SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६ वा भवति । पमिल्लइ. पमीलइ. निमिल्लइ. निमीलइ. संमिल्लइ. संमी. लइ. उम्मिल्लइ. उम्मीलइ. प्रादेरिति किम्-मीलइ. ॥ ९०१. उवर्णस्यावः। ४. २३३ । धातोरन्त्यस्योवर्णस्य अवादेशो भवति । न्हुङ्-निण्हवइ. हु.-निहवइ. च्युङ--चवइ. रू-रवइ. कु. कवइ. सू-सवइ. पसवइ. ॥ ९०५ ऋवर्णस्यारः। ४. २३४ । धातोरन्त्यस्य ऋवर्णस्य अरादेशो भवति । करइ. धरइ. मरइ वरइ. सरइ. हरइ. तरइ. जरइ.॥ ९०६. वृषादीनामरिः । ४. २३५ । वृष इत्येवंप्रकाराणां धातू नाम् ऋवर्णस्य अरिः इत्यादेशो भवति । वृष्-वरिसइ. कृष्-करिसइ. मृष्-मरिसइ. हृष्-हरिसइ. येषामरिरादेशो दृश्यते ते वृषादयः ॥ ९०७. रुषादीनां दीर्घः । ४. २३६ । रुष इत्येवंप्रकाराणां धातू नां स्वरस्य दीर्घो भवति । रूसइ. तूसइ. सूसइ. दूसइ. पूसइ. सीसइ. इत्यादि ॥ ९०८. युवर्णस्य गुणः । ४.२३७ । धातोरिवर्णस्योवर्णस्य कित्यपि गुणो भवति । . जेऊण. नेऊण. नेइ. नेन्ति. उड्डेइ. उड्डेन्ति. मोत्तूण. सोऊण. क्वचिन्न भवति-नीओ. उड्डीणो.॥ ९०९. स्वराणां स्वराः । ४. २३८ । धातुषु स्वराणां स्थाने स्व रा बहुलं भवन्ति । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy