________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५५ सव्वा-सिज्जिरीए. संपजाइ खिलइ. बहुवचनं प्रयोगानुस
रणार्थम् ॥ ८९६. ब्रज-नृत-मदां च्चः। ४. २२५ । एषामन्त्यस्य द्विरुक्त
श्वो भवति ।
वच्चइ. नच्चइ. मधइ. ॥ ८९७. रुद-नमोर्वः । ४. २२६ । अनयोरन्त्यस्य वो भवति ।
रुवइ. रोवइ. नवइ.॥ ८९८. उद्विजः । ४. २२७ । उदिजतेरन्त्यस्य वो भवति ।
उव्यिवइ. उन्वेवो.॥ ८९९. खाद-धावोलुक् । ४. २२८ । अनयारन्त्यस्य लुग
भवति । खाइ. खाअइ. खाहिइ. खाउ. धाइ. घाहिइ. धाउ. बहुलाधिकारादर्तमानाभविष्यद्विध्यायेकवचन एव भवति । तेनेह न भवति-खादन्ति. धावन्ति.
क्वचिन भवति-धावइ पुरओ. ।। ९००. सृजो रः । ४. २२९ । सृजो धातोरन्त्यस्य रो भवति ।
निसिरइ. वोसिरइ. वोसिरामि. ॥ ९०१. शकादीनां बित्वम् । ४. २३० । शकादीनामन्त्यस्य द्वि.
त्वं भवति । शक-सका. जिम्-जिम्मइ. लग-लग्गइ. मग-मग्गइ. कुप्-कुप्पइ. नश-नस्सइ. अटू-परिअदृइ. लुट् -पलोदृइ.
तुट-तुइ. नट-नहइ. सिबू-सिव्वइ इत्यादि. ॥ ९०२, स्फुटि-चलेः । ४. २३१ । अनयोरन्त्यस्य द्वित्वं वा भवति॥
फुडइ, फुडइ. चल्लइ. चलइ. ।। ९०३. प्रादेर्मीले । ४. २३२. । प्रादेः परस्य मीलेरन्त्यस्य बित्वं
For Private and Personal Use Only