________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६ वा भवति । पमिल्लइ. पमीलइ. निमिल्लइ. निमीलइ. संमिल्लइ. संमी. लइ. उम्मिल्लइ. उम्मीलइ.
प्रादेरिति किम्-मीलइ. ॥ ९०१. उवर्णस्यावः। ४. २३३ । धातोरन्त्यस्योवर्णस्य अवादेशो
भवति । न्हुङ्-निण्हवइ. हु.-निहवइ. च्युङ--चवइ. रू-रवइ.
कु. कवइ. सू-सवइ. पसवइ. ॥ ९०५ ऋवर्णस्यारः। ४. २३४ । धातोरन्त्यस्य ऋवर्णस्य अरादेशो
भवति ।
करइ. धरइ. मरइ वरइ. सरइ. हरइ. तरइ. जरइ.॥ ९०६. वृषादीनामरिः । ४. २३५ । वृष इत्येवंप्रकाराणां धातू
नाम् ऋवर्णस्य अरिः इत्यादेशो भवति । वृष्-वरिसइ. कृष्-करिसइ. मृष्-मरिसइ. हृष्-हरिसइ.
येषामरिरादेशो दृश्यते ते वृषादयः ॥ ९०७. रुषादीनां दीर्घः । ४. २३६ । रुष इत्येवंप्रकाराणां धातू
नां स्वरस्य दीर्घो भवति ।
रूसइ. तूसइ. सूसइ. दूसइ. पूसइ. सीसइ. इत्यादि ॥ ९०८. युवर्णस्य गुणः । ४.२३७ । धातोरिवर्णस्योवर्णस्य कित्यपि
गुणो भवति । . जेऊण. नेऊण. नेइ. नेन्ति. उड्डेइ. उड्डेन्ति. मोत्तूण. सोऊण.
क्वचिन्न भवति-नीओ. उड्डीणो.॥ ९०९. स्वराणां स्वराः । ४. २३८ । धातुषु स्वराणां स्थाने स्व
रा बहुलं भवन्ति ।
For Private and Personal Use Only