गामिल्लिआ. पुरिल्लं, हेछिल्लं. उवरिलं. अप्पुल्लं.
'आलु-आलो' अपीछन्त्यन्ये ॥ ४३५. स्वार्थे कश्च वा । २. १६४. । स्वार्थे कः, चकारादिल्लोलो डितो
प्रत्ययो वा भवतः। . क-कुङ्कुमपिजरयं. दुहिअए राम-हिअयए,
चन्दओ. गयणयम्मि.
आलेटुअं. आश्लेष्टुमित्यर्थः। धरणहर-पक्खुब्भन्तयं. द्विरपि भवति-बहुअयं. ककारोच्चारणं पैशाचिक्रभाषार्थम् , यथा-वतनके वतनकं समप्पेत्तून. । इल्ल-निजिआसोअ-पल्लविल्लेण. | पुरिलो, पुरा, पुरो वा; उल्ल-मह पिउल्लओ. मुहल्लं. हत्थुल्ला.. पक्षे-चन्दो. | इह. | बहु | मुहं ।
गयणं. | आलेटुं. | बहुअं । हत्था । कुत्सादिविशिष्टे तु संस्कृतवदेव कप् सिद्धः ।
इहयं.
For Private and Personal Use Only