SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (११२) दुवे, दोणि, वेण्णि, दो, वे ठिा पेच्छ वा. ' ८४. हस्वः संयोगे' इति इस्वत्वे दुण्णि, विण्णि. ॥ ६१०. स्तिणिः । ३.१२१ । जस-शस्भ्यां सहितस्य त्रे स्थाने तिणि इत्यादेशो भवति । तिणि ठिा पेच्छ वा.॥ ६११. चतुरश्चत्तारो चउरो चत्तारि । ३. १२२ । चतुरशब्द स्य जस्-शस्भ्यां सह चत्तारो चउरो चत्तारि इत्येते आदेशा. भवन्ति । चत्तारो, चउरो, चत्तारि चिट्ठन्ति पेच्छ वा ॥ ६१२. संख्याया आमो ण्ह ण्हं । ३. १२३ । संख्याशब्दात्प रस्यामो ण्ह ण्हं इत्यादेशौ भवतः । दोण्ह, तिण्ह, चउण्ह, पञ्चण्ह, छह, सत्तण्ह, अण्ह. एवं दोण्हं, विण्हं, चउण्हं, पश्चण्हं, छण्हं, सत्तह, अट्ठण्हं नवण्हं, दसण्हं पण्णरसण्हं दिवसाणं, अट्ठारसहं समणसाहस्सीणं. कतीनाम्- कइण्हं. बहुलाधिकारात् विंशत्यादेन भवति. ॥ ६१३. शेषेऽदन्तवत् । ३. १२४ । उपयुक्तादन्यः शेषः,तत्र स्या दिविधिरदन्तवदतिदिश्यते, एष्वाकाराधन्तेषु पूर्व कार्याणि नोक्तानि । तेषु'४९३ जस-शसोलुंकू इत्यादीनि अदन्ताधिकारविहितानि कार्याणि भवन्ति इत्यर्थः ।। तत्र 'जस-शसोलुंकू' इत्येतत्कार्यातिदेश:-माला, गिरी, गुरू, सही वहू रेहन्ति पेच्छ वा. .. . '४९४ अमोऽस्य' इत्येतत्कार्यातिदेव:- गिरि, गुरु, सहिं पहुं, गामणिं, खलपुं पेच्छ. '४९५ टा-आमोणः' इत्येतत्कार्यातिदेश:- हाहाण कयं. For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy