________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८१
४६०. अलाहि निवारणे । २.१८९ । अलाहीति निवारणे प्रयोक्तव्यम् अलाहि किं वाइएण लेहेण ।
Acharya Shri Kailassagarsuri Gyanmandir
४६१. अण णाई नञर्थे । २.१९० । अणणाई इत्येतौ नमोयें प्रयोक्तव्यों अणचिन्तिममुणन्ती । णाई करेमि रोसं ॥
४६२. माई मार्थे । २. १९१ । माई इति मार्थे प्रयोक्तव्यम् । माई काही सं. माकार्षीद् रोषम् ; ॥
४६३. हद्धी निर्वेदे । २. १९२ । हद्वी इत्यव्ययम् अत एव निर्देशात् 'हाधिकू' शब्दादेशो वा निर्वेदे प्रयोक्तव्यम् ।
हद्धी हद्धी, धाह धाह ॥
४६४. वेब्वे भय वारण विषादे । २. १९३ । भयकारणविषादेषु वेव्वे इति प्रयोक्तव्यम् ।
वेव्वात्त भये वेव्वेति वारणे जूरणे अ वेव्वेत्ति । उल्लाविरहवि तुहं वेव्वोत्त मयच्छि ! किं अं ? | किं उल्लावेन्तीए उअ जूरन्तीए किंतु भीआए । उव्वाडिरी वेव्वेत्ति तीए भणिअं न विम्हरिमो ॥
४६५. वेव्व च आमन्त्रणे । २. १९४० । वेव्व वेव्वे च आमन्त्रणे प्रयोक्तव्ये । वेव्व गोले ! वेब्वे मुरन्दले ! वइसि पाणिअं ॥ ४६६. मामि हलाहले सख्या वा । २. १९५. । एते सख्या आमम्त्रणे वा प्रयोक्तव्याः |
मामि ! सरिसक्खराणवि. पणवह माणस्त हला !
हले ! हयासस्स.
पक्षे - सहि परिसि चिअ गई. ॥
४६७. दे संमुखीकरणे च । २. १९६० । संमुखीकरणे संख्या आमन्त्रणे च दे इति प्रयोक्तव्यम् ।
दे पसिअ ताव सुन्दरि ! दे आ पसिअं निभत्तपु ॥
1
For Private and Personal Use Only