SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५५ सव्वा-सिज्जिरीए. संपजाइ खिलइ. बहुवचनं प्रयोगानुस रणार्थम् ॥ ८९६. ब्रज-नृत-मदां च्चः। ४. २२५ । एषामन्त्यस्य द्विरुक्त श्वो भवति । वच्चइ. नच्चइ. मधइ. ॥ ८९७. रुद-नमोर्वः । ४. २२६ । अनयोरन्त्यस्य वो भवति । रुवइ. रोवइ. नवइ.॥ ८९८. उद्विजः । ४. २२७ । उदिजतेरन्त्यस्य वो भवति । उव्यिवइ. उन्वेवो.॥ ८९९. खाद-धावोलुक् । ४. २२८ । अनयारन्त्यस्य लुग भवति । खाइ. खाअइ. खाहिइ. खाउ. धाइ. घाहिइ. धाउ. बहुलाधिकारादर्तमानाभविष्यद्विध्यायेकवचन एव भवति । तेनेह न भवति-खादन्ति. धावन्ति. क्वचिन भवति-धावइ पुरओ. ।। ९००. सृजो रः । ४. २२९ । सृजो धातोरन्त्यस्य रो भवति । निसिरइ. वोसिरइ. वोसिरामि. ॥ ९०१. शकादीनां बित्वम् । ४. २३० । शकादीनामन्त्यस्य द्वि. त्वं भवति । शक-सका. जिम्-जिम्मइ. लग-लग्गइ. मग-मग्गइ. कुप्-कुप्पइ. नश-नस्सइ. अटू-परिअदृइ. लुट् -पलोदृइ. तुट-तुइ. नट-नहइ. सिबू-सिव्वइ इत्यादि. ॥ ९०२, स्फुटि-चलेः । ४. २३१ । अनयोरन्त्यस्य द्वित्वं वा भवति॥ फुडइ, फुडइ. चल्लइ. चलइ. ।। ९०३. प्रादेर्मीले । ४. २३२. । प्रादेः परस्य मीलेरन्त्यस्य बित्वं For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy