________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सार
णे, णो, मझ, अम्ह, अम्हं, अम्हे, अम्हो, अम्हाण, ममाण, महाण, मज्झाण धणं'२७.क्त्वा-स्यादेर्णस्योर्वा' इत्यनुस्वारे अम्हाणं, ममाण, महाण, मज्झाणं.
एवं च पश्चदश रूपाणि.॥ ६०४. मि मइ ममाइ मए में डिना ।३.११५। अस्मदो डिना
सहितस्य एते पश्चादेशा भवन्ति ।
मि, मइ, ममाइ, मए, मे ठिअं. ॥ ६०५. अम्ह मम मह मज्झा ङौ । ३. ११६ । अस्मदो डौ
परे एते चत्वार आदेशा भवन्ति, डेस्तु यथाप्राप्तम् ।
अम्हम्मि, ममम्मि, महम्मि, मज्झम्मि ठिअं. ॥ ६०६. सुपि । ३. ११७ । अस्मदः मुपि परे अम्हादयश्चत्वार
आदेशा भवन्ति । अम्हेस, ममेसु, महेसु, मज्झेसु. एत्वविकल्पमते तु-अमहसु, मममु, महसु, मज्झसु. अम्हस्यात्वमपीच्छत्यन्यः--
अम्हासु.॥ ६०७. प्रेरती तृतीयादौ । ३. ११८ । । स्थाने ती इत्यादेशो
भवति तृतीयादौ ।
तीहिं कयं. तीहिन्तो आगओ. तीहं धणं. तीसु ठिअं.॥ ६०८. वेर्दो वे । ३. ११९ । विशब्दस्य तृतीयादौ दो वे इत्या
देशौ भवतः। दोहि, वेहि कयं. दोहिन्तो, हिन्तो आगओ. दोण्हं,
वेण्हं धणं. दोसु, वेसु ठिअं.॥ ६०९. दुवे दोणि वेणि च जस्-शसा । ३. १२० । जस्
शस्भ्यां सहितस्य द्वेः स्थाने दुवे दोणि वेणि इत्येते दो वे इत्येतौ च आदेशा भवन्ति ।
For Private and Personal Use Only