SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८८०, ग्रहो वल-गेह- हर-पङ्ग-निरुषाराहिपचुआः ॥ ४. २०९ । ग्रहेरेते षडादेशा भवन्ति । वलइ. गेण्हइ. हरइ. पगइ. निरुवारइ. अहिपच्चुअइ. ॥ ८८१. क्त्वा -तुम्-तव्येषु घेत् । ४. २१० । ग्रहः क्त्वा तुम त. व्येषु घेत् इत्यादेशो भवति । क्त्वा-वेत्तूण. घेत्तुआण. क्वचिन्न भवनि-गेण्हिअ. तुम् घेत्तुं. तव्य-घेत्तव्ब.॥ ८८२. वचो वोत् । ४. २११ । वक्तेवोत इत्यादेशो भवति क्वा तुमतव्येषु । वोत्तूण. वोत्तुं. वोत्तव्वं ॥ ८८३. रुद-भुज-मुचां तोन्त्यस्य । ४, २१२ । एषामन्त्यस्य क्त्वा तुम तव्येषु तो भवति । रोत्तूण.रोत्तुं. रोत्तवं. भोत्तण, भोत्तुं. भोत्तम्बं. मोत्तूण, मो. तुं. मोत्तव्यं. ॥ ८८४. शस्तेन टूठः । ४. २१३ । शोऽन्त्यस्य तकारेण सह द्विरुक्तष्ठकारो भवति । दण. दटूटुं. दट्ठवं. ॥ ८८५. आः कृगो भूत-भविष्यतोश्च । ४. २१४. । गोऽन्त्य स्य आ इत्यादेशो भवति भूतभविष्यत्कालयोश्चकारात् क्त्वा तुम तव्येषु च । काहीअ, अकार्षीत अकरोत् चकार वा. काहिइ, करिष्यति कर्ता वा. क्त्वा-काऊण. तुम्-काउं. तव्य-कायव्वं. ॥ ८८६. गमिष्यमासां छः। ४. २१५ । एषामन्त्यस्य छो भाति। गच्छइ. इच्छइ. जच्छइ. अच्छइ. ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy