SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (११३) मालाण, गिरीण, गुरुण, सहीण, बहूण घणं टायास्तु '५१३ टोणा ' ' ५१८. टा रूस- केरदादिदेवा तु उसे: ' इवि विधिरुक्तः '४९६भिसो हि हिँ हिं' इत्येतत्कार्यातिदेशः मालाहिं, गिरीहि, गुरूहि, सहीहि, वहूहि कथं एवं सानुनासि कानुस्वारयोरपि. ' ४९७ ङसेस् तो- दो-दु-हि- हिन्तो- लुकः ' इत्येतत्कार्यातिदेश:--मालाओ मालाउ मालाहिन्तो, बुद्धीओ बुद्धी बुद्धीहिन्तो, धेणूओ घेणूड घेणूहिन्तो आगओ. [६१६६१५] हि लुकौ तु प्रतिषेत्स्येते '४९८. भ्यस तो दो दु हि हिन्तो सुन्तो' इत्येतस्कार्यातिदेशः--माळाहिन्तो, मालासुन्तो '५१६हिः' तु निषेत्स्यते एवं गिरीहिन्तो इत्यादि ‘४९९.ङसः स्सः' इत्येतत्कार्यातिदेशः - गिरिस्स. गुरुस्स. दहिस्स महुस्स. स्त्रियां तु ५१८ टा. ङस् - डे:' इत्याद्यक्तम्. · '५०० डे म्मि डे:' इत्येतत्कार्यातिदेशः- गिरिम्मि गुरुम्मि दहिम्मि महुम्मि ॥ 4 ' ६१७ डेर्डे : ' [इति सूत्रेण] डेस्तु निषेत्स्यते. स्त्रियां तु '५१८ टा-ङस - ङे: इत्याद्युक्तम् ॥ '४०१ जस् शस् ङसि -तो- दो- द्वामि दीर्घः' इत्येतकार्यादेश: - गिरी, गुरू चिट्ठन्ति गिरीओ गुरूभ आगओ, गिरीण, गुरूण धणं '५०२ भ्यसि वा' इत्येतत्कार्यातिदेशो न प्रवर्तते '५०५ saat दीर्घः' इति नित्यं विधानात्. For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy