SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सार णे, णो, मझ, अम्ह, अम्हं, अम्हे, अम्हो, अम्हाण, ममाण, महाण, मज्झाण धणं'२७.क्त्वा-स्यादेर्णस्योर्वा' इत्यनुस्वारे अम्हाणं, ममाण, महाण, मज्झाणं. एवं च पश्चदश रूपाणि.॥ ६०४. मि मइ ममाइ मए में डिना ।३.११५। अस्मदो डिना सहितस्य एते पश्चादेशा भवन्ति । मि, मइ, ममाइ, मए, मे ठिअं. ॥ ६०५. अम्ह मम मह मज्झा ङौ । ३. ११६ । अस्मदो डौ परे एते चत्वार आदेशा भवन्ति, डेस्तु यथाप्राप्तम् । अम्हम्मि, ममम्मि, महम्मि, मज्झम्मि ठिअं. ॥ ६०६. सुपि । ३. ११७ । अस्मदः मुपि परे अम्हादयश्चत्वार आदेशा भवन्ति । अम्हेस, ममेसु, महेसु, मज्झेसु. एत्वविकल्पमते तु-अमहसु, मममु, महसु, मज्झसु. अम्हस्यात्वमपीच्छत्यन्यः-- अम्हासु.॥ ६०७. प्रेरती तृतीयादौ । ३. ११८ । । स्थाने ती इत्यादेशो भवति तृतीयादौ । तीहिं कयं. तीहिन्तो आगओ. तीहं धणं. तीसु ठिअं.॥ ६०८. वेर्दो वे । ३. ११९ । विशब्दस्य तृतीयादौ दो वे इत्या देशौ भवतः। दोहि, वेहि कयं. दोहिन्तो, हिन्तो आगओ. दोण्हं, वेण्हं धणं. दोसु, वेसु ठिअं.॥ ६०९. दुवे दोणि वेणि च जस्-शसा । ३. १२० । जस् शस्भ्यां सहितस्य द्वेः स्थाने दुवे दोणि वेणि इत्येते दो वे इत्येतौ च आदेशा भवन्ति । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy