SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८१ ४६०. अलाहि निवारणे । २.१८९ । अलाहीति निवारणे प्रयोक्तव्यम् अलाहि किं वाइएण लेहेण । Acharya Shri Kailassagarsuri Gyanmandir ४६१. अण णाई नञर्थे । २.१९० । अणणाई इत्येतौ नमोयें प्रयोक्तव्यों अणचिन्तिममुणन्ती । णाई करेमि रोसं ॥ ४६२. माई मार्थे । २. १९१ । माई इति मार्थे प्रयोक्तव्यम् । माई काही सं. माकार्षीद् रोषम् ; ॥ ४६३. हद्धी निर्वेदे । २. १९२ । हद्वी इत्यव्ययम् अत एव निर्देशात् 'हाधिकू' शब्दादेशो वा निर्वेदे प्रयोक्तव्यम् । हद्धी हद्धी, धाह धाह ॥ ४६४. वेब्वे भय वारण विषादे । २. १९३ । भयकारणविषादेषु वेव्वे इति प्रयोक्तव्यम् । वेव्वात्त भये वेव्वेति वारणे जूरणे अ वेव्वेत्ति । उल्लाविरहवि तुहं वेव्वोत्त मयच्छि ! किं अं ? | किं उल्लावेन्तीए उअ जूरन्तीए किंतु भीआए । उव्वाडिरी वेव्वेत्ति तीए भणिअं न विम्हरिमो ॥ ४६५. वेव्व च आमन्त्रणे । २. १९४० । वेव्व वेव्वे च आमन्त्रणे प्रयोक्तव्ये । वेव्व गोले ! वेब्वे मुरन्दले ! वइसि पाणिअं ॥ ४६६. मामि हलाहले सख्या वा । २. १९५. । एते सख्या आमम्त्रणे वा प्रयोक्तव्याः | मामि ! सरिसक्खराणवि. पणवह माणस्त हला ! हले ! हयासस्स. पक्षे - सहि परिसि चिअ गई. ॥ ४६७. दे संमुखीकरणे च । २. १९६० । संमुखीकरणे संख्या आमन्त्रणे च दे इति प्रयोक्तव्यम् । दे पसिअ ताव सुन्दरि ! दे आ पसिअं निभत्तपु ॥ 1 For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy