SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८८७. छिदि-भिदो न्दः । ४, २१६ । अनयोरन्त्यस्य नकारा• क्रान्तो दकारो भवति । -छिन्दइ. भिन्दइ. ॥ ८८८. युध-बुध-गृध-क्रुध-सिध-मुहां झः । ४. २१७ । एषामन्त्यस्य द्विरुको झो भवति । जुज्झइ. बुज्झइ. गिज्झइ. कुञ्झइ. सिझइ. मुज्झइ. ॥ ८८९. रुधो न्ध-म्भौ च । ४. २१८ । रुघोऽन्त्यस्य न्ध म्भ इ. त्येतो चकारात् ज्ञश्च भवति । रुन्धइ. रुम्भइ. रुज्झइ. ॥ ८९०. सद-पतोर्डः । ४. २१९ । अनयोरन्त्यस्य डो भवति । सडइ. पडइ.॥ ८९१. क्वथ-वर्धा ढः । ४. २२० । अनयोरन्त्यस्य ढो भवति । कढइ. वडढइ पवय-कलयलो. परिअड्ढइ लायण्णं. बहुव चनाद् वृधेः कृतगुणस्य वर्धेश्चाविशेषेण ग्रहणम ॥ ८९२. वेष्टः । ४. २२१ । घेष्ट वेष्टने इत्यस्य धातोः '३४८ कगटड ' इत्यादिना पलोपेऽन्त्यस्य ढो भवति । घेढइ. वेढिजइ. ॥ ८९३. समोल्लः । ४. २२२ । संपूर्वस्य वेष्टतेरन्त्यस्य द्विरुक्तो लो भवति । संवेल्लइ. ॥ ८९४. वोदः । ४. २२३ । उदः परस्य वेष्टतेरन्त्यस्य ल्लो वा भवति । उव्वेल्लइ. उव्वेढइ. ॥ ८९५. स्विदां जः । ४. २२४ । स्विदिप्रकाराणामन्त्यस्य द्विरुक्तो ‘जो भवति । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy