________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११३)
मालाण, गिरीण, गुरुण, सहीण, बहूण घणं टायास्तु '५१३ टोणा ' ' ५१८. टा रूस- केरदादिदेवा तु उसे: ' इवि विधिरुक्तः
'४९६भिसो हि हिँ हिं' इत्येतत्कार्यातिदेशः मालाहिं, गिरीहि, गुरूहि, सहीहि, वहूहि कथं एवं सानुनासि कानुस्वारयोरपि.
' ४९७ ङसेस् तो- दो-दु-हि- हिन्तो- लुकः ' इत्येतत्कार्यातिदेश:--मालाओ मालाउ मालाहिन्तो, बुद्धीओ बुद्धी बुद्धीहिन्तो, धेणूओ घेणूड घेणूहिन्तो आगओ. [६१६६१५] हि लुकौ तु प्रतिषेत्स्येते '४९८. भ्यस तो दो दु हि हिन्तो सुन्तो' इत्येतस्कार्यातिदेशः--माळाहिन्तो, मालासुन्तो '५१६हिः' तु निषेत्स्यते एवं गिरीहिन्तो इत्यादि
‘४९९.ङसः स्सः' इत्येतत्कार्यातिदेशः - गिरिस्स. गुरुस्स. दहिस्स महुस्स.
स्त्रियां तु ५१८ टा. ङस् - डे:' इत्याद्यक्तम्.
·
'५०० डे म्मि डे:' इत्येतत्कार्यातिदेशः- गिरिम्मि गुरुम्मि दहिम्मि महुम्मि ॥
4
' ६१७ डेर्डे : ' [इति सूत्रेण] डेस्तु निषेत्स्यते. स्त्रियां तु '५१८ टा-ङस - ङे: इत्याद्युक्तम् ॥
'४०१ जस् शस् ङसि -तो- दो- द्वामि दीर्घः' इत्येतकार्यादेश: - गिरी, गुरू चिट्ठन्ति गिरीओ गुरूभ आगओ, गिरीण, गुरूण धणं
'५०२ भ्यसि वा' इत्येतत्कार्यातिदेशो न प्रवर्तते '५०५ saat दीर्घः' इति नित्यं विधानात्.
For Private and Personal Use Only