SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७५ पक्षे-सव्वश्रो. इत्यादि. ॥ ४३२. पो हि-ह-त्याः। २. १६१. । त्रप्रत्ययस्य एते भवन्ति यत्र; जहि, जह, जत्थ. | कुत्र; कहि, कह, कस्थ. तत्र; नहि, तह, तत्थ. | अन्यत्र; अन्नहि, अन्नह, अन्नत्थः।। ४३३. बैकादः सि सि इआ । २. १६२. । एकशब्दात्परस्य दाप्र त्ययस्य सि सि इआ इत्यादेशा वा भवन्ति । एकदा; एकसि, एकसि, एकाइमा । पक्षे-एगया. ॥ ४३४. डिल्ल-डुल्लो भवे । २. १६३. । भवेर्थे नाम्नः परौ इल्ल उल्ल इत्येतौ डितौ प्रत्ययौ भवतः। गामिल्लिआ. पुरिल्लं, हेछिल्लं. उवरिलं. अप्पुल्लं. 'आलु-आलो' अपीछन्त्यन्ये ॥ ४३५. स्वार्थे कश्च वा । २. १६४. । स्वार्थे कः, चकारादिल्लोलो डितो प्रत्ययो वा भवतः। . क-कुङ्कुमपिजरयं. दुहिअए राम-हिअयए, चन्दओ. गयणयम्मि. आलेटुअं. आश्लेष्टुमित्यर्थः। धरणहर-पक्खुब्भन्तयं. द्विरपि भवति-बहुअयं. ककारोच्चारणं पैशाचिक्रभाषार्थम् , यथा-वतनके वतनकं समप्पेत्तून. । इल्ल-निजिआसोअ-पल्लविल्लेण. | पुरिलो, पुरा, पुरो वा; उल्ल-मह पिउल्लओ. मुहल्लं. हत्थुल्ला.. पक्षे-चन्दो. | इह. | बहु | मुहं । गयणं. | आलेटुं. | बहुअं । हत्था । कुत्सादिविशिष्टे तु संस्कृतवदेव कप् सिद्धः । इहयं. For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy