________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८८७. छिदि-भिदो न्दः । ४, २१६ । अनयोरन्त्यस्य नकारा•
क्रान्तो दकारो भवति । -छिन्दइ. भिन्दइ. ॥ ८८८. युध-बुध-गृध-क्रुध-सिध-मुहां झः । ४. २१७ ।
एषामन्त्यस्य द्विरुको झो भवति ।
जुज्झइ. बुज्झइ. गिज्झइ. कुञ्झइ. सिझइ. मुज्झइ. ॥ ८८९. रुधो न्ध-म्भौ च । ४. २१८ । रुघोऽन्त्यस्य न्ध म्भ इ.
त्येतो चकारात् ज्ञश्च भवति ।
रुन्धइ. रुम्भइ. रुज्झइ. ॥ ८९०. सद-पतोर्डः । ४. २१९ । अनयोरन्त्यस्य डो भवति ।
सडइ. पडइ.॥ ८९१. क्वथ-वर्धा ढः । ४. २२० । अनयोरन्त्यस्य ढो भवति ।
कढइ. वडढइ पवय-कलयलो. परिअड्ढइ लायण्णं. बहुव
चनाद् वृधेः कृतगुणस्य वर्धेश्चाविशेषेण ग्रहणम ॥ ८९२. वेष्टः । ४. २२१ । घेष्ट वेष्टने इत्यस्य धातोः '३४८
कगटड ' इत्यादिना पलोपेऽन्त्यस्य ढो भवति ।
घेढइ. वेढिजइ. ॥ ८९३. समोल्लः । ४. २२२ । संपूर्वस्य वेष्टतेरन्त्यस्य द्विरुक्तो
लो भवति ।
संवेल्लइ. ॥ ८९४. वोदः । ४. २२३ । उदः परस्य वेष्टतेरन्त्यस्य ल्लो वा
भवति ।
उव्वेल्लइ. उव्वेढइ. ॥ ८९५. स्विदां जः । ४. २२४ । स्विदिप्रकाराणामन्त्यस्य द्विरुक्तो
‘जो भवति ।
For Private and Personal Use Only