SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७४ इयत् ; एत्तिअं, एत्तिलं, एद्दहं. तावत् ; तेत्तिअं, तेत्तिलं, तेहं. कियत् ; केत्ति, केत्तिलं, केहं. एतावत् ; एत्ति, एत्तिलं, एहं. ॥ यावत् ; जेत्तिअं, जेन्सिलं, जेद्दहं. '४२९. कृत्वसो हुत्तं । २. १५८. । 'वारे कृत्वम् । ७. २. १०९.'। इति यः कृत्वस् विहितस्तस्य हुत्तमित्यादेशो भवति । सयहुत्तं. सहस्सहुत्तं. कथं प्रियाभिमुखं; पियहुत्तं ? अभिमुखार्थेन हुत्तशब्देन भविष्यति॥ ४३०. आल्विल्लोल्लाल-चन्त-मन्तेत्तर-मणा मतोः । २. १५९. । आलु इत्यादयो नव आदेशा मतोः स्थाने यथाप्रयोगं भवन्ति । आलु-नेहालु. दयालु. ईसालू. लज्जालुआ. इल्ल.-सोहिल्लो. छाइल्लो. जामइल्लो. उल्ल-विआरुल्लो. मंसुल्लो. दप्पुल्लो. आल-सदालो. जडालो. फहालो रसालो. जोण्डालो. वन्त-धणवन्तो, भत्तिवन्तो. मन्त-हणुमन्तो. सिरिमन्तो. पुण्णमन्तो. इत्त-कव्वहइत्तो. माणइत्तो. इर-गव्विरो रोहिरो.। मण-धणमणो. केचिन्मादेशमपीच्छन्ति-हणुमा. ' मतोः' इति किम् ? धणी. अत्थिओ । ४३१. तो दो तसो वा । २. १६०. । तसः प्रत्ययस्य स्थाने तो दो इत्यादेशौ वा भवतः । सव्वत्तो, सव्वदो. | कत्तो, कदो. । इत्तो, इदो. एकत्तो, एकदो. । जत्तो, जदो. अनत्तो, अन्नदो. | तत्तो, तदो. For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy